समाचारं

विकलांगतानिवारणार्थं प्रान्तस्य प्रमुखक्षेत्रेभ्यः एकः अवलोकनसमूहः निर्माणसाधनानां अवलोकनार्थं जिनान उच्चप्रौद्योगिकीक्षेत्रं गतः।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ अगस्तदिनाङ्के विकलांगतानिवारणार्थं प्रान्तस्य प्रमुखसम्पर्कक्षेत्रकार्यसभा जिनान्नगरे आयोजिता, यत्र यन्ताई, वेइफाङ्ग, जिनिंग इत्यादीनां सहितं विकलाङ्गतानिवारणार्थं १६ प्रमुखाः सम्पर्कक्षेत्राणि भागं गृहीतवन्तः पार्टी नेतृत्वसमूहस्य सदस्यः शेन् जिओयोङ्गः, शाण्डोङ्गप्रान्तीयविकलाङ्गसङ्घस्य उपाध्यक्षः च जिनानस्य उच्चप्रौद्योगिकीक्षेत्रे शुन्यिङ्गसमुदायस्य नेतृत्वं कृत्वा जिनानस्य "विकलाङ्गनिवारणार्थं राष्ट्रियमुख्यसम्पर्कक्षेत्रस्य" स्थापनायाः प्रगतिम् अवलोकितवान् " तथा विकलांगतानिवारणकार्ययोजनायाः उन्नतिः । नगरीयविकलाङ्गसङ्घस्य अध्यक्षः च यू हाङ्गः, पार्टीकार्यसमितेः सदस्यः उच्चप्रौद्योगिकीक्षेत्रस्य प्रबन्धनसमितेः उपनिदेशकः च गाओ हेङ्गक्सिन् च अस्मिन् कार्यक्रमे उपस्थिताः आसन्
अवलोकनसमूहः प्रथमं नगरस्य विकलांगतानिवारणकार्यस्य वर्तमानस्थितेः, विकलांगतानिवारणस्थानानां, संजालनिर्माणस्य च विषये उच्चप्रौद्योगिकीक्षेत्रस्य परिचयं श्रुतवान्, उच्चप्रौद्योगिकीक्षेत्रस्य “इण्टरनेट् + गृहपुनर्वासः” प्रौद्योगिकीनवाचारपरियोजनां च श्रुतवान्, जिनाननगरस्य च दृष्टवान् विकलांगतानिवारणाय राष्ट्रियप्रमुखसंपर्कक्षेत्रं निर्मातुं प्रयत्नाः प्रचारात्मके विडियोमध्ये वयं स्मार्टबायोनिकहस्ताः हाइड्रोलिकजानुसन्धिः इत्यादीनां घरेलुनवीनसहायकउत्पादानाम् निरीक्षणं कृतवन्तः। अवलोकनसमूहेन उक्तं यत् जिनाननगरस्य उच्चप्रौद्योगिकीक्षेत्रस्य च विकलांगतानिवारणकार्ययोजनायाः प्रमुखसम्पर्कक्षेत्राणां निर्माणस्य च महत्त्वं दत्तम् अस्ति तथा च विविधाः कार्यपरिपाटाः ठोसरूपेण शक्तिशालिनः च सन्ति, तेषां स्पष्टपरिणामाः प्राप्ताः।
अन्तिमेषु वर्षेषु सामाजिककार्याणां मन्त्रालयेन "अक्षमतानिवारणाय राष्ट्रियमुख्यसम्पर्कक्षेत्राणां" निर्माणस्य अवसरः गृहीतः, प्रान्तानां नगरानां च एकीकृतनियोजनानुसारं "अन्तर्जाल + गृहपुनर्वास" परियोजनायाः पालनम् अस्ति मार्गदर्शकरूपेण तथा च बृहत् विभागव्यवस्थायाः लाभाय पूर्णं क्रीडां दातुं प्रौद्योगिकीमञ्चैः समर्थितम् अस्ति "N+1+X" सेवाप्रणाली सफलतया स्थापिता अस्ति तथा च 5,030 विकलाङ्गजनानाम् 43 आघातरोगिणां च सेवां प्रदत्तवती अस्ति क्रमेण विकलाङ्गतानिवारणव्यवस्थां निर्मितवती अस्ति या विकलाङ्गसङ्घस्य नेतृत्वं, स्वास्थ्यसमर्थनं, सामाजिकभागीदारी, नागरिककार्याणि तथा च चिकित्साबीमा तथा पुनर्वासविकासप्रतिमानं संयोजयति।
अग्रिमे चरणे सामाजिककार्याणां मन्त्रालयः प्रान्तीय-नगरपालिका-विकलाङ्ग-सङ्घस्य मार्गदर्शनेन, साहाय्येन च, मण्डलस्य वास्तविक-स्थित्या सह मिलित्वा, उच्च-प्रौद्योगिकी-क्षेत्रस्य लाभाय पूर्ण-क्रीडां निरन्तरं करिष्यति | "उच्च-प्रौद्योगिकी-नवाचारस्य स्रोतः" इति रूपेण, विकलांगता-निवारणस्य सटीक-पुनर्वासस्य च लक्ष्यं लंगरं कुर्वन्तु, अखण्डतायाः नवीनतायाः च पालनम्, अस्माभिः "इण्टरनेट् + गृहपुनर्वासः" अभिनव-परियोजनायाः अग्रे प्रचारार्थं कठिनं कार्यं कर्तव्यम्, येन विकासस्य परिणामाः आनिताः | अङ्कीयप्रौद्योगिक्या विकलाङ्गसमूहस्य अधिकाधिकं लाभं दातुं शक्नोति। अस्मिन् कार्यक्रमे अवलोकनसमूहस्य सदस्याः, प्रान्तीयविकलाङ्गसङ्घस्य पुनर्वासविभागस्य प्रासंगिकाः उत्तरदायी सहचराः, सामाजिककार्यविभागस्य मुख्यजिम्मेदारसहचराः च भागं गृहीतवन्तः।
(सिविल इन्जिनियरिंग) २.
प्रतिवेदन/प्रतिक्रिया