समाचारं

विकलांगतानिवारणदिवसस्य श्रृङ्खलाप्रतिवेदनं 1 "इण्टरनेट् एआइ" गृहपुनर्प्राप्तिम् स्वप्नं न करोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अग्रे लिखन्तु : १.

  आनुवंशिकता, विकासात्मकदोषाः, आकस्मिकचोटाः, रोगाः, पर्यावरणं, व्यवहारः... व्यक्तिस्य सम्पूर्णजीवने जन्मतः वृद्धावस्थापर्यन्तं विकलाङ्गतायाः जोखिमः जीवनस्य प्रत्येकस्मिन् चरणे सह भवति विकलाङ्गतायाः निवारणस्य व्यक्तिगतस्वास्थ्यस्य, पारिवारिकसुखस्य च निकटतया सम्बन्धः भवति , तथा स्वस्थ आर्थिक सामाजिक विकास। अस्य कृते राज्यपरिषद् प्रतिवर्षं अगस्तमासस्य २५ दिनाङ्कं "विकलाङ्गतानिवारणदिवसम्" इति निर्धारयति ।

अस्मिन् वर्षे अगस्तमासस्य २५ दिनाङ्के वयं अष्टमस्य राष्ट्रियविकलाङ्गनिवारणदिवसस्य आरम्भं कृतवन्तः प्रचारस्य विषयः "रोगाणां विकलाङ्गतायाः च निवारणं, स्वस्थजीवनस्य साझेदारी" इति, यस्य उद्देश्यं विकलांगतानिवारणविषये प्रचारं शिक्षां च सुदृढं कर्तुं, विकलांगतानिवारणस्य जागरूकतां वर्धयितुं च अस्ति समग्रसमाजस्य मध्ये, विकलांगतानिवारणं पुनर्वासं च सेवास्तरं सुधारयितुम्।

अन्तिमेषु वर्षेषु अनहुई इत्यनेन राष्ट्रियविकलाङ्गतानिवारणकार्ययोजना (२०२१-२०२५) अन्तर्गततया कार्यान्विता अस्ति सर्वेऽपि स्थानीयताः विकलांगतानिवारणज्ञानस्य लोकप्रियतां प्रवर्धयन्ति, जन्मदोषैः विकासात्मकविकलाङ्गतायाः, रोगैः, चोटैः च उत्पन्नं विकलांगतां निवारयन्ति, विकलांगतापुनर्वासं च प्रवर्धयन्ति .सेवासु अन्येषु पक्षेषु सकारात्मकं परिणामं प्राप्तम् अस्ति। अद्यैव संवाददातारः सूझोउ, अङ्किङ्ग्, लुआन् इति त्रयाणां नगरानां भ्रमणं कृत्वा विकलाङ्गतानिवारणे तेषां उत्तमानाम् अनुभवानां, प्रभावीप्रथानां, आशाजनकपरिणामानां च विषये ज्ञातवन्तः।

झोंगन ऑनलाइन, झोंगन न्यूज क्लाइंटगृहे लक्षितपुनर्वासचिकित्सां कर्तुं शक्नुवन् एकदा अनेकेषां आघातरोगिणां तेषां परिवाराणां च कृते चिकित्सालयात् निर्वहनानन्तरं स्वस्थतां प्राप्तुं सर्वाधिकं आदर्शः उपायः आसीत् अधुना सूझौनगरे एषा अपेक्षा वास्तविकतां प्राप्नोति, पुनर्वासं निरन्तरं कुर्वन्तः अधिकाः जनाः च रोगी कुटुम्बे चिकित्सां गृह्यते।

यदा अहं षष्टिवर्षेभ्यः अधिकस्य लियू चेङ्गबाओ इत्यस्य गृहं प्रविष्टवान् तदा अहं केवलं गृहस्य कोणं दृष्टवान् सः सोफे उपविश्य हस्ततलयोः मध्ये बास्केटबॉलं धारयन् स्वस्य उपरि ऊर्ध्वाङ्गसन्तुलनस्य प्रशिक्षणं कुर्वन् आसीत् वक्षः। अदूरे एकः मोबाईल-फोनः एकस्मिन् स्टैण्ड्-उपरि स्थापितः आसीत्, तस्य वाद्यमानः भिडियो च समकालिकरूपेण क्रियमाणानां क्रियाणां प्रदर्शनं कुर्वन् आसीत् ।

"अहं स्वयमेव स्थातुं शक्नोमि, मम अङ्गुलीः अधिकं लचीलानि सन्ति, अहं प्रतिदिनं लेखाः पठन् अस्मि, अपि च एकवर्षात् अधिकं यावत् गृहे तस्याः पतिस्य पुनर्वासचिकित्सायाः प्रभावस्य विषये कथयन्ती तस्य पत्नी गुआन् ऐयुन् आनन्दं राहतं च प्रकटितवान् यत् "भवता बहिः गन्तुं न प्रयोजनम्, भवन्तः केवलं शक्नुवन्ति... विशेषपुनर्वासकार्यक्रमं प्राप्तुं गृहे प्रशिक्षणं च प्राप्तुं समर्थः सन् सः अधुना स्वस्य भविष्यजीवनस्य विषये आत्मविश्वासं प्राप्नोति।”.

