समाचारं

आन्तरिकमङ्गोलियादेशे २४ जनानां अन्वेषणं कृत्वा दण्डः दत्तः यत् ते स्कैलियन्स्, लीकपुष्पाणि च चिन्वन्ति इति स्थानीयप्रतिक्रिया

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्ष समाचार संवाददाता वांग जिंगजिंग ली जियाजी प्रशिक्षु डिंग बोयांग

अद्यैव बेली गुटाई टाउन, अबागा बैनर, ज़िलिङ्गोल लीग, इनर मङ्गोलिया इत्यनेन वन्यवनस्पतयः अवैधरूपेण पिकिंग् इत्यस्य उपरि दमनार्थं कानूनप्रवर्तनक्रियाकलापाः कर्तुं व्यापकं प्रशासनिकं कानूनप्रवर्तनदलं आयोजितम् आधिकारिकसमाचाराः दर्शयन्ति यत् अधुना यावत् अवैधरूपेण उत्खननस्य ५ प्रकरणाः वन्यवनस्पतयः (स्कैलियन्, चिवपुष्पाणि) इत्यादयः दमनं कृतवन्तः, २४ जनानां अन्वेषणं कृत्वा दण्डः दत्तः ।

वार्ता प्रकाशितमात्रेण अनेकेषां नेटिजनानाम् ध्यानं आकृष्टम् यत् किं स्कैलियन्स्, चिव् पुष्पाणि च चिन्वितुं अवैधम्? केचन नेटिजनाः अपि मन्यन्ते यत् एकदा पिकिंग् व्यवहारेण पारिस्थितिकपर्यावरणस्य क्षतिः भवति तदा तस्य प्रतिबन्धः करणीयः ।

२३ अगस्तदिनाङ्के टॉप न्यूजस्य एकः संवाददाता अबागा बैनरसमितेः प्रचारविभागं नागरिकरूपेण पृष्टवान् यत् कर्मचारिणः प्रतिक्रियाम् अददात् यत् प्रासंगिकघटनायां तृणभूमिः कस्यचित् व्यक्तिस्य अस्ति, अवैधकर्मचारिणः च वन्यवनस्पतयः कटयितुं साधनानां उपयोगं कुर्वन्ति इति शङ्का अस्ति बृहत्-परिमाणस्य लाभाय घटनायाः अधिकविवरणं पश्चात् प्रदत्तं भविष्यति।

न प्रथमवारं यत् स्कैलियन्, चिव् पुष्पाणि च उद्धृत्य अन्वेषणं कृतम् अस्ति

बेलिगुटाई-नगरस्य जनसर्वकारस्य आधिकारिकवार्तानुसारं अबागा बैनर, ज़िलिङ्गोल् लीग्, वन्यवनस्पतिसंसाधनानाम् रक्षणार्थं, जैवविविधतायाः पारिस्थितिकीसन्तुलनस्य च निर्वाहार्थं, तृणभूमिसंसाधनानाम् नाशं कुर्वतां अवैधकार्याणां सशक्तं निवारकं निर्मातुं च अबागा बैनरः, ज़िलिङ्गोल् लीगः लिगुटाई-नगरेण एतत् कानूनप्रवर्तनक्रियाकलापं कर्तुं व्यापकं प्रशासनिककानूनप्रवर्तनदलस्य आयोजनं कृतम् ।

कथ्यते यत् यदा कार्यवाही आरब्धा तदा आरभ्य कानूनप्रवर्तनदलेन स्वस्य अधिकारक्षेत्रे वन्यवनस्पतयः (स्कैलियन्, चिवपुष्पाणि इत्यादयः) वितरणं प्रति स्वप्रयत्नाः केन्द्रीकृताः, तथा च विभिन्नेषु प्रमुखेषु निरीक्षणक्षेत्रेषु स्वप्रयत्नाः केन्द्रीकृताः, तथा वन्यशैलोट्-चिव-पुष्पाणां अवैध-उत्कर्षणं इत्यादीनि अनेकानि अवैध-कार्याणि स्थगितवन्तः ।

चित्रस्य स्रोतः : बेलिगुटाई नगरस्य आधिकारिकं विवरणं ज़िलिङ्गोल् लीगस्य सर्वकारः "Beeligutai serves you".

