समाचारं

दोषः निराकृतः वा ? मस्कस्य मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य रोगी क्रमाङ्कस्य २ क्षमता आकाशगतिम् अकरोत्! CS 2 सुचारुतया क्रीडन्तु, अभिलेखान् भङ्गयन्तु, ततः भवन्तः CAD इत्यस्य उपयोगं अपि कर्तुं शक्नुवन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



  नव प्रज्ञावृत्तान्तः

सम्पादकः - एनियसः
[नव प्रज्ञायाः परिचयः] ।मस्कस्य मस्तिष्क-सङ्गणक-अन्तरफलकस्य द्वितीयः प्रत्यारोपकः अत्र अस्ति! न केवलं CS 2 क्रीडितुं सुचारुः अस्ति, अपितु CAD सॉफ्टवेयरस्य उपयोगेन 3D डिजाइनस्य कृते अपि तस्य उपयोगः कर्तुं शक्यते । अस्मिन् समये न्यूरालिङ्क् गतवारं पाठं ज्ञात्वा विद्युत्प्रवाहस्य प्रत्याहारस्य समस्यां सावधानीपूर्वकं परिहरति स्म, अधुना सर्वं सुस्थितौ अस्ति ।

मस्कस्य न्यूरालिङ्कस्य द्वितीयः मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रत्यारोपणकः एलेक्सः भव्यं पदार्पणं कृतवान्!

मस्तिष्क-सङ्गणक-अन्तरफलकेन सह प्रत्यारोपितस्य अनन्तरं तस्य क्रीडा-सञ्चालन-क्षमता आकाशगतिम् अवाप्तवती ।

CS इति प्रथमव्यक्तिशूटरं गृह्यताम् यत् सः क्रीडितुं रोचते, यस्य कृते बहु निवेशस्य आवश्यकता भवति, यत्र पृथक् पृथक् जॉयस्टिकद्वयं (एकं लक्ष्यीकरणाय, अन्यं गतिं कर्तुं) बटनस्य श्रृङ्खला च अस्ति

पूर्वं यदि सः C2 2 क्रीडितुं इच्छति तर्हि केवलं QuadStick पोर्ट् ऑपरेटर् इत्यस्य उपयोगं कर्तुं शक्नोति स्म, यस्मिन् केवलं एकः जॉयस्टिकः आसीत् । एतेन तस्य कार्याणि सीमिताः भवन्ति, सः केवलं गन्तुं शक्नोति वा केवलं स्वशस्त्रं लक्ष्यं कर्तुं शक्नोति, न तु उभयम् एकस्मिन् समये ।

परन्तु अधुना मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रत्यारोपणस्य साहाय्येन सः एकस्मिन् समये लक्ष्यं कर्तुं, गतिं च कर्तुं शक्नोति! गेमिंग् अनुभवः कदापि अतः सुचारुः न अभवत् ।

अधोलिखितं विडियो पश्यन्तु, भवान् सहजतया विविधक्रीडादृश्यानां मध्ये नेविगेट् कर्तुं शटलं च कर्तुं शक्नोति, केवलं 6 न 6 इति वदामः ।

एलेक्सः हर्षेण अवदत् - "मात्रं धावनं महान् अनुभवः। अहं केवलं वाम-दक्षिणयोः पश्यितुं शक्नोमि यत्र क्वाड्स्टिकं चालयितुं न प्रवृत्तः। यत्र यत्र पश्यामि तत्र गमिष्यामि। एतत् उन्मत्तम् अस्ति!

