समाचारं

ओलम्पिकं द्रष्टुं डेङ्ग् क्षियाओपिङ्ग् इत्यनेन स्वस्य जीवनव्ययस्य उपयोगः टिकटक्रयणार्थं कृतः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेङ्ग् क्षियाओपिङ्ग् इत्यस्य ओलम्पिकक्रीडायाः विशेषतया रुचिः आसीत्, यत् उच्चतमस्तरस्य क्रीडायाः प्रतिनिधित्वं करोति स्म । १९२० तमे दशके फ्रान्स्देशे कार्य-अध्ययनकार्यक्रमे डेङ्ग् क्षियाओपिङ्ग् प्रथमवारं ओलम्पिकक्रीडां दृष्टवान्, तदा आरभ्य तस्य विषये आकृष्टः अभवत् चीनदेशस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवरूपेण राज्यपरिषदः उपप्रधानमन्त्रीरूपेण च कार्यं कृत्वा डेङ्ग् क्षियाओपिङ्गस्य अतीव व्यस्तता आसीत्, परन्तु तदपि सः केचन रोमाञ्चकारीणि क्रीडाक्रीडाः द्रष्टुं समयं प्राप्नोत् सुधारस्य उद्घाटनस्य च नूतनयुगे डेङ्ग क्षियाओपिङ्ग् प्रथमः केन्द्रीयनेता आसीत् यः चीनदेशे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं प्रस्तावम् अयच्छत् ।

तैरणं डेङ्ग क्षियाओपिङ्ग् इत्यस्य प्रियक्रीडासु अन्यतमम् आसीत्

ओलम्पिकक्रीडां द्रष्टुं

डेङ्ग क्षियाओपिङ्ग् स्वस्य जीवनव्ययस्य उपयोगं कृत्वा फुटबॉलटिकटं क्रीणाति स्म

"पार्टी-इतिहासस्य अवलोकनम्" इत्यस्य अनुसारं १९२४ तमे वर्षे फ्रान्स-देशस्य पेरिस्-नगरे अष्टमः ओलम्पिक-क्रीडायाः आयोजनं कृतम् समयः, Deng Xiaoping अद्यापि कारखाने कार्यं कर्तव्यम् आसीत् स्वस्य जीवनस्य परिस्थितेः पूरकं कर्तुं कार्यं कष्टं विना नास्ति।

१९२१ तमे वर्षे फ्रान्स्देशे डेङ्ग क्षियाओपिङ्गस्य कार्य-अध्ययनकार्यक्रमः ।

पश्चात् डेङ्ग क्षियाओपिङ्ग् इत्यनेन स्मरणं कृतं यत् - "क्रीडायाः टिकटस्य मूल्यं न्यूनातिन्यूनं ५ फ्रैङ्क् आसीत्, यत् तस्मिन् समये एकदिनस्य मम भोजनधनम् आसीत्, अहं च क्रीडां पश्यन् उच्चतमस्थाने उपविष्टः आसम्, अतः अहं द्रष्टुम् अपि न शक्तवान् ball clearly." परन्तु स्पष्टतया, यद्यपि सः कन्दुकं स्पष्टतया न दृष्टवान् चेदपि, Deng Xiaoping अद्यापि गभीरं फुटबॉलस्य आकर्षणं अनुभवति स्म। "Party History Overview" इत्यस्य अभिलेखानुसारं, दशकानां अनन्तरं यावत्, Deng Xiaoping अद्यापि स्पष्टतया स्मरति स्म कि ओलम्पिकक्रीडायाः अन्तिमविजेता उरुग्वे-दलः आसीत् तस्य आभासानां मध्ये स्पष्टतया स्पष्टम् अस्ति ।

चीनस्य कृते अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः कृते पुनः आगच्छन्तु

