समाचारं

दिग्गजस्य स्मृतयः : भारतीयसेना अभिमानी दृश्यते, परन्तु वस्तुतः युद्धप्रभावः नास्ति, ते च स्वैः सह स्त्रियः अपि युद्धे आनयन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९६२ तमे वर्षे केजियालाङ्गक्षेत्रे क्षिशान्-दर्रेण समीपे च भारतविरुद्धं आत्मरक्षाप्रतिक्रमणं प्रारब्धम् । कुलतः २ युद्धचरणं गतं । परन्तु भारतीयसेनायाः सह केवलमेकपरिक्रमे युद्धस्य अनन्तरं जनमुक्तिसेनायाः भारतीयसेनायाः युद्धाभ्यासानां सम्यक् अवगमनं जातम् ।

भारतविरुद्धयुद्धस्य दिग्गजः ५५ तमे विभागस्य १६३ रेजिमेण्टस्य पूर्वसञ्चारसैनिकः च झोउ बिन् इत्यस्य मते : १.क्षिशान्कोउ-युद्धकाले भारतीयसैनिकाः सर्वदिशि पलायितवन्तः, तेषां युद्धशक्तिः सर्वथा नासीत् । युद्धकाले अपि सेनाया सह वेश्या: आसन् ।

1. भारतीयसेना क्षिशाङ्कौ पर्वत इव पराजिता अभवत्

१९६२ तमे वर्षे अक्टोबर्-मासे चीन-भारतयोः केजीएलङ्ग-क्षेत्रे द्वन्द्वः प्रारब्धः भारतीयसेना ७ वी ऐस्-ब्रिगेड्-इत्येतत् प्रेषयित्वा चीन-क्षेत्रे आक्रमणं कर्तुं प्रयत्नरूपेण पूर्व-पश्चिम-अन्तयोः बहूनां सैनिकानाम् अन्त्येष्टिम् अकरोत् ।

तस्मिन् समये भारतीयसेनायाः शीर्ष-पीतलकाः आत्मविश्वासेन शपथं कृत्वा चीन-सेनायाः प्रति-आक्रमणं असम्भवं भविष्यति इति विश्वासं कृतवन्तः ।

अप्रत्याशितरूपेण तिब्बतसैन्यक्षेत्रस्य सेनापतिः झाङ्ग गुओहुआ इत्यस्य आज्ञानुसारं तिब्बती ४१९ सैनिकाः पूर्वभागात् प्रस्थिताः, यदा तु झिन्जियाङ्गसैनिकाः पश्चिमखण्डात् आरब्धाः, भारतीयसैनिकानाम् एकैकं पराजयं कर्तुं निश्चयं कृतवन्तः

२० अक्टोबर् दिनाङ्के प्रातः ७ वादने केवलं त्रयः घण्टाः घोरयुद्धस्य अनन्तरं भारतीयसेनायाः ऐस् ब्रिगेड् पराजितः अभवत्, अवशिष्टाः सैनिकाः सघनवने पलायितुं आरब्धवन्तः परन्तु अस्माकं सेनायाः परिवेषणस्य, दमनस्य च स्तरानाम् अनन्तरं ७ ब्रिगेडस्य सेनापतिः दलवी इत्ययं गभीरं सामानस्य अभावे आसीत्, अन्ततः पर्वतात् अधः गच्छन् सः एकेन कम्पनीना गृहीतः अस्माकं सेनायाः।

भारतीयसेनायाः लज्जया तत्क्षणमेव नेहरू-रक्षामन्त्री मेनन्-इत्येतयोः क्रुद्धाः अभवन्, ते शीघ्रमेव स्वसैनिकानाम् आयोजनं कृतवन्तः, यावत् बोमडिला-नगरात् पुनः अस्माकं सेनायाः आक्रमणस्य सज्जतां न कृत्वा, पश्चिमदर्रस्य आरम्भबिन्दुरूपेण उपयोगं कर्तुम् इच्छन्ति स्म ।

