समाचारं

स्त्रियाः बिडालः “किस्तेषु दत्तकं गृहीतः” रोगात् मृतः, तस्याः मासे ४०० युआन्-रूप्यकाणि आपूर्तिं दातव्यानि आसन् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ वर्षीयः वाङ्गः स्नातकस्य छात्रः अस्ति सा स्नातकविद्यालयस्य प्रथमवर्षात् एव बिडालं दत्तकं ग्रहीतुं इच्छति स्म सा अनेकानि बिडालदत्तकसंस्थाः एकस्मिन् ऑनलाइन मञ्चे दृष्टवती, तेषु प्रायः १० वीचैट् मित्राणि इति योजितवती अस्ति likes puppets very much.बिन्जियाङ्गस्य बिल्ली दत्तकग्रहणकेन्द्रं मुख्यं वस्तु मया पोस्ट् अस्ति Ragdoll cats अहम् अस्मिन् वर्षे फरवरीमासे एकं Ragdoll दत्तकं ग्रहीतुं निश्चयं कृतवान् बिन्जियाङ्ग।

दत्तकग्रहणस्य सार्ध४ ​​मासानां अनन्तरं आकस्मिकरोगेण मृतः

यदि बिडालः गतः तर्हि अद्यापि मया प्रतिमासं ४०० युआन् बिडालसामग्री क्रेतव्या।

२३ मार्च दिनाङ्के सुश्री वाङ्ग इत्यनेन बिन्जियाङ्ग-नगरस्य बिल्ली-दत्तक-केन्द्रात् ६६ दिवसीयं राग-डॉल् दत्तकग्रहणं कृतम् ." "वालुका इत्यादीनि वस्तूनि", कुलम् ४,८०० युआन्, प्रत्येकमासस्य ३० दिनाङ्के कटौती भविष्यति। दत्तकग्रहणकर्तुः सम्मतक्रयणं सम्पन्नं कृत्वा एव दत्तकग्रहणकर्ता आधिकारिकतया बिडालस्य स्वामित्वं प्राप्तुं शक्नोति। वाङ्गमहोदयेन दत्तकग्रहणकेन्द्रेण सह प्रासंगिकसम्झौते हस्ताक्षरं कृतम् ।

मिस् वाङ्ग इत्यस्याः दत्तकं ragdoll बिडालः “Whiteboard” इति ।

वाङ्गमहोदया अवदत् यत् सा लघु पूरितपुतलीयाः नाम "श्वेतफलकम्" इति कृतवती प्रतिदिनं पञ्चदिनानि तया सह व्यतीतुं व्यतिरिक्तं यदा अहं शयनं करोमि।" -८ घण्टाः"।

"अगस्ट-मासस्य ५ दिनाङ्के मया 'श्वेतफलके' किमपि दोषः इति ज्ञातम्। अहं शय्यायाः अधः निगूढः सन् बहिः न आगमिष्यामि। अहं न खादिष्यामि, न क्रीडामि। दत्तकग्रहणकेन्द्रस्य कर्मचारीः अवदन् यत् सम्भवतः अहं भयभीतः अभवम् by the thunder the day before. It's okay. Let's take a closer." श्वेतफलकं वमनं कुर्वन् आसीत्, अतः अहं तत् फोटो दत्तकग्रहणकेन्द्रं प्रेषितवान्, ततः कर्मचारी अवदत् यत् एतत् बिडालभोजनम् अस्ति। किं तस्य उदरं व्यथितम् इति कारणतः? स्थापयतु भोजनं दूरं कृत्वा अपराह्णे तत् अवलोकयन्तु "।

"श्वेतफलकं" प्राणवायुः श्वसिति

अगस्तमासस्य ६ दिनाङ्के मध्याह्ने सुश्री वाङ्गः "व्हाइटबोर्ड" इत्यस्य निवासस्थानस्य समीपे पालतूपजीविनां चिकित्सालयं नीत्वा जैवरासायनिकपरीक्षाः, एक्स-रे, रक्तस्य दिनचर्या, बिल्लीनां बीएनपी (परिणामेषु असामान्यता दृश्यते), आक्सीजनस्य श्वासः, फुरोसेमाइड् इन्जेक्शनं च कृतवती "हृदयरोगः" इति निदानं कृतम्, यस्य मूल्यं १३४१ युआन् अभवत् । अस्मिन् चिकित्सालये हाइपरबेरिक-आक्सीजन-कक्षः नास्ति, अतः अन्यस्मिन् पालतू-चिकित्सालये स्थानान्तरणं अनुशंसितम् । टैक्सीयानं ग्रहीतुं गच्छन्ती "व्हाइटबोर्ड" इत्यस्य श्वसनं त्यक्तम् .