डेङ्ग क्षियाओपिङ्ग् इत्यनेन बहु कार्यं कृतम्

न्यू चाइना-संस्थायाः स्थापनायाः अनन्तरं क्रीडा-उद्योगस्य महती विकासः अभवत् । प्राचीनपीढीयाः अन्येषां क्रान्तिकारिणां इव डेङ्ग् क्षियाओपिङ्ग् इत्यस्य आशा आसीत् यत् चीनदेशस्य क्रीडकाः अन्तर्राष्ट्रीयस्पर्धासु विशेषतः ओलम्पिकक्रीडासु प्रतिस्पर्धां कर्तुं शक्नुवन्ति इति । परन्तु तत्कालीनपरिस्थितौ अस्माकं देशः ओलम्पिकक्रीडायां भागं ग्रहीतुं इच्छति चेत् अनेके जटिलाः संघर्षाः गन्तव्याः आसन् ।

१९२४ तमे वर्षे जुलैमासे यूरोपे चीनीयसाम्यवादीयुवासङ्घस्य पञ्चमकाङ्ग्रेस-समारोहे उपस्थिताः प्रतिनिधिभिः फ्रान्स्-देशस्य पेरिस्-नगरे समूहचित्रं गृहीतम् । कथ्यते यत् डेङ्ग् क्षियाओपिङ्ग् इत्यस्य फुटबॉल-क्रीडायां रुचिः तदा आरब्धा यदा सः फ्रान्स्-देशे निवसति स्म । डेङ्ग क्षियाओपिङ्ग्, पृष्ठपङ्क्तौ दक्षिणतः तृतीयः। अग्रपङ्क्तौ दक्षिणतः षष्ठः झोउ एन्लाइ अस्ति ।

चीनदेशस्य क्रीडासङ्घटनाः १९२२ तमे वर्षे एव अन्तर्राष्ट्रीयओलम्पिकसमित्या सह सम्बन्धं स्थापितवन्तः । न्यू चाइना इत्यस्य स्थापनायाः अनन्तरं पुनर्गठितानां चीनीयक्रीडासङ्गठनानां अन्तर्राष्ट्रीयक्रीडासङ्गठनेषु चीनस्य प्रतिनिधित्वस्य अधिकारः निरन्तरं भवितुमर्हति। परन्तु नूतनचीनविरुद्धं नीतयः अनुसरणं कुर्वतां अन्तर्राष्ट्रीयचीनविरोधिबलानाम् प्रभावेण अन्तर्राष्ट्रीयक्रीडासङ्गठनेषु अल्पसंख्याकाः जनाः चीनीयक्रीडासङ्गठनानां वैधअधिकारस्य प्रयोगं कर्तुं यथाशक्ति प्रयतन्ते स्म चीनीय ओलम्पिकसमित्याः घोषणां कर्तुं बाध्यता अभवत् १९५८ तमे वर्षे अन्तर्राष्ट्रीयओलम्पिकसमित्या सह सम्बन्धस्य निलम्बनम् । ततः परं अस्माकं देशः ओलम्पिकसमित्याम् पुनरागमनाय बहुप्रयत्नाः कृतवान्, परन्तु विभिन्नानां अन्तर्राष्ट्रीय-आन्तरिक-परिस्थितीनां प्रभावात् एते प्रयत्नाः असफलाः अभवन् ।

अन्तर्राष्ट्रीय ओलम्पिकसमित्याम् चीनस्य वैधं आसनं पुनः स्थापयितुं डेङ्ग क्षियाओपिङ्ग् इत्यनेन बहु कार्यं कृतम् । १९७४ तमे वर्षे जनवरीमासे तदानीन्तनः राष्ट्रियक्रीडाआयोगस्य निदेशकः वाङ्ग मेङ्गः डेङ्ग् क्षियाओपिङ्ग् इत्यस्मै क्रीडाकार्यस्य विषये सूचनां दत्तवान्, परन्तु अन्तर्राष्ट्रीयओलम्पिकसमित्याम् स्वस्य कानूनी आसनस्य पुनर्स्थापनस्य उल्लेखं न कृतवान् प्रतिवेदनस्य अनन्तरं डेङ्ग क्षियाओपिङ्ग् इत्यनेन सूचितं यत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्याम् अन्येषु च अन्तर्राष्ट्रीय-व्यक्तिगत-क्रीडासङ्घेषु मम देशस्य स्थितिं पुनः स्थापयितुं महता प्रयासाः करणीयाः |.