अस्मिन् समये भारतीयसेनायाः आक्रमणकारीसैनिकाः भारतीयसेनायाः इक्का चतुर्थविभागात् आगताः, एकदा एतत् एककं द्वितीयविश्वयुद्धे भागं गृहीतवती, "दाढ्ययुक्ताः सैनिकाः" इति नाम्ना प्रसिद्धाः आसन् । अस्य बलस्य नेतृत्वं नेहरू इत्यस्य निकटविश्वासपात्रः लेफ्टिनेंट जनरल् कौरः आसीत् ।

समृद्धयुद्धानुभवयुक्तानां भारतीयसैनिकानाम् सम्मुखीभूय अस्माकं सैनिकाः न संकुचन्ति स्म अपितु स्ववरिष्ठानां आज्ञानुसारं ते विशेषतया भारतीयसेनायाः दीर्घसर्पनिर्माणं एकैकशः तस्य लक्षणानाम् आधारेण पराजितवन्तः।

नवम्बर्-मासस्य १७ दिनाङ्के अस्माकं तिब्बत-सैन्यक्षेत्रस्य २०,००० तः अधिकाः सीमारक्षकाः पश्चिमपर्वत-दर्रे, बोमडिला-रेखायां च बहुदिशाभ्यः भारतीयसैनिकानाम् परितः गन्तुं आरब्धवन्तः |.

तया न केवलं भारतीयसेनायाः निवृत्तिः च्छिन्नः, अपितु भारतीयसेनायाः अन्येषां मुख्यसैनिकानाम् समर्थनं अपि निवारितम् । अस्मिन् समये भारतीयसेनापतिः अपि अस्माकं सेनायाः अभिप्रायं अवगच्छत् तथापि अतीव विलम्बः जातः भारतीयसेना अराजकतायां आसीत्, तस्मात् विशालः सर्परूपः दलः अराजकतायां पतितुं आरब्धवान् ।

तोप-अग्नि-गर्जन-शब्देन, अस्माकं सेना-प्रहारस्य उद्घोषैः च भारतीयसैनिकाः स्वशस्त्राणि त्यक्त्वा दक्षिणदिशि पलायितवन्तः । अस्माकं सेना १६३ रेजिमेण्ट् इत्यस्मै तान् अनुसृत्य पलायितानां भारतीयसैनिकानाम् अनुसरणं कृत्वा ताडयितुं आदेशं दत्तवती ।

तस्मिन् समये १६३ रेजिमेण्ट् इत्यनेन ज्ञातं यत् भारतीयसेना क्षिशान्-दर्रे दिशि बहूनां सैनिकानाम् निष्कासनं कर्तुं योजनां कुर्वती अस्ति, अतः तत्क्षणमेव तृतीय-बटालियनस्य ९-कम्पनीं प्रेषितवती यत् ते तान् अनुसृत्य अवरुद्धान् कर्तुं शक्नुवन्ति परन्तु भारतीयसेना अपि निर्दयतापूर्वकं प्रतियुद्धं कृतवती, परन्तु अन्ते भारतीयसेना सर्वथा निर्मूलितवती ।

यथा यथा अस्माकं सेना पश्चिमदर्रेण जप्तवती तथा तथा भारतीयसेना अप्रत्याशितरूपेण आसीत् यत् फसितपशूनां विरुद्धं युद्धं कुर्वन्तः अल्पसंख्याकाः सैनिकाः विहाय अवशिष्टाः अधिकांशः सैनिकाः दक्षिणदिशि पलायितुं आरब्धवन्तः । तस्मिन् समये ९ तमस्य कम्पनीयाः अधिकारिणः सैनिकाः च स्थले एव रक्षणस्य उत्तरदायी आसन्, यदा तु प्रथमः बटालियनः तृतीयस्य बटालियनस्य ८ कम्पनीयाः सह सहकार्यं कृत्वा दक्षिणदिशि शत्रुस्य अनुसरणं निरन्तरं कृत्वा क्षिशान्-दर्रे अवशिष्टान् शत्रून् निर्मूलयति स्म