मस्कः परिस्थितेः लाभं गृहीत्वा भविष्यस्य विषये स्वस्य साहसिकं घोषणां कृतवान्——

यदि सर्वं सम्यक् भवति तर्हि कतिपयवर्षेभ्यः अन्तः शतशः जनाः Neuralink मस्तिष्क-सङ्गणक-अन्तरफलकैः, पञ्चवर्षेषु दशसहस्राणि, १० वर्षेषु च कोटि-कोटि-जनाः प्रत्यारोपिताः भविष्यन्ति

सः पूर्वं मस्तिष्के चिप्-प्रत्यारोपणस्य इच्छा अपि प्रकटितवान् ।

भावुकाः प्रशंसकाः पूर्वमेव मस्कं न्यूरलिङ्क् टी-शर्ट् विक्रेतुं आह्वयन्ति।

CAD इत्यनेन सह 3D मुद्रणस्य डिजाइनं कुर्वन्तु

किं Neuralink केवलं क्रीडायाः कृते एव उपयुज्यते ?अवश्यं न।

BCI प्रत्यारोपणस्य परदिने एलेक्सः CAD सॉफ्टवेयर Fusion 360 इत्यस्य उपयोगेन स्वस्य BCI कृते कस्टम् स्टेण्ट् इत्यस्य सफलतापूर्वकं डिजाइनं कृतवान्!

मेरुदण्डस्य चोटात् पूर्वं एलेक्सः वाहनप्रविधिज्ञरूपेण कार्यं कृतवान्, विविधवाहनानां, बृहत्यन्त्राणां च मरम्मतं, पुनः परिष्करणं च कृतवान् ।

ततः परं सः 3D-वस्तूनाम् डिजाइनं कर्तुं CAD-सॉफ्टवेयर-प्रयोगं कथं कर्तव्यमिति ज्ञातुम् इच्छति स्म, येन सः स्वप्रकल्पेषु लचीलाः भवितुम् अर्हति ।

परन्तु सहायकप्रौद्योगिक्याः उपयोगेन तस्य नियन्त्रणस्तरः पर्याप्तः नासीत् यत् सः एतत् कर्तुं शक्नोति स्म ।

परन्तु न्यूरालिङ्क् स्वस्य स्वप्नं साकारं कृतवान् ।

अधुना न्यूरालिङ्क् एलेक्स इत्यनेन सह मस्तिष्क-सङ्गणक-अन्तरफलकैः सह अपेक्षित-गति-विविध-प्रकारस्य मूषक-क्लिक्-इत्यस्य मैप् कृत्वा स्वस्य कार्यक्षमतां वर्धयितुं कार्यं कुर्वन् अस्ति ।

एवं प्रकारेण तस्य नियन्त्रणानां संख्या विस्तारिता भविष्यति, तथा च सः शीघ्रमेव विभिन्नानां CAD मोड्-मध्ये स्विच् कर्तुं शक्नोति, यथा जूम्, स्क्रॉल, पैनिङ्ग्, क्लिक्, ड्रैग् इत्यादिषु

स्वस्य विरक्तसमये एलेक्सः स्वस्य डिजाइनविचारानाम् यथार्थरूपेण परिणतुं CAD सॉफ्टवेयरस्य उपयोगः कथं करणीयः इति अन्वेषणं निरन्तरं कुर्वन् अस्ति ।

न्यूरालिङ्क् इत्यस्य अपि मतं यत् यथा यथा समयः गच्छति तथा तथा मस्तिष्क-सङ्गणक-अन्तरफलकाः अधिकान् जनानां रुचि-विशेषज्ञता-क्षेत्रेषु निर्माणे, स्वस्य अनुरागं च अन्वेष्टुं च साहाय्यं करिष्यन्ति |.

एलेक्सः हर्षेण अवदत् यत् "मया एकः विचारः आगतः, तत् डिजाइनरूपेण परिणमयितवान्, अन्ते च भौतिकं वस्तु समाप्तं उत्पादं कृतवान्। अहं पुनः वस्तूनि निर्मातुम् आरब्धवान्!