१९७३ तमे वर्षे डेङ्ग् क्षियाओपिङ्ग् बीजिंग-दलेन सह क्षियानोङ्गटन्-क्रीडाङ्गणे मिलितवान् ।

१९७४ तमे वर्षे मार्चमासे यदा डेङ्ग् क्षियाओपिङ्ग् आफ्रिकादेशस्य सर्वोच्चक्रीडापरिषदः महासचिवेन काङ्गोदेशीयगङ्गेन सह मिलितवान् तदा सः अवदत् यत् अन्तर्राष्ट्रीयओलम्पिकसमित्यासहितानाम् अन्तर्राष्ट्रीयक्रीडासङ्गठनेषु चीनसदृशः बृहत्देशः बहिष्कृतः अस्ति तथा च अन्यायः चीनदेशस्य एवं व्यवहारं कुर्वन्तु . वयं द्वौ अपि तृतीयविश्वदेशाः स्मः यदा चीनदेशः संयुक्तराष्ट्रसङ्घस्य सदस्यः अभवत् तदा चीनदेशः अपि तथैव साहाय्यं प्राप्स्यति इति।

सुधारस्य, उद्घाटनस्य च अनन्तरं चीनस्य अन्तर्राष्ट्रीयस्थितौ निरन्तरं सुधारः अभवत्, क्रीडायाः स्तरः अपि अधिकं सुधरितः अस्ति । अन्तर्राष्ट्रीय-ओलम्पिक-समित्याम् पुनरागमनस्य शर्ताः पक्वाः सन्ति, ताइवान-प्रकरणं च एकमात्रं बाधकं वर्तते । तस्मिन् समये ताइवानदेशः अद्यापि अन्तर्राष्ट्रीय-ओलम्पिकसमितेः मान्यताप्राप्तः सदस्यः आसीत् यदि मुख्यभूमिचीन-ताइवान-देशौ अन्तर्राष्ट्रीय-ओलम्पिक-समितेः सदस्यौ भवतः तर्हि अनिवार्यतया "द्वौ चीनदेशौ" इति स्थितिः सृजति स्म एथलीट् प्रतियोगितायां भागं ग्रहीतुं अवसरं हारयिष्यन्ति स्म , यत् ताइवानदेशस्य क्रीडकानां कृते अपि अन्यायपूर्णम् अस्ति। यावत् एषः विषयः न निराकृतः तावत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्याम् पुनरागमनाय वार्ता न प्रवर्तते ।

१९७७ तमे वर्षे जुलैमासस्य ३० दिनाङ्के सायं डेङ्ग् क्षियाओपिङ्ग् बीजिंग-अन्तर्राष्ट्रीय-फुटबॉल-मैत्री-आमन्त्रण-प्रतियोगितायाः समापन-समारोहे भागं ग्रहीतुं बीजिंग-श्रमिक-क्रीडाङ्गणं गतः

१९७९ तमे वर्षे आरम्भे डेङ्ग क्षियाओपिङ्ग् इत्यनेन "एकः देशः, द्वौ प्रणाल्याः" इति अवधारणा प्रस्ताविता । डेङ्ग क्षियाओपिङ्ग् इत्यस्य विचारस्य आधारेण राष्ट्रियक्रीडाआयोगेन स्वस्य मनः मुक्तं कृत्वा कानूनी आसनानां समाधानार्थं नूतनं विचारं साहसेन प्रस्तावितं । पूर्वप्रस्तावः आसीत् ताइवानदेशं अन्तर्राष्ट्रीयक्रीडासङ्गठनात् निष्कासयितुं, परन्तु अस्याः नूतनदृष्टेः अनुसारं "एकं चीनं" इति आधारेण ताइवानदेशं चीनदेशस्य क्षेत्रत्वेन स्वनाम, ध्वजं, तथा प्रतीकस्य अनन्तरं अन्तर्राष्ट्रीयक्रीडासङ्गठनेषु निरन्तरं स्थातुं शक्नुवन्ति।

