समाचारं

किं तरणकुण्डकार्डस्य आवेदनं स्नातकपदवीं प्राप्तानां ४५ वर्षाणाम् अधः महिलानां कृते एव सीमितम् अस्ति? शैक्षणिकयोग्यतां गुणवत्तायाः सह सम्बद्धं करणं पूर्वाग्रहः अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतो हि व्यापारिणः स्वस्थलानि बहिः जगति उद्घाटयितुं चयनं कृतवन्तः, तस्य अर्थः अस्ति यत् तेषां उपभोक्तृसमूहानां विस्तृतपरिधिं स्वीकृत्य उच्चगुणवत्तायुक्तसेवाभिः विपण्यमान्यतां प्रतिष्ठां च प्राप्तुं आवश्यकता वर्तते

अधुना एव केचन नेटिजनाः ऑनलाइन-रूपेण प्रकाशितवन्तः यत् जियांग्सु-प्रान्तस्य वुक्सी-नगरस्य तरणकुण्डे तरणपत्तेः समूहक्रयणे उपभोक्तृणां कृते ४५ वर्षाणाम् अधः महिलाः भवितुम् आवश्यकाः सन्ति, स्नातकपदवी च भवितुम् अर्हतिएषा घटना बहिः आगता एव तत्क्षणमेव उष्णचर्चा उत्पन्नवती, तत्सम्बद्धाः विषयाः च उष्णसन्धानसूचौ त्वरितम् आगतवन्तः ।

तरणकुण्डे एतादृशाः प्रतिबन्धाः किमर्थं सन्ति ? किम् एषा उपभोगस्य सीमा युक्ता ?

वुक्सी-नगरस्य एकः तरणकुण्डः समूहक्रयणपत्तेः उपयोगाय सीमां निर्धारयति

"स्नातकपदवीं प्राप्ताः केवलं ४५ वर्षाणाम् अधः महिलाः एव"।

अस्य तरणकुण्डस्य नाम २०४९ अन्तर्राष्ट्रीयतैरणगोताखोरीप्रशिक्षणकेन्द्रं विश्वव्यापारकेन्द्रे स्थितम् इति अवगम्यते । प्रारब्धायां समूहक्रयणसेवायां "ज्ञानमहिलामासपत्रं (ज्ञानमहिलामासकार्डं)" अवश्यमेव अन्तर्भवति, तथा च एतत् स्पष्टतया "केवलं ४५ वर्षाणाम् अधः वयसः स्नातकपदवीयुक्तानां महिलानां कृते" इति चिह्नितम् अस्ति

२१ दिनाङ्के अपराह्णे तरणकुण्डस्य प्रभारी प्रशिक्षकः च तत् स्पष्टं कृतवान्तैरणप्रशिक्षणार्थं लिंगस्य वा शैक्षणिकयोग्यतायाः वा प्रतिबन्धः नास्ति, केवलं द्विमासिकं तैरणपत्राणि एव उपलभ्यन्ते यत् सत्यापनस्य समये आयुः शैक्षणिकयोग्यता च प्रमाणं दातव्यम् यथा नेटिजनाः कल्पितवन्तः।

तरणकुण्डस्य प्रभारी व्यक्तिः : “उच्चशैक्षणिकयोग्यतायुक्ताः जनाः अपि उच्चगुणवत्तायाः भवन्ति।”

किमर्थम् एतादृशाः प्रतिबन्धाः सन्ति ?

तरणकुण्डस्य प्रभारी व्यक्तिः अवदत्,तरणकुण्डः मूलतः सर्वेषां कृते उद्घाटितः नासीत् ।, लिंगस्य, आयुः, शैक्षणिकयोग्यतायाः आवश्यकताः मुख्यतया प्रस्ताविताः सन्तिजनानां प्रवाहं प्रतिबन्धयित्वा जनानां समूहानां भेदं कृत्वा वयं वस्तुतः न इच्छामः यत् बहवः जनाः अत्र तरितुं आगच्छन्तु ।

"अधुना पुरुषाणाम् अपेक्षया अधिकाः महिलाः तरणं शिक्षन्ति। वस्तुतः तरणकुण्डेषु आयुःप्रतिबन्धाः अतीव सामान्याः सन्ति। सुरक्षाकारणात् सामान्यतया बृहत्नगरेषु जनाः ६० वर्षाणाम् अधः भवन्ति, परन्तु अस्माकं कठोरतराः आवश्यकताः सन्ति, ४५ वर्षाणाम् अधः ."शैक्षणिकआवश्यकतानां विषये प्रभारी व्यक्तिः अवदत् यत् - "उच्चशैक्षणिकयोग्यतायुक्तानां जनानां भावनात्मकबुद्धिः अधिका, सामाजिकव्यवस्थायाः उत्तमबोधः, उच्चगुणवत्ता च भवति इति तथ्यस्य आधारेण अस्ति