चित्र स्रोतः : Xilin Gol League Eren Nur Sumu आधिकारिक खाता "Eren Nur Sumu"।

शीर्षवार्तावादिनः ज्ञातवन्तः यत् आन्तरिकमङ्गोलियादेशस्य केषुचित् भागेषु एतादृशाः कानूनप्रवर्तनकार्याणि प्रथमवारं न कृताः। अबागा बैनर् इत्यस्मिन् बेली गुटाई-नगरस्य अतिरिक्तं ज़िलिङ्गोल् लीग् इत्यस्य सुनित् राइट् बैनर् इत्यस्य एरेन् नूर् सुमु इत्यनेन अपि अद्यैव वन्यमशरूम-उत्कर्षणस्य प्रथायाः उपरि तीव्र-दमनं कृतम् अस्ति

आधिकारिकस्रोतानां अनुसारं एरेन्नुर् सुमु व्यापकप्रशासनिककानूनप्रवर्तनदलेन वन्यवनस्पतयः अवैधखननस्य दमनार्थं विशेषकार्यक्रमं कर्तुं स्वप्रयत्नाः केन्द्रीकृताः तथा च वन्यमशरूमस्य अवैधरूपेण उत्खननस्य अनेकानि अवैधकार्याणि स्थगितानि।

तदतिरिक्तं अस्मिन् वर्षे जुलैमासे Xilingol Mengrong मीडिया केन्द्रेण एकः लेखः जारीकृतः यत् Zhengxiangbai Banner Public Security Environmental Food and Drug Brigade इत्यनेन जनसमूहात् प्रतिवेदनानि प्राप्तानि पुलिसेन स्थले एव 4 अवैधसंयंत्रखनकाः प्राप्ताः, 4 खननसाधनं जप्तम्। तथा २०० तः अधिकाः वन्यमण्डारिनलीकाः । "चीनगणराज्यस्य तृणभूमिकानूनस्य" अनुच्छेदस्य ६७ अनुसारं तत्र सम्बद्धानां कृते प्रशासनिकदण्डः प्रदत्तः भविष्यति ।

चित्र स्रोतः "Ximeng Media" खाता

२०२१ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के एव उल्यास्ताई-नगरस्य, ज़िलिङ्गोल्-लीगस्य, आन्तरिक-मङ्गोलिया-देशस्य व्यापक-प्रशासनिक-कानून-प्रवर्तन-ब्यूरो-इत्यनेन एकां घोषणां जारीकृतं यत् अन्तर्जाल-माध्यमेन वन्य-लीक-पुष्पाणां संग्रहणस्य घटनायाः अनन्तरं पूर्वस्य प्राकृतिक-संसाधन-व्यापक-प्रशासनिक-कानून-प्रवर्तन-ब्रिगेड् उजिमकिन् बैनर उल्यास्ताई नगरस्य व्यापकप्रशासनिककानूनप्रवर्तनब्यूरो इत्यनेन तत्क्षणमेव कानूनप्रवर्तनकर्मचारिणां आयोजनं कृत्वा जंगलीलीकपुष्पसंग्रहणस्थलेषु लीकपुष्पप्रसंस्करणस्थलेषु च अन्वेषणं करणीयम्, संग्रहवाहनानि सम्बद्धानि उपकरणानि च जब्धानि, संग्रहे सम्बद्धानां कर्मचारिणां विषये अन्वेषणं पृच्छा च कर्तुं शक्यते । अभिलेख। अयं प्रकरणः अग्रे अन्वेषणस्य अधीनः अस्ति, तथा च "आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य मूलभूततृणभूमिसंरक्षणविनियमानाम्" अनुसारं कानूनविनियमानाम् उल्लङ्घनस्य शङ्कितानां दाखिलीकरणं अन्वेषणं च भविष्यति