अस्य नूतनविचारस्य विषये राष्ट्रियक्रीडाआयोगः, विदेशमन्त्रालयः, केन्द्रीयनेतृत्वसहचराः च इत्यादिषु प्रासंगिकविभागेषु सर्वथा भिन्नौ विचारौ आस्ताम् अस्मिन् महत्त्वपूर्णे क्षणे डेङ्ग क्षियाओपिङ्ग् सर्वान् मतान् अतिक्रम्य राष्ट्रियक्रीडाआयोगस्य नूतनयोजनायाः कृते व्यक्तिगतरूपेण सहमतः अभवत् । तदनन्तरं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह वार्तायां अन्ये विषयाः उत्पन्नाः, डेङ्ग-जियाओपिङ्ग्-इत्यनेन स्वयमेव निर्णयः कृतः, नीतीनां च श्रृङ्खला निर्मितवती, येन मम देशस्य अन्ततः अन्तर्राष्ट्रीय-ओलम्पिक-समित्याम् प्रवेशस्य मार्गः प्रशस्तः अभवत्

१९७९ तमे वर्षे अक्टोबर्-मासे अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः कार्यकारिणी-समित्या चीन-देशेन प्रस्तावितायाः योजनायाः अध्ययनार्थं अन्ते च स्वीकरणार्थं सभा आयोजिता, तस्मिन् समये तस्याः नाम "नागोया-संकल्पः" इति आसीत्, यत् "ओलम्पिक-प्रतिरूपम्" इति उच्यते । , यया निर्णयः कृतः यत् चीनस्य जनगणराज्यम् ओलम्पिकसमितेः नाम "चीनी ओलम्पिकसमितिः" अस्ति तथा च चीनस्य जनगणराज्यस्य राष्ट्रियध्वजस्य राष्ट्रगीतस्य च प्रयोगः अस्ति ताइपेनगरे स्थितस्य ओलम्पिकसमितेः नाम "चीनी ताइपे" अस्ति ओलम्पिकसमितिः" इति कृत्वा वर्तमानकाले यत् गीतं, ध्वजं, प्रतीकं च उपयुज्यते तस्य उपयोगं कर्तुं न अनुमतम् । नवीनगीतानि, ध्वजाः, प्रतीकचिह्नानि च अन्तर्राष्ट्रीयओलम्पिकसमित्याः कार्यकारीमण्डलेन अनुमोदितानि भवेयुः। तस्मिन् एव वर्षे नवम्बर्-मासस्य २६ दिनाङ्के अन्तर्राष्ट्रीय-ओलम्पिक-समित्या आधिकारिकतया तत् स्वीकृतम् । अस्य अर्थः अस्ति यत् २१ वर्षाणां संघर्षस्य अनन्तरं अन्तर्राष्ट्रीय-ओलम्पिक-समित्याम् न्यू-चीन-देशस्य कानूनी-अधिकारस्य विषयः अन्ततः समाधानं प्राप्तवान् ।

१९६१ तमे वर्षे डेङ्ग् क्षियाओपिङ्ग्, हे लाङ्ग्, चेन् यी, ली फुचुन् इत्यादयः बीजिंग-श्रमिकक्रीडाङ्गणे एकं फुटबॉल-क्रीडां दृष्टवन्तः ।

१९८२ तमे वर्षे एप्रिलमासे डेङ्ग क्षियाओपिङ्ग् इत्यनेन महता दूरदर्शनेन प्रस्तावः कृतः यत् "क्रीडा आध्यात्मिकसभ्यतायाः निर्माणस्य महत्त्वपूर्णः पक्षः अस्ति" चीनीराष्ट्रस्य गुणवत्तायाः व्यापकरूपेण सुधारस्य महत्त्वपूर्णः उपायः च १९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः समये डेङ्ग-जियाओपिङ्ग्-इत्यनेन अनेकैः केन्द्रीयनेतृभिः सह सम्भाषणे सूचितं यत् - "क्रीडाः सम्यक् क्रियन्ते वा न वा इति महत् प्रभावः भवति । एतत् देशस्य अर्थव्यवस्थायाः सभ्यतायाः च प्रकटीकरणम् अस्ति । एतत् एतावन्तः जनान् प्रेरयति, आकर्षयति च एतावन्तः जनाः।" एतावता प्रेक्षकाणां श्रोतृणां च सह अस्माभिः क्रीडायाः प्रचारः करणीयः।”