"श्वेतफलक" इत्यस्य चलच्चित्रीकरणम् अगस्तमासस्य ६ दिनाङ्के

वाङ्गमहोदया अवदत् यत् मया पालितः प्रथमः बिडालः अस्ति, अद्यापि अहं बहुकालानन्तरं तस्य उपरि गन्तुं न शक्तवान्... सा वदन्त्याः गलाघोषं कर्तुं अश्रुपातं च कर्तुं आरब्धा।

प्रत्येकं त्रीणि प्रस्तावानि प्रस्तावितानि, परन्तु अन्यपक्षः तस्य मतं स्वीकृतवान् ।

वाङ्गमहोदया अवदत् यत् एतादृशस्य लघुबिडालस्य हृदयरोगः अस्ति, तत् वंशानुगतं भवेत् किं बिडालदत्तककेन्द्रं तस्याः समस्यायुक्तं बिडालं दास्यति? सा दत्तकग्रहणकेन्द्रात् स्वास्थ्यप्रमाणपत्रं याचितवती, परन्तु ते तत् न दत्तवन्तः। सम्झौते दत्तकग्रहणोत्पादानाम् क्रयणं प्रथमं भुक्तं कृत्वा कुलम् २,००० युआन् दत्तवान्, अद्यापि च २,८०० युआन् ७ मासाः सन्ति परन्तु अधुना बिडालः गतः मासिकं कटौती न भविष्यति स्थगयन्तु, भुक्तिं न कृत्वा भवतः क्रेडिट् प्रभावितं भविष्यति।

मिस् वाङ्ग इत्यनेन दत्तककेन्द्राय त्रीणि योजनानि प्रस्तावितानि इति अवदत् ।

विकल्पः १: दत्तकग्रहणकेन्द्रं स्वास्थ्यप्रमाणपत्रेण सह बिल्लीपुत्रं निःशुल्कं प्रेषयिष्यति, सा च बिडालस्य उत्पादानाम् क्रयणार्थं ७ मासस्य योजनां निरन्तरं पूरयिष्यति, कुलम् २,८०० युआन्, परन्तु दत्तकग्रहणकेन्द्रं न सहमतम्

विकल्पः 2: दत्तकग्रहणकेन्द्रं भुक्तं 2,000 युआन् प्रतिदाति तथा च तदनन्तरं 7 मासस्य उत्पादक्रयणयोजनां समाप्तं करोति दत्तकग्रहणकेन्द्रं सहमतं नास्ति;

विकल्पः 3: दत्तं 2,000 युआन् दत्तकग्रहणकेन्द्रेण प्रतिदेयस्य आवश्यकता नास्ति यत् भवन्तः केवलं अग्रिम 7 मासानां कृते उत्पादक्रयणयोजनां समाप्तुं प्रवृत्ताः सन्ति।

चेङ्गशी एक्स्प्रेस् इत्यस्य एकः संवाददाता बिन्जियाङ्ग-नगरस्य बिडाल-दत्तक-केन्द्रेण सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् दत्तक-ग्रहण-केन्द्रेण सुश्री वाङ्ग-महोदयाय अपि त्रयः विकल्पाः दत्ताः, परन्तु अन्यपक्षः तान् न स्वीकृतवान्।

विकल्पः १ : सम्झौतां समाप्तुं १,८०० युआन् दातव्यम्;

विकल्पः २: सुश्री वाङ्ग इत्यस्मै मार्केटात् न्यूनमूल्येन बिडालं विक्रयन्तु (सुश्री वाङ्ग इत्यनेन मूल्यं ८००-१,२०० युआन् इति पुष्टिः कृता) शेषं ७ मासान् यावत् उत्पादस्य क्रयणं निरन्तरं कुर्वन्तु