२०१७ तमे वर्षे २०१९ तमे वर्षे च लियू चेङ्गबाओ इत्यस्य मस्तिष्कस्य रोधगलनम् अभवत् । "प्रथमं मम पालनं कठिनम् आसीत्, मम भाषणं च अस्पष्टम् आसीत्" परन्तु तस्य स्वस्य प्रयत्नेन तस्य परिवारस्य च सङ्गमेन ते सक्रियरूपेण शिशिरस्य ग्रीष्मकालस्य च समये चिकित्सालये पुनर्वासकेन्द्रे पुनर्वासचिकित्सां कृतवन्तः, उत्तमं च प्राप्तवन्तः परिणामाः।

परिणामाः कठिनतया प्राप्ताः, परन्तु प्रक्रिया सर्वदा कष्टैः सह भवति । गुआन् ऐयुन् इत्यनेन उक्तं यत्, भृशं शीतं वा उष्णं वा, वायुः वा वर्षा वा भवतु, सा प्रतिदिनं प्रातः अपराह्णे च स्वपतिं चिकित्सालयं प्रति धक्कायति, यात्रायां च अर्धघण्टायाः अधिकं समयः भवति स्म Yongqiao जिला विकलांगजनसङ्घेन अन्वेषितस्य "इण्टरनेट +" गृहपुनर्वासस्य नूतनस्य मॉडलस्य धन्यवादेन जनाः केवलं मोबाईलफोनेन लघुकार्यक्रमेण च गृहात् बहिः न निर्गत्य गृहे एव पुनर्वासं कर्तुं शक्नुवन्ति न केवलं व्यावसायिकपुनर्वासचिकित्सकाः तेषां सह सम्बद्धाः सन्ति , प्रत्येकं अर्धमासे पुनर्वासयोजनां अद्यतनीकर्तुं WeChat मार्गदर्शनसमूहः स्थापितः भवति, एताः सेवाः सर्वाः निःशुल्काः सन्ति ।

"सः धनव्ययस्य भयभीतः अस्ति, पुनर्वासस्य विषये च बहु उत्साहितः नास्ति। गतवर्षस्य सेप्टेम्बरमासे जिलाविकलाङ्गसङ्घः अस्मान् अवदत् यत् अस्याः पुनर्वासपरियोजनायाः धनं न व्ययः भवति। अधुना सः प्रतिदिनं प्रातः अपराह्णे च एकघण्टायाः अधिकं प्रशिक्षणं करोति, तथा च उत्तमाः अफलाइन-द्वार-द्वार-सेवाः सन्ति।" गुआन् ऐयुन् अपि अवदत् यत् "कुलं २० तः अधिकाः आन्दोलनानि सन्ति अहं प्रतिदिनं केवलं प्रशिक्षण-वीडियो-समूहं प्रति प्रेषयामि, मम मार्गदर्शनाय विशेषकर्मचारिणः अपि भविष्यन्ति। अतीव सुविधाजनकम् ।

योङ्गकियाओ-मण्डले अपि एतादृशाः बहवः प्रकरणाः सन्ति । नवीन "इण्टरनेट +" गृहपुनर्वासप्रतिरूपस्य अन्वेषणं कृत्वा स्थानीयसर्वकारेण समुदायानाम् परिवाराणां च कृते पुनर्वासचिकित्सासेवानां सफलतापूर्वकं विस्तारः कृतः, येन तत्कालपुनर्वासस्य आवश्यकतां विद्यमानानाम् विकलाङ्गानाम् सुविधाजनकगृहपुनर्वासचिकित्सासेवा, दिवसपुनर्वासप्रशिक्षणं पुनर्वासमार्गदर्शनसेवा च प्रदत्ता, येन उदयमानानाम् अनुमतिः अस्ति प्रौद्योगिकी पारम्परिकसेवाश्च यदा टकरावं कुर्वन्ति, एकीकृत्य च भवन्ति, तदा अधिकपुनर्वासविषयाणां लाभः अपि भवति, ये तृणमूलस्तरस्य विकलाङ्गजनानाम् अत्यन्तं चिन्ताजनकाः सन्ति।