चीनदेशः अन्तर्राष्ट्रीय-ओलम्पिक-समित्याम् पुनः आगतः ततः परं डेङ्ग-जियाओपिङ्ग्-इत्यस्य ओलम्पिक-क्रीडायां चीन-क्रीडकानां प्रदर्शनस्य विषये अतीव चिन्ता आसीत् । यदा १९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायां चीनदेशस्य क्रीडकः जू हाइफेङ्ग् चीनदेशस्य प्रथमं स्वर्णपदकं प्राप्तवान् तदा डेङ्ग् क्षियाओपिङ्ग् उत्साहितः अभवत् । १९९० तमे वर्षे बीजिंग-नगरे एशिया-क्रीडायाः सफलतया आतिथ्यं कृतम् । अस्य आयोजनस्य विषये डेङ्ग् क्षियाओपिङ्ग् अतीव चिन्तितः आसीत्, तस्य शिरसि चीनीध्वजयुक्तं टोपीं, ओलम्पिकवलयानि च स्थापयति स्म ।

१९८५ तमे वर्षे बीजिंग-नगरस्य क्षियानोङ्गटन्-क्रीडाङ्गणे डेङ्ग-जियाओपिङ्ग्-इत्यस्य जनसमूहस्य हार्दिकं स्वागतं जातम् । "फुटबॉल-क्रीडा शिशुतः आरभ्यते" इति तस्य प्रसिद्धतमं फुटबॉल-वाक्यं जातम् ।

डेङ्ग क्षियाओपिङ्गस्य परितः कर्मचारीः स्मरणं कृतवन्तः यत् "डेङ्ग क्षियाओपिङ्गः ओलम्पिकक्रीडायाः एशियाईक्रीडायाः च क्रीडास्पर्धाः पश्यन् क्रीडकानां मूल्याङ्कनं कर्तुं बहु रोचते स्म । सः अस्माकं राष्ट्रियक्रीडकानां कृते उच्चानि अंकाः दत्तवान् एकः समयः यदा चीनीयस्य टेबलटेनिस्-दलस्य क्षयः आसीत् . अति। १९८१ तमे वर्षे अक्टोबर्-मासस्य १९ दिनाङ्के डेङ्ग् क्षियाओपिङ्ग् इत्यनेन विशेषतया स्वसचिवं राष्ट्रियक्रीडाआयोगस्य तत्कालीननिदेशकं ली मेन्घुआ इत्यस्मै आहूय पृष्टव्यं यत् चीनीयवॉलीबॉलदलस्य क्रीडकानां च कृते दुर्बलभोजनस्य अपर्याप्तभोजनस्य च समस्यायाः समाधानं जातम् वा इति

डेङ्ग क्षियाओपिङ्ग् इत्यनेन प्रथमः प्रस्तावः कृतः

चीनदेशे ओलम्पिकक्रीडायाः आयोजनार्थम्

१९५० तमे दशके बीजिंग-श्रमिक-क्रीडाङ्गणस्य निर्माणकाले परियोजना-प्रगतेः प्रतिवेदनं श्रुत्वा झोउ एन्लाइ इत्यनेन सूचितं यत् वयम् अपि विश्वस्तरीयं क्रीडाङ्गणं निर्मातुम् इच्छामः, भविष्ये ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं सज्जाः भवितुम् इच्छामः |. तदानीन्तनः राष्ट्रियक्रीडाआयोगस्य निदेशकः हे लाङ्गः अपि प्रासंगिककर्मचारिभ्यः बहुवारं अवदत् यत् "एकदा चीनदेशेन ओलम्पिकक्रीडायाः आतिथ्यं कर्तव्यम्। कदाचित् वयं वृद्धाः तावत्पर्यन्तं न भविष्यामः। आशासे यत् भवान् एतत् सम्पादयितुं शक्नोति।