५५ तमे विभागस्य १६३ तमे रेजिमेण्टस्य दिग्गजः झोउ बिन् इत्यस्य मते स्मरणं कृतवान् यत् -यावत् वयं पर्वतमार्गं गृहीतवन्तः तावत् सेनायाः केचन अवशेषाः एव अद्यापि प्रतिरोधं कुर्वन्ति स्म, शेषाः तु सर्वदिशि पलायिताः आसन्

झोउ बिन् इत्यनेन उक्तं यत् भारतीयसेनायाः असफलता पूर्वमेव विनष्टा अस्ति, यतः शस्त्रभेदानाम् अतिरिक्तं भारतीयसेनासैनिकानाम् युद्धचिन्तनम् अपि तेषां असफलतायाः मुख्यकारणेषु अन्यतमम् आसीत्

2. चीनीसैनिकानाम् भारतीयसैनिकानाञ्च भेदः

चीन-भारतयोः स्पर्धायाः कारणात् अस्माकं सेना क्रमेण भारतीयसेनायाः केचन लक्षणानि आविष्कृतवती अस्ति झोउ बिन् इत्यस्य स्मृतौ सः उल्लेखितवान् यत् -

"व्यावसायिकबलत्वेन भारतीयसेना यद्यपि दबङ्गा अतीव अभिमानी च दृश्यते तथापि वस्तुतः कागदव्याघ्रः अस्ति यस्य युद्धप्रभावशीलता सर्वथा नास्ति।"

अस्माकं सेनायाः दृष्ट्या भारतीयसैनिकैः प्रयुक्तानि शस्त्राणि आङ्ग्लकालात् अवशिष्टानि आसन् यद्यपि तस्मिन् समये जनमुक्तिसेनायाः सैनिकाः सोवियतशस्त्राणि प्रयुञ्जते स्म तथापि युद्धे पक्षद्वयेन यत् युद्धं कृतम् तत् शस्त्रं न आसीत्, अपितु एकप्रकारस्य व्यावसायिकता।

भारतीयानां अधिकारिणां सैनिकानाञ्च चिन्तनं चीनीयसैनिकानां चिन्तनात् सर्वथा भिन्नम् अस्ति युद्धे अस्माकं अधिकारिणां सैनिकानां च चिन्तनं अतीव स्पष्टम् अस्ति यत् देशस्य रक्षणं कर्तुं, शत्रुं स्वक्षेत्रात् बहिः निष्कासयितुं, देशस्य कृते युद्धं कर्तुं, युद्धं कर्तुं च राष्ट्राय ।

भारतीयसेना भिन्ना अस्ति तेषां एषा तथाकथिता अवधारणा नास्ति, अथवा तेषां जागरूकता अपि दुर्बलतरं भवति भारतीयसेनायाः युद्धकाले अपि वेश्या: आसन् ये सेनायाः सह सेवां प्रदातुं गच्छन्ति स्म।

एतत् केवलं सर्वेषां कृते अविश्वसनीयम् अस्ति भारतीयसेनायाः चिन्तनं अद्यापि ब्रिटिश-उपनिवेशकालस्य विचारान् निरन्तरं कुर्वन् अस्ति । जापानीसेनाकाले "आराममहिलाः" इव भारतीयसेनायाः प्रतिरविवासरे वेश्यासु निवासस्य अभ्यासः अपि युद्धचिन्तने तेषां आलस्यं प्रतिबिम्बयति।

एषा घटना भारतीयसेनायाः अन्तः उपरितः अधः यावत् एकीकृतं प्रतिमानं निर्मितवती अस्ति ।

नवम्बर्-मासस्य १४ दिनाङ्कः विशेषः दिवसः अस्ति ।

अस्मिन् दिने "भारतीयसेनायाः प्रमुखविजयस्य" शुभसमाचारं नेहरूं प्रति सूचयितुं शक्नुवन् कौरः ब्रिगेड् सेनापतयः, चीफ आफ् स्टाफ् च बहूनां स्थाने प्रतिस्थापयितुं न संकोचम् अकरोत् यत् तेषां कृते उत्तमाः "प्रभावाः" प्राप्तुं शक्यन्ते जंग।