प्रासंगिकघटनायां तृणभूमिः व्यक्तिस्य एव भवति

"स्कलियन्स्, लीकपुष्पाणि च उद्धृत्य २४ जनानां अन्वेषणं क्रियते" इति विवादास्पदघटनायाः प्रतिक्रियारूपेण अगस्तमासस्य २३ दिनाङ्के अपराह्णे टॉप न्यूजस्य एकः संवाददाता नागरिकत्वेन बेलिगुटाई-नगरस्य पार्टी-जनसेवा-केन्द्रं आहूतवान् Qili Propaganda विभाग एकीकृत उत्तर देगा।

तदनन्तरं टॉप न्यूजस्य संवाददातारः बेलिगुटाई-नगरस्य अबगा-बैनर-समितेः प्रचार-विभागेन सह सम्पर्कं कृत्वा अवैधव्यवहारस्य अधिकविवरणं पृष्टवन्तः। "यथा किमर्थम् अवैधम्, प्रासंगिकदण्डाः, तत्र सम्बद्धाः कानूनीप्रावधानाः च, अबागा बैनर वीचैट् सार्वजनिकमञ्चे एकीकृतं उत्तरं दीयते अवैधकर्मचारिणां तस्य उपयोगस्य शङ्का आसीत् ।

एरेन् नूर् सुमु इत्यनेन वन्यमशरूम-उत्कर्षणस्य विषये अन्वेषणं कृत्वा तस्य निवारणं कृतम् टॉप न्यूज-पत्रकाराः ज़िलिङ्गोल-लीग-वन-तृणभूमि-ब्यूरो-इत्यनेन सह सम्पर्कं कृतवन्तः यत् तृणभूमिषु वन्य-वनस्पतयः वर्षभरि कानून-प्रवर्तनस्य, पर्यवेक्षणस्य च अधीनाः भविष्यन्ति |. "उत्कर्षणस्य सन्दर्भे यदि (राष्ट्रीयरूपेण संरक्षितानां वन्यवनस्पतयः) सूचीयां प्रथमश्रेणीयाः द्वितीयश्रेणीयाः वा (वनस्पतिः) अस्ति तर्हि तत् कारावासस्य दण्डः न भविष्यति वा?”

तदतिरिक्तं टॉप न्यूज-पत्रकाराः ज़िलिङ्गोल्-लीग्-कृषि-पशुपालन-ब्यूरो-इत्यस्मै बहुवारं सम्पर्कं कृतवन्तः, परन्तु कदापि न गतवन्तः ।

अस्य विषयस्य प्रतिक्रियारूपेण बीजिंग झोङ्ग्वेन् (चाङ्गशा) लॉ फर्मस्य वकीलः लियू काई इत्यनेन उक्तं यत् तृणभूमिः, वनानि च इत्यादिषु पारिस्थितिकदृष्ट्या नाजुकक्षेत्रेषु जैवविविधतायाः पारिस्थितिकीसन्तुलनस्य च रक्षणं महत् महत्त्वपूर्णम् अस्ति अन्तिमेषु वर्षेषु देशे "तृणभूमिकानूनम्" "वन्यवनस्पतिसंरक्षणविनियमाः" इत्यादीनि कानूनानि विनियमाः च निर्मिताः, घोषिताः च विशिष्टक्षेत्रेषु वन्यवनस्पतयः उद्धृताः निषिद्धाः सन्ति तृणभूमिपारिस्थितिकीविज्ञानस्य जैवविविधतायाः च रक्षणार्थं संसाधनानाम् स्थायिप्रयोगं च सुनिश्चित्य एते कानूनाः प्रवर्तन्ते स्म । कानूनप्रवर्तनसंस्थानां कार्याणि कानूनीप्रावधानानाम् आधारेण भवन्ति, कानूनी च सन्ति ।

लियू काई इत्यनेन उक्तं यत् नेटिजन्स् इत्यस्य संशयः मुख्यतया तेषां नियमानाम् अवगमनस्य अभावात् उद्भूताः सन्ति यत् मरुभूमिषु, अर्धमरुभूमिषु तथा च भृशं क्षीणेषु, मरुभूमिषु, लवणयुक्तेषु, शिलामरुभूमिषु, मृदाक्षरणेषु, पारिस्थितिकतृणभूमिषु च, It is दुर्बलक्षेत्रेषु तृणभूमिषु वनस्पतयः कटयितुं निषिद्धम्।