सुधारस्य उद्घाटनस्य च नूतनयुगे चीनदेशे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं केन्द्रीयनेतृषु प्रथमः डेङ्ग् क्षियाओपिङ्ग् आसीत् । १९७९ तमे वर्षे फेब्रुवरी-मासस्य २६ दिनाङ्के यदा डेङ्ग् क्षियाओपिङ्ग् जापानस्य क्योडो-समाचार-संस्थायाः अध्यक्षेन मोन्जी-टोबे-इत्यनेन सह मिलितवान् तदा सः चीनस्य १० वर्षाणाम् अन्तः ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं दृष्टिः विस्तरेण अवदत् सः अवदत् - "ओलम्पिकक्रीडा चतुर्वर्षेषु एकवारं भवति, १९८४ तमे वर्षे १९८८ तमे वर्षे च भविष्यति। १९८४ तमे वर्षे एतत् सम्भवं न भवेत्, परन्तु १९८८ तमे वर्षे यावत् वयं चीनदेशे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं समर्थाः भवेम। तस्य शर्ताः १९८४ तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं किञ्चित् अधिकं कठिनं भविष्यति, १९८८ तमे वर्षे च परिस्थितयः उत्तमाः भविष्यन्ति It’s mature.”

तदनन्तरं डेङ्ग क्षियाओपिङ्ग् उत्तरकोरिया, कम्बोडिया, मुक्केबाजीविजेता अली च नेताभिः सह मिलित्वा चीनदेशस्य ओलम्पिकस्य आतिथ्यं कर्तुं विचारस्य उल्लेखं कृतवान् । परन्तु विविधकारणात् १९८० तमे दशके चीनदेशस्य ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं परिस्थितयः अद्यापि परिपक्वाः न आसन् ।

१९८९ तमे वर्षे एप्रिलमासस्य प्रथमदिनाङ्के सहचरः डेङ्ग् क्षियाओपिङ्ग् इत्यनेन एशियाईक्रीडाग्रामे वृक्षाः रोपिताः ।

ओलम्पिकक्रीडा आयोजकदेशस्य आर्थिकसांस्कृतिकविकासस्तरस्य मापनस्य प्रतीकं भवति यत्र निश्चितं आर्थिकशक्तिं सांस्कृतिकस्तरं च विना ओलम्पिकक्रीडायाः सफलतया बोलीं कर्तुं असम्भवम् ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं स्वस्य बोलीं सज्जीकर्तुं डेङ्ग् क्षियाओपिङ्ग् इत्यस्य समर्थनेन चीनदेशः १९९० तमे वर्षे एशियाईक्रीडायाः बोलीं सफलतया कृतवान् । एशियाईक्रीडायां विशेषं ध्यानं दत्तवान् डेङ्ग् जिओपिङ्ग् १९८९ तमे वर्षे एप्रिलमासे स्वैच्छिकवृक्षरोपणे भागं ग्रहीतुं एशियाईक्रीडानिर्माणस्थलं गत्वा एशियाईक्रीडापरियोजनायाः निरीक्षणं कृतवान् । एशियाईक्रीडायाः धनसङ्ग्रहस्य विषये प्रासंगिकान् प्रमुखसहचराः पृष्ट्वा डेङ्ग् क्षियाओपिङ्ग् एशियाईक्रीडापरियोजनायाः मुख्यसेनापतिं झाङ्गबैफां चिन्तया पृष्टवान् यत् "सियोलस्य तुलने अस्माकं निर्माणं कथं वर्तते?"