प्रभारी व्यक्तिः अवदत् यत् "उच्चगुणवत्ता" इत्यस्य आवश्यकतायाः कारणं सामान्यतरणकुण्डेषु दुर्व्यवस्था, बालकाः परितः धावन्ति, जनाः सहजतया वस्तूनि नष्टं कुर्वन्ति इत्यादीनि समस्यानि सन्ति अस्य तरणकुण्डस्य हार्डवेयरसुविधाः उत्तमाः नास्ति। शैक्षणिकयोग्यतायाः आवश्यकता "उच्चगुणवत्तायुक्तानां उपयोक्तृणां परीक्षणं" अपि च स्थलस्य सुरक्षां व्यवस्थां च निर्वाहयितुम् अस्ति ।

तत्र सम्बद्धस्य तरणकुण्डस्य आधिकारिकसाक्षात्कारः

विवादास्पदं समूहक्रयणक्रियाकलापं अलमार्यां निष्कासितम् अस्ति

२३ दिनाङ्के चीन केन्द्रीयप्रसारणसंजालस्य एकः संवाददाता समीक्षा एपीपी विषये पृष्टवान् तदा ज्ञातवान् यत् तरणकुण्डः अधुना तैरणस्य गोताखोरीयाश्च कृते बहुविधसमूहक्रयणक्रियाकलापं प्रारभते, यस्य मूल्यं ७३६ युआन् तः २८९० युआन् पर्यन्तं भवति।सम्प्रति ये समूहक्रयणक्रियाकलापाः विवादं जनयन्ति स्म, ते समूहक्रयणसूचिकातः निष्कासिताः सन्ति ।सम्प्रति तरणकुण्डः सामान्यतया प्रचलति । संवाददाता तरणकुण्डस्य सङ्ख्यां बहुवारं आहूतवान्, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान् ।

अत्र सम्बद्धः तरणकुण्डः अद्यापि व्यापाराय उद्घाटितः अस्ति, विवादास्पदं समूहक्रयणक्रियाकलापं च अलमारयः हृतं (स्क्रीन्शॉट् सीसीटीवीद्वारा प्रकाशितम्)

चीनस्य केन्द्रीयदूरदर्शनस्य एकः संवाददाता लिआङ्गक्सी-मण्डलस्य संस्कृति-क्रीडा-पर्यटन-ब्यूरोतः ज्ञातवान् यत्...ब्यूरो इत्यनेन तत्र सम्बद्धस्य तरणकुण्डस्य प्रभारी व्यक्तिः साक्षात्कारः कृतः अस्ति।पूर्वं तरणकुण्डः प्रमुखनियामकलक्ष्यरूपेण सूचीकृतः आसीत् यतः अत्र गोताखोरीप्रशिक्षणकार्यक्रमाः आसन् । भविष्ये संस्कृति-क्रीडा-पर्यटनविभागाः तेषां पर्यवेक्षणं सुदृढं करिष्यन्ति।

लिआङ्गक्सी-मण्डलस्य संस्कृति-क्रीडा-पर्यटन-ब्यूरो-संस्थायाः कर्मचारिभिः पत्रकारैः उक्तं यत् तरणकुण्डस्य मुख्यव्यापारः गोताखोरी-प्रशिक्षणम् अस्ति, यत्र मुख्यतया महिला-उपभोक्तारः सन्ति यतो हि तरणकुण्डस्य उच्चजोखिमस्य अनुज्ञापत्रं गोताखोरीप्रमाणपत्रं च अस्ति, अतः एतत् प्रमुखनियामकलक्ष्यरूपेण सूचीबद्धम् अस्ति ।साक्षात्कारप्रक्रियायाः कालखण्डे संस्कृतिक्रीडापर्यटनविभागेन आक्षेपाणां परिहाराय भविष्ये प्रासंगिकक्रियाकलापानाम् विज्ञापननाराणां च प्रकाशनसमये व्यापकतया उचिततया च विचारः करणीयः इति कम्पनीद्वारा अपेक्षितम्। तदतिरिक्तं सुरक्षितं मानकीकृतं च संचालनं सुनिश्चित्य तरणकुण्डस्य पर्यवेक्षणं सुदृढं भविष्यति।

वणिक् इत्यस्य मते वाणिज्यिकसञ्चालनविचारार्थं आयुः शिक्षायाः सीमाः निर्धारिताः सन्ति, "वयं बहुजनाः आगन्तुं न इच्छामः" इति ।परन्तु वस्तुतः यात्रिकाणां प्रवाहं सीमितुं बहवः उपायाः सन्ति यथा, बुद्धिमान् आरक्षणव्यवस्था, सदस्यताप्रबन्धनम् इत्यादीनां माध्यमेन स्थलस्य सुरक्षां व्यवस्थां च निर्वाहयितुं शक्यते, उपभोक्तृ-अनुभवस्य त्यागं विना संसाधनानाम् प्रभावी प्रबन्धनं, उपयोगः च प्राप्तुं शक्यते