मस्तिष्क-सङ्गणक-अन्तरफलकं प्रत्यारोप्य घण्टाभिः अन्तः एव सः अभिलेखं भङ्गं कृतवान्

मस्तिष्क-सङ्गणक-अन्तरफलकं सङ्गणकेन सह संयोजयित्वा एलेक्स्-महोदयेन स्वविचारैः कर्सर-नियन्त्रणं आरभ्य ५ निमेषेभ्यः न्यूनं समयः अभवत् ।

घण्टाभिः अन्तः एव सः वेबग्रिड् कार्यस्य अभिलेखं भङ्गं कृतवान्, अन्यस्य कस्यापि सहायकप्रौद्योगिक्याः उपयोगेन प्राप्तं अधिकतमं वेगं सटीकताम् च अतिक्रान्तवान् ।

प्रथमः बीसीआई प्रत्यारोपणकर्ता नोलैण्ड् इत्यस्य सदृशः एलेक्सः प्रत्यारोपणस्य प्रथमदिने गैर-न्यूरालिङ्क् उपकरणानां उपयोगेन बीसीआई कर्सरनियन्त्रणस्य पूर्वविश्वविक्रमं भङ्गं कृतवान्

प्रथमाध्ययनानन्तरं सः सी.एस. सः अवदत् यत् - "न्यूरालिङ्क् इत्यस्य सिद्धान्तः मयि गहनं प्रभावं त्यक्तवान्" इति ।

प्रथमः व्यक्तिः मस्तिष्क-सङ्गणक-अन्तरफलकं निर्मितवान्, दोषः निराकृतः अस्ति

पूर्वं प्रथमस्य मस्तिष्क-सङ्गणक-अन्तरफलकस्य प्रत्यारोपणस्य विफलतायाः कारणेन अन्तर्जालस्य कोलाहलः जातः ।

एतत् अवसरं स्वीकृत्य न्यूरालिङ्क् इत्यनेन अपि उक्तं यत् विद्युत्प्रवाहनिवृत्तिदोषः निराकृतः अस्ति ।

पूर्वं वालस्ट्रीट् जर्नल् इति पत्रिकायां न्यूरलिङ्क् विफलतायाः विषये एकः लेखः प्रकाशितः आसीत् । यथा, संयोजनविषयेषु यन्त्रं मस्तिष्कस्य प्रति न्यूनप्रतिक्रियाशीलं भवति ।

अपि च, न्यूरालिङ्क् एकस्मिन् ब्लॉग्-पोस्ट्-मध्ये लिखितवान् यत् जनवरी-मासे नोलैण्ड्-महोदयस्य शल्यक्रियायाः कतिपयेषु सप्ताहेषु एव तस्य मस्तिष्कस्य ऊतकयोः स्थिताः केचन विद्युत्-निहिताः ताराः ऊतकात् निवृत्ताः भवितुम् आरब्धवन्तः, येन यन्त्रं अशक्यम् अभवत्

परन्तु न्यूरालिङ्क् इत्यनेन तत्क्षणमेव उक्तं यत् तया सॉफ्टवेयर-निराकरण-मालाद्वारा एतस्य घटनायाः क्षतिपूर्तिः कृता ।

किमर्थम् एतत् भवति ?

उद्योगस्य अन्तःस्थजनाः अवदन् यत् मस्तिष्कस्य ऊतकस्य पृष्ठभागे न तु कपालस्य अन्तः यन्त्रेण सह तारः सम्बद्धः इति कारणेन जटिलताः अभवन् स्यात्।

सेण्ट् लुईस्-नगरस्य वाशिङ्गटन-विश्वविद्यालयस्य चिकित्साविद्यालयस्य न्यूरोसर्जनः एरिक् ल्यूथार्ड्ट् इत्ययं कथयति यत्, "इञ्जिनीयराः वैज्ञानिकाः च यत् न अवगच्छन्ति तत् अस्ति यत् मस्तिष्कं कपाल-अन्तरिक्षस्य अन्तः कियत् गच्छति" इति कतिपय मिलीमीटर् क्षतिः।" उपद्रवः।

सामान्यतया शल्यचिकित्सकाः मस्तिष्कस्य ऊतकस्य उपरि प्रत्यक्षतया मस्तिष्कप्रत्यारोपणं स्थापयिष्यन्ति, यत्र जलस्य उपरि नौका इव गमिष्यति इति न्यूरालिङ्क् प्रतियोगिनां पैराड्रोमिक्स् इत्यस्य मुख्यकार्यकारी मैट् एङ्गल् अवदत्।