१९९० तमे वर्षे मेमासे डेङ्ग् क्षियाओपिङ्ग् इत्यनेन स्वयमेव "राष्ट्रीय-ओलम्पिकक्रीडाकेन्द्रस्य" नाम लिखितम् । तस्मिन् एव वर्षे जुलैमासस्य ३ दिनाङ्के डेङ्ग् क्षियाओपिङ्ग् नवसम्पन्नस्य राष्ट्रिय-ओलम्पिक-क्रीडाकेन्द्रस्य निरीक्षणार्थम् आगतः । तदानीन्तनः राष्ट्रियक्रीडाआयोगस्य निदेशकः वु शाओजुः एशियाक्रीडायाः सज्जतायाः विषये डेङ्ग् क्षियाओपिङ्ग् इत्यस्मै सूचनां दत्तवान् ।

डेङ्ग् क्षियाओपिङ्ग् इत्यनेन अधिकं चिन्तयित्वा एशिया-क्रीडायाः विषये न उक्तं, परन्तु चिन्तया अन्यः प्रश्नः पृष्टः यत् "किं चीन-देशेन ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं मनः कृतः? किमर्थम् एतत् कर्तुं न साहसं करोति ? एतादृशानां क्रीडा-सुविधानां निर्माणानन्तरं यदि करोति" इति not host the Olympics , it is like wasting half of it." डेङ्ग क्षियाओपिङ्ग् चिन्तया पृष्टवान्: "एशियाई क्रीडायाः आतिथ्यं कृत्वा वयं ओलम्पिकक्रीडायाः अपि आतिथ्यं करिष्यामः किं भवता मनः कृतः?

१९९० तमे वर्षे जुलैमासे डेङ्ग् क्षियाओपिङ्ग् इत्यनेन वु शाओजु, झाङ्ग बैफा इत्यादिभिः सह एशियाईक्रीडास्थलानां निरीक्षणं कृत्वा प्रथमं ओलम्पिकक्रीडायाः बोलीप्रस्तावः प्रस्तावितः

पश्चात् जियांग् जेमिन् इत्यादयः केन्द्रीयनेतारः डेङ्ग् जिओपिङ्ग् इत्यस्य भाषणस्य भावनां श्रुत्वा डेङ्ग् ज़ियाओपिङ्ग् इत्यस्य मतैः सह सहमताः अभवन् । १९९० तमे वर्षे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च सहमतिः अभवत् यत् २००० तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बीजिंग-नगरं बोलीं दास्यति इति । वु शाओजु पश्चात् स्मरणं कृतवान् यत् "अहं जानामि यत् सहचरः क्षियाओपिङ्ग् १९७० तमे दशके एव उक्तवान् यत् चीनदेशेन ओलम्पिकक्रीडायाः आतिथ्यं कर्तव्यम्। परन्तु एशियाक्रीडायाः समाप्तेः पूर्वं केषाञ्चन सहचरानाम् अद्यापि संशयः अस्ति यत् ओलम्पिकक्रीडायाः बोलीं दातव्यम् वा इति। यतः Comrade Xiaoping's हस्तक्षेपेण ओलम्पिकक्रीडायाः बोलीं दातुं निर्णयः कृतः यत् पश्चात् सिद्धं जातं यत् ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बोली देशस्य जनानां गहनसमर्थनं कृतम्, बोलीयां विघ्नानाम् अभावेऽपि जनसमूहः अतीव उत्साहितः आसीत् " " .

१९९१ तमे वर्षे फेब्रुवरी-मासस्य २६ दिनाङ्के अपराह्णे चीनीय-ओलम्पिक-समित्या २००० तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बीजिंग-नगरस्य आवेदनस्य चर्चायै अनुमोदनार्थं च जनसमूहस्य महाभवनस्य गुआङ्गडोङ्ग-हॉल-मध्ये पूर्णसभा आयोजिता २८ फरवरी दिनाङ्के राज्यपरिषद् बीजिंग ओलम्पिक बोलीसमितेः प्रतिवेदनस्य अनुमोदनं कृतवती । १८ मार्च दिनाङ्के बीजिंग-ओलम्पिक-बोला-समित्याः घोषणा अभवत् । १९९१ तमे वर्षे डिसेम्बरमासे स्विट्ज़र्ल्याण्ड्देशस्य लौसेन्-नगरे अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः मुख्यालये बीजिंग-नगरस्य उपमेयरः झाङ्ग-बैफा-इत्यनेन बीजिंग-ओलम्पिक-बोली-समित्याः पक्षतः २००० तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बीजिंग-नगरस्य आवेदनपत्रं अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अध्यक्षाय समरन्च्-इत्यस्मै प्रदत्तम्