विकल्पः ३ : सुश्री वाङ्गः अन्यमाध्यमेन बिडालान् प्राप्नोति तथा च ७ मासान् यावत् दत्तकग्रहणकेन्द्रात् मालवस्तूनि सेवाश्च क्रयणं निरन्तरं करोति।

वाङ्गमहोदया अवदत् यत् सा शिकायतुं १२३१५ इति क्रमाङ्के आहूतवती, उत्तरे च उक्तं यत् दत्तकबिडालानां पालनं कर्तुं न शक्यते, परन्तु यदि बिडालभोजनादिषु उत्पादेषु समस्याः सन्ति तर्हि तेषां पालनं कर्तुं शक्यते इति अहं शिकायतुं १२३४५ इति क्रमाङ्कं फ़ोनं कृतवान्, उत्तरे उक्तं यत्, "स्थले निरीक्षणानन्तरं पालतूपजीविनां भण्डारः पशुनिरोधप्रमाणपत्रं निर्गतवान्" इति ।

"अधुना बिडालाः अवशिष्टाः न सन्ति, तस्मात् मया बिडालभोजनं बिडालस्य कूपं च निरन्तरं क्रेतव्यम्। पूर्वं मया दत्तकबिडालानां समस्याः भवितुम् अर्हन्ति। अहं मन्ये यत् बिडालाः किस्तेषु दत्तकग्रहणं दिनचर्या अस्ति। मया जाले पदाभिमुखीभवितव्यम् आसीत् ..." इति ।

अन्तिमेषु वर्षेषु रैग्डॉल् बिडालस्य मूल्येषु न्यूनता अभवत्

बिडालप्रेमी सुश्री वु इत्यनेन पत्रकारैः उक्तं यत् सा २०१८ तमे वर्षे एकं ragdoll बिडालं क्रेतुं १०,००० युआन् व्ययितवती।पञ्चषड् वर्षाणां अनन्तरं देशे बृहत् परिमाणेन तस्य प्रवेशः अभवत्, मूल्यं च पतितुं आरब्धम् अधुना एकः उत्तमः-। गुणवत्तापूर्णस्य ragdoll इत्यस्य मूल्यं प्रायः ४,००० तः ५,००० युआन् यावत् अस्ति It’s less than 1,000 yuan.

वु महोदया अवदत् यत् सा स्वस्य पुतलीं क्रीतवन् एकवर्षाधिकं यावत् अनन्तरं सा सहसा रोगी अभवत्, मुखं फेनम् अकरोत्, सर्वत्र आकुञ्चितवती, यथा मानवीयमिर्गीरोगेण सा चिकित्सालयं प्रेषिता , तथा च पुष्पाणि मया ५,००० युआन-अधिकं व्ययितम् इति निदानं यत् बिडालस्य जन्मजातदोषः आसीत्, तस्य औषधस्य मूल्यं प्रतिमासं चतुः पञ्चशतं यावत् आसीत् and gave it to the cat for a week.बिडालस्य केशाः भृशं नष्टुं आरब्धाः, भोजनं त्यक्त्वा, बहु न चलति स्म , अहं पुनः चिकित्सालयं गत्वा उक्तवान् यत् मम "बिडालस्य संक्रामक पेरिटोनिटिसः" भवितुम् अर्हति, यत् तुल्यम् अस्ति बिडालस्य कृते अन्तिमरोगं प्रति तथा च एकप्रकारस्य इन्जेक्शनस्य आवश्यकता भवति । वु महोदया चिकित्सालयं परिवर्तयितुं चिन्तितवती यत् बिडालः भोजनं कर्तुं नकारयति, अतः सः भूखेन आरभेत सः जठरान्त्रमार्गस्य नियमनार्थं शोथविरोधी इन्जेक्शनं गृहीतवान् .इदस्य मूल्यं केवलं ५००.युआन्, कठपुतलीः एतावता वर्षेभ्यः कुशलाः सन्ति। २०२० तमे वर्षे सा अन्यं ब्रिटिश-दीर्घकेशं बिडालं पालितवती बिडालद्वयस्य कृते बिडालभोजनं, बिडालस्य कूपं, फ्रीज-शुष्क-जलपानम् इत्यादीनि वस्तूनि मासे ४०० युआन्-अधिकं मूल्यं भवति ।

