समाचारं

"कोरियान् ट्रेण्ड् १३२९" हुण्डाई मोटर ग्रुप् इत्यस्य अमेरिकी विद्युत्कारविक्रयणं टेस्ला इत्यस्य पश्चात् द्वितीयस्थाने अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र कोरिया-कारानाम् अपि च कोरिया-कार-विपण्यस्य विषये सर्वाधिकं व्यावसायिकं आधिकारिकं च सामग्रीश्रृङ्खला अन्तर्जालस्य "कोरिया-कार-प्रवृत्तयः" अंकः १३२९ अस्ति ।

अमेरिकी-नवीन-ऊर्जा-वाहन-विपण्ये हुण्डाई-मोटर-समूहेन दृढवृद्धिः प्राप्ता अस्ति । आँकडानुसारं विद्युत्वाहनानां विक्रयमात्रा टेस्ला-इत्यस्य पश्चात् द्वितीयस्थाने अस्ति, संकरवाहनानां विक्रयः अपि अभिलेख-उच्चतां प्राप्तवान्

२१ तमे दिनाङ्के अमेरिकी-वाहन-संशोधन-संस्थायाः मोटर-इंटेलिजेन्स् इत्यादीनां अनुसारं जनवरी-मासतः जुलै-मासपर्यन्तं अमेरिकी-विद्युत्-वाहन-विपण्यस्य १०% भागः हुण्डाई-मोटर-किया, जेनेसिस्-इत्यादीनां भागः आसीत्, द्वितीयस्थाने टेस्ला-इत्यस्य (५०.८%) अमेरिकी-वाहननिर्मातृणां फोर्ड (७.४%), जनरल् मोटर्स् (६.३%) इत्येतयोः अपेक्षया एतत् दूरम् अग्रे अस्ति ।

टेस्ला विद्युत्वाहनविपण्यस्य आर्धं भागं धारयति, सूचीयाः शीर्षस्थाने एव अस्ति, परन्तु २०२२ तमे वर्षे प्रायः ७०%, २०२३ तमे वर्षे च प्रायः ६०% इति तुलने तस्य भागः महतीं न्यूनः अभवत् द्वितीयत्रिमासे ४९.७% भागः आसीत्, प्रथमवारं त्रैमासिके ५०% न्यूनः अभवत् । तद्विपरीतम्, हुण्डाई मोटरसमूहः १०% विद्युत्वाहनस्य विपण्यभागेन द्वितीयस्थाने अस्ति । एकवर्षपूर्वस्य अपेक्षया ३ प्रतिशताङ्कात् अधिकं भागः वर्धितः ।

सम्प्रति हुण्डाई मोटरसमूहः अमेरिकीविपण्ये नवप्रकारस्य विद्युत्वाहनानि विक्रयति । "E-GMP" समर्पितानां विद्युत्वाहनमञ्चानां यथा हुण्डाई मोटरस्य IONIQ 5•6 तथा किआ इत्यस्य EV 6•9 इत्यादीनां मॉडल्-विक्रयणं वर्धितम् अस्ति । अमेरिकी सर्वेक्षणसंस्थायाः अनुसारम् अस्मिन् वर्षे जनवरीतः जूनपर्यन्तं IONIQ 5 इत्यस्य विक्रयमात्रा १८,७२८ यूनिट् (३.६% भागः) आसीत्, यत् विभिन्नमाडलस्य विक्रये चतुर्थस्थानं प्राप्तवान् IONIQ 6 इत्यस्य विक्रयः अपि १ वर्षपूर्वस्य (३,२४५ यूनिट्) तः दुगुणः भूत्वा ६,९१२ यूनिट् यावत् अभवत् । EV6 (१०,९४१ यूनिट्) अर्धवर्षे प्रथमवारं १०,००० यूनिट् अतिक्रान्तवान्, EV9 अपि ९,६७१ यूनिट् विक्रीतवान्, EV6 इत्यस्य स्तरं प्राप्तवान् ।

तदतिरिक्तं अस्मिन् वर्षे राजमार्गसुरक्षायाः बीमासंस्थायाः (IIHS) कृते वाहनसुरक्षामूल्यांकने १० विद्युत्वाहनानां "शीर्षसुरक्षापिक्" तथा "शीर्षसुरक्षापिक् प्लस्" इति सर्वोच्चाङ्काः प्राप्ताः, येषु ४ हुण्डाईमोटरसमूहस्य वाहनानि सन्ति वाहनकम्पनीषु एषा सर्वाधिकं संख्या अस्ति । एते चत्वारः मॉडल् IONIQ 5, IONIQ 6, Genesis G80 इलेक्ट्रिककारः, GV60 च सन्ति ।

संकरजातीनां विक्रयः अपि सुधरति । अस्मिन् वर्षे प्रथमार्धे हुण्डाई-किआ-इत्येतयोः संयुक्तरूपेण ९३,७४२ संकरवाहनानि विक्रीताः । गतमासस्य १९,३८६ वाहनानि सहितं १,१०,००० वाहनानि अतिक्रमयिष्यति। गतवर्षे ६२% इति ऐतिहासिकं उच्चतमं स्तरं प्राप्तवान्, नूतनं अभिलेखं स्थापयिष्यति इति पूर्वनिर्णयः च ।

हुण्डाई मोटर समूहस्य वैश्विकमुख्यसञ्चालनपदाधिकारी (COO) जोस मुनोज् इत्यनेन उक्तं यत् "गतमासपर्यन्तं हुण्डाई मोटरस्य संकरवाहनानां प्लग-इन् संकरविद्युत्वाहनानां (PHEV) च विक्रयः २५% वर्धितः। हुण्डाई मोटरसमूहस्य अपि प्रयासाः सन्ति संकरवाहनानां उत्पादनं वर्धयितुं क्रियमाणः अस्ति” इति ।

एच् एम जी एम ए हुण्डाई मोटर ग्रुप् इत्यस्य नूतनः कारखानः अस्ति यस्य निर्माणं २०२२ तमस्य वर्षस्य अक्टोबर् मासे आरभ्यते । मूलतः हुण्डाई मोटर्, किआ इत्यनेन विद्युत्वाहनानां कृते समर्पितं कारखानम् इति प्रचारितं, परन्तु विद्युत्वाहनविपण्यस्य सद्यः संकोचनस्य कारणात् संकरवाहनानां उत्पादनस्य निर्णयः कृतः

हुण्डाई मोटर् २८ दिनाङ्के अपराह्णे एच् एम जी एम ए इत्यस्य विशिष्टं मॉडल् उत्पादनयोजनां घोषयिष्यति। हुण्डाई मोटर् इत्यनेन बोधितं यत् "अस्मिन् वर्षे अमेरिकादेशे विद्युत्वाहनविक्रये हुण्डाई मोटरसमूहः द्वितीयस्थाने अस्ति, यस्य विपण्यभागः १०% अस्ति । हुण्डाई मोटरसमूहः विश्वे तृतीयस्थाने अस्ति इति कारणं अस्ति यत् एतत् आन्तरिकदहनइञ्जिनं, संकरं च प्रदाति , PHEVs, विद्युत्वाहनानि इत्यादयः ग्राहकाः इच्छन्ति पावरट्रेनविकल्पाः।”