"मस्तिष्कप्रत्यारोपणस्य कृते विद्युत्तारतारानाम् प्रत्याहारः असामान्यः भवति।"

नोलैण्ड्-नगरे मस्तिष्क-सङ्गणक-अन्तरफलकस्य प्रत्यारोपणात् पूर्वं न्यूरालिङ्क्-संस्थायाः पशुषु अस्य यन्त्रस्य विस्तृतपरीक्षणं कृतम् ।

परन्तु एकः समस्या न्यूरालिङ्क् इत्यनेन उपेक्षिता स्यात् यत् मनुष्याणां तुलने पशूनां मस्तिष्कं तुल्यकालिकरूपेण लघु भवति अतः विद्युत्कोशाः मनुष्याणां इव गन्तुं न शक्नुवन्ति ।

सौभाग्येन एलेक्सस्य विद्युत्कोशाः अधुना स्थिराः अभवन् तथा च मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य कार्यक्षमता पुनः प्राप्ता, येन पूर्ववर्ती बीसीआई कर्सर-नियन्त्रणस्य विश्व-अभिलेखः दुगुणाधिकः अभवत्

एलेक्सः नोलैण्ड् इत्यस्य सदृशे स्थितिः न भवेत् इति निवारयितुं अस्मिन् समये न्यूरालिङ्क् इत्यनेन बहवः उपायाः कृताः ।

यथा शल्यक्रियायाः समये मस्तिष्कस्य गतिं न्यूनीकर्तुं, प्रत्यारोपणस्य मस्तिष्कपृष्ठस्य च अन्तरं न्यूनीकर्तुं च ।

एतदर्थं मस्कः तस्य दलेन सह विस्तृतविमर्शं कृतवान् ।

आश्चर्यं यत् एलेक्सस्य अन्तरफलके एतावता विद्युत्प्रवाहनिवृत्तिः न अभवत् ।

न्यूरालिङ्कस्य अपेक्षाः

तस्मिन् एव काले अङ्कीययन्त्राणां उपयोगेन प्रतिभागिनां अनुभवं अधिकं वर्धयितुं ते उपलब्धनियन्त्रणानां विस्तारं निरन्तरं करिष्यन्ति इति दलेन उक्तम्

ते पूर्णमूषकस्य तथा च वीडियो गेम नियन्त्रकस्य कार्यक्षमतां प्रदातुं बहुविधक्लिक् तथा बहुविधं एकत्रितगतिअभिप्रायस्य डिकोडिंग् कर्तुं कार्यं कुर्वन्ति।

अपि च, ते द्रुततरं पाठनिवेशं प्राप्तुं हस्तलेखस्य अभिप्रायं ज्ञातुं एल्गोरिदम् अपि विकसयन्ति ।

समर्थकाः वदन्ति यत् - एलोनस्य प्रशंसायाः परिमाणं पर्याप्तं नास्ति

ये जनाः स्वाङ्गानाम् उपयोगं कर्तुं न शक्नुवन्ति ते अङ्कीययन्त्राणां उपयोगं कर्तुं शक्नुवन्ति ये जनाः वक्तुं न शक्नुवन्ति (यथा एएलएस-रोगिणः) पुनः संवादक्षमताम् अपेक्षितुं शक्नुवन्ति

दलस्य दृष्टौ न्यूरालिङ्क् वास्तविकजगत् सह अन्तरक्रियां करिष्यति, येन उपयोक्तारः स्वतन्त्रतया भोजनं कर्तुं शक्नुवन्ति, रोबोट् बाहून् वा चक्रचालकान् वा स्वतन्त्रतया गन्तुं च नियन्त्रयिष्यति।

परदिवसः दूरं भवितुम् अर्हति वा ?

सन्दर्भाः : १.