समाचारं

"चीनविषये तानि वस्तूनि" आफ्रिका-माध्यमाः: उत्तमभविष्यस्य कृते ठोसमूलस्य निर्माणार्थं चीन-आफ्रिका-सहकार्यस्य "हरित" "नील" च चित्राणि

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-दैनिक, २२ अगस्त (सिन्हुआ) २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति ।एतत् शिखरसम्मेलनं चीन-आफ्रिका-योः सहकार्यं सुदृढं कर्तुं केन्द्रीक्रियते। केन्या प्रसारणनिगमेन (KBC) १७ दिनाङ्के एकः लेखः प्रकाशितः यस्मिन् २००० तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य (FOCAC) स्थापना चीन-आफ्रिका-सम्बन्धेषु नूतनः अध्यायः इति ज्ञापितवान् चीन-आफ्रिका-सहकार्यस्य विषये वदन् जनाः एकं शब्दं चिन्तयिष्यन्ति - "बहुरूपदर्शकः", यत् अन्तिमेषु वर्षेषु अनेकक्षेत्रेषु द्विपक्षीयसहकार्यस्य फलप्रदं परिणामं प्रतिनिधियति |.
ऊर्जायाः "हरित" इति परिवर्तनं आफ्रिकादेशस्य स्थायिविकासाय सहायकं भवति
आधुनिक ऊर्जासेवानां अभावः आफ्रिकादेशे तथा सम्पूर्णे “वैश्विकदक्षिणे” विकासाय प्रमुखः बाधकः अस्ति । ऊर्जा-दक्षतायाः उन्नयनस्य आवश्यकतां ज्ञात्वा आफ्रिका-देशेन हरित-ऊर्जा-विकासः विशाल-क्षमता-युक्तः क्षेत्रः इति चिह्नितः । आफ्रिकादेशस्य हरितपरिवर्तने चीनदेशः सर्वदा महत्त्वपूर्णः भागीदारः अस्ति । चीन-आफ्रिका-सहकार्यस्य मञ्चस्य परिधिमध्ये चीनदेशः पूर्वशिखरसम्मेलनेषु बहुवारं बोधितवान् यत् सः आफ्रिकादेशे सौर-पवन-विद्युत्-केन्द्राणां निर्माणं सहितं नवीकरणीय-ऊर्जा-परियोजनानां विकासाय समर्थनं करोति |. तदतिरिक्तं २०२१ तमे वर्षे चीनदेशेन १० हरित ऊर्जापरियोजनानां निर्माणं कृत्वा १०,००० आफ्रिकादेशस्य व्यावसायिकानां कृते प्रासंगिकप्रशिक्षणं प्रदातुं आफ्रिकादेशस्य नवीकरणीय ऊर्जायाः संक्रमणस्य समर्थनं कर्तुं प्रस्तावः कृतः
लेखः दर्शयति यत् केन्यादेशस्य पूर्वः गारिसा-प्रदेशः महत्-अविश्वसनीय-डीजल-जनरेटर्-इत्यस्य उपरि अवलम्बितवान् आसीत् । परन्तु अधुना एषा स्थितिः सर्वथा परिवर्तिता अस्ति तथा च केन्यादेशस्य आर्थिकविकासे अयं प्रदेशः महत्त्वपूर्णां भूमिकां निर्वहति। ब्लैकआउट् अतीतस्य विषयः अस्ति, अतः स्थानीयव्यापाराः निर्बाधविद्युत्प्रदायेन सह समृद्धाः भवितुम् अर्हन्ति, यदा तु स्थिरविद्युत्प्रदायेन क्षेत्रे अधिकं औद्योगिकनिवेशः आकर्षयिष्यति इति अपेक्षा अस्ति
केन्यादेशस्य गारिसा-नगरे ५० मेगावाट्-शक्तियुक्तं प्रकाश-विद्युत्-स्थानकं चीन-देशस्य प्राधान्य-ऋणानां उपयोगेन कार्यान्वितम् । (स्रोतः : चाइना एड्)