"अक्षमतानिवारणार्थं राष्ट्रियमुख्यसम्पर्कक्षेत्राणां अवसरस्य लाभं गृहीत्वा वयं सक्रियरूपेण मण्डलस्य अन्तः बहिश्च पुनर्वासविशेषज्ञैः सह सम्बद्धाः, व्यावसायिकतकनीकीदलैः सह मिलित्वा, 'इण्टरनेट् + एआइ' इत्यनेन सह गृहाधारितपुनर्वाससेवामञ्चं निर्मितवन्तः the core." said a staff member of the Yongqiao District Disabled Persons' Federation. , मञ्चः ग्राहकस्य, सर्वरस्य, प्रबन्धनस्य, संचालनविश्लेषणस्य च "चतुः-एक" सेवां साक्षात्करोति, तथा च चिकित्सातः निर्वहितरोगिणां परीक्षणस्य माध्यमेन प्रणाली, नगर-मार्ग-विकलाङ्ग-सङ्घस्य विशेषसमित्या गृहपरीक्षणं क्रमाङ्कनं च, सहायताप्राप्तरोगिणां स्वतन्त्र-अनुशंसा इत्यादिभिः प्रकारेण वयं "इण्टरनेट् +" गृहपुनर्वाससेवानां अनुप्रयोगं प्रवर्धयामः, अधुना च पूर्णतया प्राप्तवन्तः योङ्गकियाओ मण्डलस्य ३८ नगरेषु गलीषु च कवरेजम्।

"Huidongkang" लघु कार्यक्रम क्लायन्ट संचालन अन्तरफलक

ज्ञातं यत् विकलाङ्गतायाः सामान्यकारणानां कृते तथा च पारम्परिकव्यवस्थितव्यावसायिकपुनर्वासचिकित्सानां कृते मञ्चेन पञ्चप्रकारस्य मूल्याङ्कनसूचकानां परिकल्पना कृता अस्ति, यत्र आघातस्य डिजिटलमूल्यांकनं, दैनिकजीवनक्षमतामूल्यांकनं, अङ्गकार्यमूल्यांकनं, अङ्गविकलाङ्गतामूल्यांकनं, व्यायामक्षमतामूल्यांकनं च सन्ति एते सूचकाः अफलाइन-स्थानीय-भौतिक-मूल्यांकनस्य तथा ऑनलाइन-ए.आइ. तस्मिन् एव काले स्वतन्त्रप्रशिक्षणार्थं उपयोक्तृणां उत्साहं उत्तेजितुं योङ्गकियाओ-जिल्ला-अक्षम-सङ्घः शारीरिकपुरस्कारः, सहायकपुनर्वासपाठ्यक्रम-उपहारः इत्यादीनि प्रपत्राणि अपि स्वीकृतवन्तः येन रोगिणः निष्क्रियरूपेण सर्वकारीयसेवानां स्वीकारात् सक्रियरूपेण कार्यं कर्तुं परिवर्तनं कर्तुं प्रोत्साहयन्ति आत्मपुनर्वासः ।

"सर्वपक्षेभ्यः संसाधनानाम् साहाय्येन वयं आघातरोगिणां अस्पतालोत्तरपुनर्वासस्य कृते 'अन्तिममाइल' उद्घाटयितुं लक्ष्यं कुर्मः तथा च तेषां जीवने आत्मविश्वासं पुनः प्राप्तुं सहायतां कर्तुं योङ्गकियाओ जिला विकलाङ्गसङ्घः अवदत् यत् वर्तमानकाले अधिकम् मण्डले ६०० जनाः "इण्टरनेट् +एआइ" गृहपुनर्वाससेवाम् आरब्धवन्तः, ३०० तः अधिकाः जनाः उत्तमसक्रियपुनर्वासस्य आदतयः निर्मितवन्तः, १५० तः अधिकाः जनाः स्वस्य शारीरिकपुनर्प्राप्तेः महत्त्वपूर्णं सुधारं कृतवन्तः, मांसपेशीनां कठोरता इत्यादीनां लक्षणानाम् उपशमनं कृतवन्तः, अपि च अधिकानि... ५० जनानां शारीरिककार्यं समन्वयकार्यं च महत्त्वपूर्णतया सुधारितवान्, मूलभूतं आत्मपरिचर्या च प्राप्तुं शक्नुवन्ति । (सम्वादकः मेङ्ग यिफान्) २.

प्रतिवेदन/प्रतिक्रिया