डेङ्ग क्षियाओपिङ्ग् चीनसमाचारसेवाद्वारा प्रकाशितस्य हुआङ्गशान् पर्वतस्य आरोहणं कृतवान्

१९९३ तमे वर्षे सेप्टेम्बर्-मासस्य २३ दिनाङ्के २००० तमे वर्षे ओलम्पिकक्रीडायां बीजिंग-नगरं द्वयोः मतयोः कृते त्यक्तवान् । अक्टोबर्-मासस्य प्रथमे दिने डेङ्ग-जियाओपिङ्ग्-इत्यनेन २००० तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं चीन-देशस्य आवेदनं न कृत्वा राष्ट्रिय-क्रीडा-आयोगस्य निदेशकं वु शाओजु-महोदयाय उक्तं यत्, "बोली असफलतां प्राप्नोति चेत् तस्य महत्त्वं नास्ति । अनुभवात् शिक्षेम : "पश्चिमस्य कस्यापि प्रतिज्ञायाः उपरि अवलम्बितुं न शक्यते। एतत् सत्यम्। भवता बहुवर्षपर्यन्तं विषयाणां पालनं कर्तव्यम्, प्रतिज्ञासु च सहजतया विश्वासः न कर्तव्यः। यदा किमपि प्राप्स्यसि तदा एव तस्य गणना भविष्यति, यदि च न 't प्राप्नुहि, मा विश्वासयतु।”

१९९३ तमे वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्के बीजिंग-नगरस्य उपनगरपालिकायाः ​​झाङ्ग-बैफा-इत्यनेन सह डेङ्ग-जियाओपिङ्ग्-इत्यनेन बीजिंग-नगरस्य निरीक्षणार्थं बसयानं गृहीतम् । वार्तालापस्य समये डेङ्ग् क्षियाओपिङ्ग् इत्यनेन पुनः ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बोलीविषये पृष्टम् । कारमध्ये डेङ्ग् क्षियाओपिङ्ग् इत्यनेन झाङ्ग् बैफा इत्यस्मै ओलम्पिकक्रीडायाः उल्लेखः कृतः । झाङ्ग बैफा इत्यनेन संक्षेपेण अन्तिममतदानस्थितेः परिचयः कृतः ।

१९९१ तमे वर्षे डेङ्ग क्षियाओपिङ्ग् बेइदाइहे-नगरे आसीत् ।

मुख्यतया केभ्यः पाश्चात्यदेशेभ्यः विपक्षस्य विषये वदन् डेङ्ग् क्षियाओपिङ्ग् अवदत् यत् - "एतत् अपेक्षितम्। अस्माकं स्वस्य कार्याणि सम्यक् सम्पादयितुं कुञ्जी अस्ति।" wanted to watch the live broadcast on TV Broadcast during the broadcast, we mobilized him to sleep. अस्माकं स्वकार्यं सम्यक् कर्तुं कुञ्जी अस्ति!" '"

पञ्चवर्षेभ्यः अनन्तरं १९९८ तमे वर्षे नवम्बरमासे केन्द्रसर्वकारस्य अनुमोदनेन बीजिंग-नगरेण २००८ तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बीजिंग-नगरेण स्वस्य बोली घोषिता । २००१ तमे वर्षे जुलैमासस्य १३ दिनाङ्के अन्तर्राष्ट्रीयओलम्पिकसमितेः ११२ तमे पूर्णसत्रे २००८ तमे वर्षे २९ तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बीजिंग-नगरेण अधिकारः प्राप्तः इति घोषितम् अस्मिन् समये डेङ्ग क्षियाओपिङ्ग् इत्यस्य निधनं चतुर्वर्षपूर्वं जातम् आसीत् । डेङ्ग क्षियाओपिङ्गस्य, क्रान्तिकारिणां प्राचीनपीढीयाः च किं सान्त्वनां दातुं शक्नोति यत् तेषां इच्छाः अन्ततः साकाराः अभवन् ।

सम्पादकाः : पान कियान, यांग मिन (इण्टर्नशिप)