वस्तुतः एषः इच्छुकः उपायः शीघ्रमेव भारतीयसेनायाः कटुपरिणामस्य स्वादनं कृतवान् ।

तदतिरिक्तं युद्धस्य समीपं गत्वा भारतीयसेनायाः पराजयं दृष्ट्वा कौलः चतुर्थसेनायाः सेनापतित्वेन पश्चात्तापं कृत्वा न केवलं बहुभिः वरिष्ठैः अधिकारिभिः सह विशेषविमानेन पुनः नवीनदिल्लीनगरं प्रति पलायितवान्, अपितु सर्वासु समस्यासु दोषं अपि दत्तवान् नेहरू । स्पष्टतया भारतीयसेनायाः अन्तः एषा "उत्तमशैली" उपरितः अधः यावत् समाना एव ।

तस्य विपरीतम् चीनीयसेनायाः कठोरः अनुशासनः, स्पष्टचिन्तनं च अस्ति

क्षिशान्कोउ-नगरे युद्धे पाङ्गगुओक्सिङ्ग-नेतृत्वेन ४ जनानां दलेन २०० भारतीयसैनिकाः सफलतया उत्थापिताः, येन जनाः एतस्याः स्मृतेः प्रशंसाम् अकरोत् ।

युद्धक्षेत्रे यद्यपि अस्माकं सैनिकाः युवानः सन्ति तथापि ते कदापि जीवनस्य लोभं न कुर्वन्ति, मृत्युभीताः च न भवन्ति । चत्वारः जनाः शत्रुस्य अन्तः गभीरं गत्वा, संकटात् निर्भीकाः, शत्रुणा सह बुद्धिः, साहसं च युद्धं कृतवन्तः, केवलं कतिपयैः उपमशीनगनैः सह एकेन शूटेन भारतीयसेनापतिं निर्मूलितवन्तः

एतेन भारतीयसेना अपि भयभीताः अभवन्, सर्वदिशः पलायितुं आरब्धाः तथापि चत्वारः जनाः अपि परिवेष्टनात् बहिः त्वरितरूपेण निर्गताः, २०० सदस्यीयं दलं च अनुधावन्ति स्म । बृहद्बलानां सङ्गमेन अस्माकं सेना भारतीयसेनायाः अवशिष्टान् शत्रून् सफलतया गृहीतवती ।

फलतः पाङ्ग गुओक्सिङ्ग् प्रथमश्रेणीयाः योग्यतां प्राप्तवान्, युद्धनायकस्य उपाधिं च प्राप्तवान्, वाङ्ग शिजुन् इत्यनेन सह अन्ये त्रयः जनाः द्वितीयश्रेणीयाः योग्यतां प्राप्तवन्तः

एतादृशः वीरः अजेयः च पदातिदलः शत्रुमुखे वीरतया युद्धं कर्तुं दृढनिश्चयस्य अतिरिक्तं चीनीयसैनिकस्य सैन्यभावनायाम् अपि निहितः अस्ति

निगमन

भारतीयसेनायाः विफलता चिरकालात् विनष्टा अस्ति । हेण्डर्सन् ब्रूक्स रिपोर्ट् इत्यस्य अनुसारं : १.

"यस्मिन् क्षणे चीनसेनायाः विरुद्धं आक्रमणं कृतम्, तस्मिन् क्षणे आक्रमणक्षेत्रस्य विषये, शत्रुस्य बलस्य, शस्त्राणां, उपकरणानां च विषये कोऽपि किमपि न जानाति स्म

स्पष्टतया बहिः जगति एतत् असज्जं युद्धम् अस्ति।

भारतीयसेना चिरकालात् गम्भीररूपेण भ्रष्टा अस्ति, तथा च अधिकारिणां सैनिकानाम् युद्धचिन्तनं च एकीकृत्य स्थापयितुं न शक्यते अतः भारतीयसेना समग्रस्थित्याः अपेक्षया अधिकं व्यक्तिगतहितं मूल्यं ददाति अतः युद्धं शिथिलवालुकाखण्डमिव अस्ति। चीनसेनायाः केवलं ४ जनानां पदातिदलः सहजतया तत् कर्तुं शक्नोति यत् २०० जनानां दलं कम्पितवान् इति कोऽपि आश्चर्यं नासीत् ।