वकीलः - तरणकुण्डेषु उपभोक्तृणां निष्पक्षव्यापारस्य अधिकारस्य उल्लङ्घनं भवितुम् अर्हति

स्पष्टतया, "उच्चगुणवत्तायुक्तानां उपयोक्तृणां स्क्रीनिङ्ग् आउट्" तथा "उच्चगुणवत्ता" इति विषये कर्मचारिणां टिप्पणीः शैक्षणिकयोग्यतां गुणवत्तायाः सह प्रत्यक्षतया सम्बध्दयन्ति ।एतादृशः पूर्वाग्रहः असहजः भवति तथा च अन्येषां सम्भाव्यग्राहकानाम् सार्वजनिकसेवानां समानरूपेण आनन्दं प्राप्तुं अधिकारं प्रभावितं करोति ।

अस्य विषये जियांग्सु झेन्यु लॉ फर्मस्य वकीलः लियू जियानः अवदत् यत्,प्रथमं अस्माभिः निर्धारितव्यं यत् व्यवहारः दीर्घकालीनः ग्राहकसमूहानां भेदं कर्तुं अभिप्रेतः च अस्ति वा इति।

"चीनगणराज्यस्य उपभोक्तृअधिकारहितसंरक्षणकानूनस्य अनुसारं उपभोक्तृणां निष्पक्षव्यवहारस्य अधिकारः भवति, गुणवत्तानिर्धारणं, उचितमूल्यं च इत्यादीनां न्याय्यव्यवहारस्य शर्ताः प्राप्तुं अधिकारः भवति, बलात् लेनदेनं नकारयितुं अधिकारः च भवति संचालकैः ।अस्मिन् तरणकुण्डेन निर्धारिताः समूहक्रयणशर्ताः उपभोक्तृणां निष्पक्षव्यापारस्य अधिकारस्य उल्लङ्घनं कर्तुं शक्नुवन्ति ।

अपि,तरणकुण्डेन कृतं एतत् कदमः अनिवार्यतया जनान् प्रश्नं जनयिष्यति यत् एतत् विपणनप्रचारस्य शङ्का अस्ति वा इति अल्पकाले एव बहुधा प्रकाशनं चर्चां च प्राप्तुं जनस्य ध्यानं आकर्षयितुं जानी-बुझकर विवादास्पदाः सीमाः निर्धारयति।

विश्वविद्यालयस्य व्यापारविद्यालयस्य एकः विशेषज्ञः अवदत् यत् यद्यपि तरणकुण्डस्य संचालनं व्यावसायिकं कार्यम् अस्ति तथापि समूहक्रयणादिसार्वजनिकमञ्चे तैरणार्थं, लोकप्रियव्यवहारस्य उपभोक्तृभ्यः आयुः शैक्षणिकयोग्यतायाः आवश्यकताः आरोपयितुं अनुचितं अविवेकी च अस्ति website. एकतः एते संवेदनशीलाः प्रतिबन्धाः सहजतया सार्वजनिक-अनुमानं जनयितुं शक्नुवन्ति । अपरपक्षे एतादृशाः प्रतिबन्धाः उपभोक्तृभ्यः अनादरं अनुभविष्यन्ति, उपभोक्तृषु आक्रोशं अपि जनयिष्यन्ति ।

किन्तु सार्वत्रिकक्रीडारूपेण तरणस्य सारः व्यायामः, विनोदः च भवति ।यतो हि व्यापारिणः स्वस्थलानि बहिः जगति उद्घाटयितुं चयनं कृतवन्तः, तस्य अर्थः अस्ति यत् तेषां उपभोक्तृसमूहानां विस्तृतपरिधिं स्वीकृत्य उच्चगुणवत्तायुक्तसेवाभिः विपण्यमान्यतां प्रतिष्ठां च प्राप्तुं आवश्यकता वर्तते

एषा घटना बहिः आगता एव तत्क्षणमेव नेटिजन्स् मध्ये उष्णचर्चाम् उत्पन्नवती ।

केचन नेटिजनाः अवदन् यत् -“शैक्षणिकयोग्यता चरित्रपरीक्षायाः मानदण्डः नास्ति।”केचन नेटिजनाः प्रश्नं कृतवन्तः यत् -"किमपि शैक्षणिकयोग्यतां विना भवन्तः तरणकुण्डे अपि प्रवेशं कर्तुं न शक्नुवन्ति वा?"

केचन नेटिजनाः अपि अवदन् यत्,भण्डारस्वामिनः स्वतन्त्रता अस्ति यत् सः कस्यापि सीमां निर्धारयितुं शक्नोति ।

केचन नेटिजनाः समर्थनं प्रकटितवन्तः,“दहलीजः भवितुं साधु” “किं लक्ष्यग्राहकानाम् एतत् सटीकं परीक्षणं न भवति?”

अस्मिन् विषये भवतः किं मतम् ?

टिप्पणीक्षेत्रे गपशपं कुर्वन्तु~