२००० तमे वर्षात् चीनदेशः उपसहारा-आफ्रिकादेशे नूतन-जाल-सम्बद्धस्य नवीकरणीय-ऊर्जा-क्षमतायाः प्रायः एकतृतीयभागस्य समर्थनं कृतवान् । चीनस्य समर्थनेन केन्यादेशे नवीकरणीय ऊर्जायाः विस्तारे प्रचण्डा प्रगतिः अभवत् ।
तस्मिन् एव काले इथियोपियादेशस्य हरितऊर्जाविकासे चीनदेशस्य अपि महत्त्वपूर्णः प्रभावः अभवत् । इदानीं इथियोपियादेशस्य स्थापितायाः विद्युत्क्षमतायाः प्रायः ९०% भागः नवीकरणीय ऊर्जा अस्ति, यदा २०१० तमे वर्षे केवलं ३३% भागः आसीत् । तेषु अदामा पवनशक्तिपरियोजना ऊर्जास्रोतानां विविधतां कृत्वा जीवाश्म-इन्धन-आयातस्य उपरि निर्भरतां न्यूनीकृत्य इथियोपिया-देशस्य ऊर्जा-स्वतन्त्रतां महत्त्वपूर्णतया वर्धयिष्यति |. तत्सह, विशेषतः ग्रामीणक्षेत्रेषु देशस्य वर्धमानानाम् ऊर्जा-आवश्यकतानां पूर्तये एषा परियोजना महत्त्वपूर्णां भूमिकां निर्वहति ।
यथा केन्या विद्युत्वाहनानि (EVs) आलिंगयितुं आरभते तथा च वैश्विकतापस्य निवारणे केन्द्रीभवति तथा चीन-आफ्रिका-सहकार्यस्य मञ्चः सहकार्यस्य निवेशस्य च अवसरान् प्रदाति। लेखे लिखितम् अस्ति यत् चीन-केन्या-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ६१ वर्षस्य अवसरे केन्यादेशेन चीनस्य सफला आर्थिकरणनीतिभ्यः शिक्षितव्यम्। यथा, एतत् विविधसभ्यतानां सम्मानं कृत्वा अन्तर्राष्ट्रीयविनिमयस्य वकालतम् करोति
"नील" आर्थिकलिङ्केज एनिमेशनं उत्तमं भविष्यं प्रतिनिधियति
समुद्रः देशान् संयोजयति, अनन्तं आशां च वहति। अन्तिमेषु वर्षेषु “एकमेखला, एकः मार्गः” समुद्रीयसहकारदृष्टेः तथा “एकमेखला, एकः मार्गः” नीलसहकारपरिकल्पनायाः परिधिमध्ये चीनदेशेन आफ्रिकादेशेन सह नीलसाझेदारीस्थापनार्थं विशिष्टाः उपायाः कृताः सन्ति
२०२१ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अष्टम-मन्त्रि-सम्मेलनेन प्रकाशितस्य "चीन-आफ्रिका-सहकार्यस्य २०३५-दृष्टि" इत्यस्मिन् नीलवर्णीय-आर्थिक-सहकार्यं "नव-वृद्धि-बिन्दुः" इति सूचीकृतम् अस्ति यत् "मूल्यं योजयितुं समुद्री-संसाधनानाम् स्थायिरूपेण उपयोगं कर्तुं च शक्नोति ." अस्मिन् क्षेत्रे आधारभूतसंरचनापरियोजनानि आफ्रिकादेशे अनेकानि कार्याणि सृजन्ति तथा च स्थानीयतया अत्यन्तं आवश्यकान् अभियंतान्, तकनीशियनान् अन्यकुशलव्यावसायिकान् च प्रशिक्षितुं साहाय्यं कुर्वन्ति।
लामु-बन्दर-परियोजनायाः एप्रोच-तटबम्बस्य छायाचित्रं २०१७ तमस्य वर्षस्य मे-मासे ईशान्य-केन्या-देशस्य मण्डा-खातेः जलक्षेत्रे गृहीतम् । उपसर्गबाधः मुख्यभूमिं मानवनिर्मितभूमिना सह सम्बध्दयति । (स्रोतः - सिन्हुआ न्यूज एजेन्सी)
