समाचारं

चीनस्य विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अन्तिमनिर्णयः घोषितः भवति तथा च चीनस्य वाहनव्यापारप्रवर्धनसङ्घः वक्तव्यं ददाति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के चीनसङ्घः वाहनव्यापारस्य प्रचारार्थं स्वस्य WeChat सार्वजनिकलेखे उक्तवान् यत् चीनस्य विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अन्तिमनिर्णयेन चीन-यूरोपीयसङ्घस्य वाहनव्यापारस्य आर्थिकव्यापारसहकार्यस्य गम्भीरः क्षतिः अभवत्
२० अगस्तदिनाङ्के यूरोपीयआयोगेन चीनदेशे विद्युत्वाहनानां पूर्वं आरब्धस्य अनुदानविरोधी अन्वेषणस्य अन्तिमसूचनाः प्रकटिताः । , तथा ३६.३% क्रमशः , टेस्ला इत्यस्य प्रतिकारदरे ९%, सहकारिणां कम्पनीनां औसतकरदरः २१.३%, असहकारकम्पनीनां करदरः ३६.३% च अस्ति । चीन-वाहन-व्यापार-प्रवर्धन-सङ्घः चीनीय-वाहन-उद्योगस्य पक्षतः अन्तिम-निर्णयस्य विषये खेदं, दृढविरोधं च प्रकटितवान् ।
यूरोपीय आयोगेन प्रकटितः अन्तिमः निर्णयः चीनस्य मतानाम् अवहेलनां करोति तथापि गलत् दृष्टिकोणस्य पालनम् करोति तथा च उच्चकरदराणि आरोपयति, यत् बाजार अर्थव्यवस्थायाः सिद्धान्तानां अन्तर्राष्ट्रीयव्यापारनियमानां च उल्लङ्घनं करोति यत् एतत् न केवलं वैश्विकस्य वाहन-उद्योगस्य स्वास्थ्यं गम्भीररूपेण प्रभावितं करोति यत् अस्ति हरितपरिवर्तनस्य महत्त्वपूर्णकाले, तथा च चीन-यूरोपीयसङ्घस्य वाहन-आर्थिक-व्यापार-सहकार-सम्बन्धानां गम्भीररूपेण क्षतिः अपि अभवत् ।
चीन-यूरोपयोः वाहनक्षेत्रे सहकार्यस्य दीर्घकालीनः उत्तमः च आधारः अस्ति, यत्र भागेभ्यः पूर्णवाहनपर्यन्तं गहनतया एकीकृतः अत्यन्तं परस्परनिर्भरः च सम्बन्धः निर्मितः अस्ति वैश्विकजलवायुपरिवर्तनस्य निवारणाय महत्त्वपूर्णसाधनरूपेण नवीन ऊर्जावाहनानि वर्तमानस्य चीन-यूरोपीय-वाहन-उद्योगस्य कृते व्यापक-सहकार्य-संभावनाः प्रदातव्याः येन परस्पर-लाभं, विजय-विजय-परिणामं च अधिकं प्राप्तुं शक्यते |. आशास्ति यत् यूरोपीयसङ्घः चीनदेशश्च अर्धमार्गे परस्परं मिलित्वा वैश्विकवाहनउद्योगशृङ्खलायाः स्थिरतां संयुक्तरूपेण निर्वाहयितुम्, संयुक्तरूपेण निष्पक्षं न्याय्यं च अन्तर्राष्ट्रीयव्यापारवातावरणं निर्मातुं, विश्व अर्थव्यवस्थायाः स्थायिविकासं च संयुक्तरूपेण प्रवर्धयितुं च हस्तेन हस्तेन कार्यं करिष्यति .
प्रतिवेदन/प्रतिक्रिया