वु महोदयायाः मतं यत् रागडॉल बिडालस्य दत्तकग्रहणाय ४८०० युआन् व्ययः करणीयः इव उत्तमः नास्ति यतोहि भवान् उत्तमं प्राप्तुं शक्नोति। वुमहोदया वाङ्गमहोदयायाः रैग्डोल् बिडालस्य “श्वेतफलकम्” अवलोक्य प्रथमदृष्ट्या तस्य रूपं बहु उत्तमं नास्ति इति अवदत् ।

अन्तःस्थः : १.

सत्या दत्तकग्रहणस्य किमपि मूल्यं नास्ति

दत्तकग्रहणाय किस्त-शॉपिङ्गं न अनुशंसितम्

दीर्घकालं यावत् पालतूपजीविनां व्यापारे संलग्नः सुश्री वाङ्गः पत्रकारैः अवदत् यत् गतवर्षस्य उत्तरार्धात् एतत् किस्त-दत्तकग्रहण-प्रतिरूपं अचानकं अधिकं सामान्यं जातम् अस्ति यत् एतत् मुख्यतया बिडालानां किस्त-दत्तकग्रहणम् एव .ते मासे कतिपयेषु शतेषु युआन् कृते बिडालं दत्तकं ग्रहीतुं शक्नुवन्ति , परन्तु अस्य उपभोगस्य प्रतिरूपस्य मूल्यं निश्चितरूपेण बिडालस्य मूल्यात् अधिकं भविष्यति।

"कठिनतया एतत् प्रतिरूपं दत्तकग्रहणं वक्तुं न शक्यते। वास्तविकदत्तकग्रहणं निःशुल्कं भवति। पशवः दत्तकग्रहणकर्तृभ्यः निःशुल्कं समर्पिताः भवन्ति, तेषां नियमितरूपेण भ्रमणं भवति। मूल्याङ्कनं उत्तीर्णं कृत्वा एव जीवनं दत्तकग्रहणकर्तृभ्यः आधिकारिकतया न्यस्तं कर्तुं शक्यते। सामान्यतया, कश्चन निक्षेपः दत्तः भवति ।

सुश्री वाङ्गः पालतूपजीविनां दत्तकग्रहणाय किस्तयोः क्रयणं न अनुशंसति सा एकस्मिन् एव समये तत् क्रेतुं अनुशंसति येन भवान् अधिकं सावधानीपूर्वकं पालनपोषणं कर्तुं शक्नोति।

"बिडालेषु हृदयरोगस्य न्यायः कठिनः भवति। जन्मजातहृदयरोगस्य अतिरिक्तं तनावप्रतिक्रिया हृदयरोगं अपि प्रेरयितुं शक्नोति। बिडालस्य तनावप्रतिक्रिया अतीव प्रबलः भवति, श्वापदानां अपेक्षया बहु प्रबलः भवति। स्वास्थ्यस्तरः सामान्यतया ७ तः १५ पर्यन्तं भवति days of mental state, भोजनस्य शौचस्य च स्थितिः दृष्ट्वा यदि भवान् सम्पूर्णशरीरपरीक्षायै चिकित्सालयं गच्छति तर्हि तस्य व्ययः तुल्यकालिकरूपेण अधिकः भविष्यति

किस्त-दत्तकग्रहणस्य विषयस्य कृते यत् वाङ्ग-महोदयेन सम्मुखीकृतम्, सुश्री वाङ्ग-महोदयेन सुझावः दत्तः यत् व्यापारिणा सह वार्तालापद्वारा तस्य समाधानं भवतु, अतः ते द्रष्टुं शक्नुवन्ति यत् ते शेषव्ययस्य छूटं प्राप्तुं शक्नुवन्ति वा इति .

(अस्मिन् लेखे दृश्यमानानि छायाचित्राणि सर्वाणि वाङ्गमहोदयेन प्रदत्तानि सन्ति)

चेन Weimin, Chengshi अन्तरक्रियाशील रिपोर्टर