केन्यादेशे चीनीयकम्पनीभिः निर्मितः लामु-बन्दर-परियोजना तस्य उदाहरणम् अस्ति परियोजनायाः चतुर्थांशत्रयाधिकाः कर्मचारिणः आफ्रिकादेशिनः सन्ति, अत्र च अनुकूलितप्रशिक्षणतन्त्रस्य उपयोगः भवति यस्य आफ्रिकादेशस्य युवाभिः हार्दिकं स्वागतं कृतम् अस्ति अस्मिन् २५०० तः अधिकानां कार्याणां अवसरानां माध्यमेन बहूनां कुशलकार्यकर्तृणां संवर्धनं कृतम् अस्ति । कार्यक्रमस्य समाप्तेः अनन्तरं ते नूतनानि कार्याणि अन्विष्य स्वेन प्राप्तेन कौशलेन उत्तमं जीवनं जीवितुं शक्नुवन्ति।
वर्षेषु चीन-आफ्रिका-सहकार्यस्य उपलब्धीनां विषये कथयन् केबीसी-संस्थायाः पूर्वप्रतिवेदने लिखितम् यत् आफ्रिका-देशस्य पूर्वपठारात् पश्चिमतटपर्यन्तं, सहारा-देशस्य दक्षिणदिशि स्थितेभ्यः भूपरिवेष्टेभ्यः देशेभ्यः पश्चिम-हिन्दमहासागरे स्थितेभ्यः लघुद्वीपदेशेभ्यः यावत् चीनसहायिताः मार्गाः, रेलमार्गाः, सेतुः, बन्दरगाहाः, विद्यालयाः, चिकित्सालयाः, विद्युत्केन्द्राणि च आशाभिः, सम्भावनाभिः च परिपूर्णस्य अस्याः भूमिस्य उत्तमभविष्यस्य मार्गं प्रशस्तं कुर्वन्ति |.
“यदि भवान् धनिकः भवितुम् इच्छति तर्हि प्रथमं मार्गाणि निर्मायताम्” इति न केवलं चीनीयसुभाषितम्, अपितु चीनस्य स्वस्य विकासाय अपि महत्त्वपूर्णः अनुभवः अस्ति । अस्य अनुभवस्य आधारेण चीनदेशः दशकैः आफ्रिकादेशेन सह आर्थिकवृद्ध्यर्थं आवश्यकानां परिवहनजालस्य निर्माणार्थं कार्यं कुर्वन् अस्ति । अदीस् अबाबा-जिबूती रेलमार्गः (AADR) एकं साक्ष्यम् अस्ति यत् इथियोपिया-जिबूती-देशयोः सम्पर्कं कृत्वा परिवहन-धमनी अस्ति । बेल्ट एण्ड रोड" पहल तथा चीन-आफ्रिका सहकार्यस्य मञ्चस्य जोहान्सबर्ग शिखरसम्मेलनम्। प्रमुख परियोजना।
इथियोपिया-देशस्य वित्तमन्त्री अहमद-शिदेः अवदत् यत्, “अदीस-अबाबा-जिबूती-रेलमार्गः चीन-आफ्रिका-सम्बन्धानां वर्धमानस्य समृद्धेः उदाहरणम् अस्ति चीन-आफ्रिका-साझेदारी कालस्य परीक्षां सहते, लचीलतां च प्रदर्शितवती, यत् अधिकं उज्ज्वलं शक्तिशालीं च भविष्यं चिह्नितवान् ” इति लेखेन निष्कर्षः कृतः यत् चीनदेशः दशकैः आफ्रिकादेशस्य आधारभूतसंरचनाविकासस्य समर्थनं कुर्वन् अस्ति, तस्य मूलं च कन्फ्यूशियसवादे एव अस्ति । कन्फ्यूशियसस्य एनालेक्ट्स् इति उद्धृत्य “यदि भवान् स्वं स्थापयितुम् इच्छति तर्हि अन्येषां स्थापनं कर्तुं शक्नोति यदि भवान् स्वस्य साधं कर्तुम् इच्छति तर्हि अन्येषां साहाय्यं कर्तुं शक्नोति” इति अन्येषु शब्देषु, स्वस्य विकासस्य प्रक्रियायां चीनदेशः तत् निश्छलतया आशास्ति आफ्रिकादेशाः – “वैश्विकदक्षिणस्य” एते महत्त्वपूर्णाः सदस्याः – — समृद्धाः शक्तिशालिनः च भवन्ति ।
(संकलकः मा रुई सम्पादकः गाओ लिन्लिन् हान हे)
स्रोतः चीन दैनिक डॉट कॉम
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया