समाचारं

सभायां त्रीणि प्रमुखाणि संशयानि आनयन् युटियन गुआन्जिया आईपीओ परीक्षायाः सज्जतां करोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यवस्थानुसारं शङ्घाई युटियन गुआन्जिया प्रौद्योगिकी कम्पनी लिमिटेड (अतः "युटियन गुआन्जिया" इति उच्यते) GEM IPO 23 अगस्त दिनाङ्के आयोजितं भविष्यति। प्रथमसमागमस्य अनन्तरं युटियन गुआन्जिया इत्यस्याः उत्तराणि अद्यापि त्रयः प्रमुखाः प्रश्नाः सन्ति । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् आईपीओ कृते आवेदनं कर्तुं पूर्वं युटियन गुआन्जिया इत्यनेन नगदलाभांशः वितरितः तेषु २०२१ तमे वर्षे लाभांशस्य राशिः वर्षस्य कारणीयशुद्धलाभं अतिक्रान्तवती, तस्मिन् एव काले, प्रत्येकस्मिन् प्रतिवेदनकाले, सकलम् कम्पनीयाः मुख्यव्यापारस्य लाभान्तरं तस्यैव उद्योगस्य अपेक्षया न्यूनम् आसीत् तुलनीयकम्पनीनां औसतस्तरः तदतिरिक्तं राजस्वस्य अनुपातरूपेण कम्पनीयाः अनुसंधानविकासनिवेशः अपि वर्षे वर्षे न्यूनः भवति अगस्तमासस्य २२ दिनाङ्के सम्बन्धितविषयेषु युटियन गुआन्जिया इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारः स्वीकृतः ।

२०२१ तमे वर्षे लाभांशराशिः वर्षस्य शुद्धलाभात् अधिका अस्ति

शेन्झेन् स्टॉक एक्सचेंजस्य आधिकारिकजालस्थलस्य अनुसारं शेन्झेन् स्टॉक एक्सचेंजस्य लिस्टिंग् समीक्षा समितिः २०२४ तमे वर्षे १५ अगस्त २०२४ दिनाङ्के युटियन गुआन्जिया इत्यस्य आईपीओ विषयेषु समीक्षां कर्तुं 15 तमे लिस्टिंग समीक्षा समिति समीक्षासभां कर्तुं निश्चिता अस्ति

अवगम्यते यत् युटियन गुआन्जिया जीईएम आईपीओ २०२३ तमस्य वर्षस्य जूनमासे स्वीकृतः तस्मिन् वर्षे जुलैमासे जाँचपदे प्रविष्टः च ।

आँकडानुसारं युटियन गुआन्जिया एकः वाहनक्रीडाभागनिर्माता अस्ति यस्य मुख्योत्पादरूपेण वाहनस्य सनरूफस्य डिजाइनः, अनुसन्धानं विकासं च, उत्पादनं च एकीकृतक्षमता अस्ति चीनदेशे अपि च केचन विदेशेषु वाहननिर्मातारः।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२१ तः २०२३ पर्यन्तं युटियन गुआन्जिया क्रमशः प्रायः १.६९४ अरब युआन्, २.०२१ अरब युआन्, २.४९१ अरब युआन् च परिचालन-आयम् अवाप्तवान्, तदनुरूपं श्रेयस्करं शुद्धलाभं च प्रायः ४२.८३३ मिलियन युआन्, ७१.३७२६ मिलियन युआन्, १६० मिलियनं च आसीत् क्रमशः युआन।

अस्मिन् समये युटियन गुआन्जिया जीईएम इत्यत्र सार्वजनिकरूपेण गन्तुं ५७५ मिलियन युआन् संग्रहीतुं योजनां करोति, निर्गमनव्ययस्य कटौतीं कृत्वा, सः युटियन गुआन्जिया इत्यस्य नूतनकारखानाभवने, ऑटोमोबाइल छतप्रणालीनां तथा चलभागानाम् कृते नवीनप्रौद्योगिकीसंशोधनविकासपरियोजनासु, तथा च वाहनानां तदनुसारं निवेशं करिष्यति परियोजनानां प्राथमिकतायां इलेक्ट्रॉनिकसंशोधनविकासनिर्माणपरियोजनानां पूरककार्यपुञ्जपरियोजनानां च कृते एकत्रितधनस्य निवेशराशिः क्रमशः 325 मिलियन युआन, 87 मिलियन युआन, 88 मिलियन युआन, 75 मिलियन युआन च अस्ति।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् आईपीओ इत्यस्य आवेदनात् पूर्वं युटियन गुआन्जिया इत्यनेन नगदलाभांशः वितरितः तस्य वर्षस्य ।

अस्मिन् विषये युटियन गुआन्जिया इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् २०२० तः २०२२ पर्यन्तं कम्पनीयाः नकदप्रवाहः उत्तमस्थितौ एव तिष्ठति, तथा च कम्पनीयाः मौद्रिकनिधिः पर्याप्तः भविष्यति, यत्... कम्पनीयाः स्थिरलाभांशः। तस्मिन् एव काले कम्पनीयाः परिचालनप्रदर्शनं निरन्तरं तीव्रगत्या वर्धते, तस्याः लाभप्रदता च प्रबलम् अस्ति । २०२० तः २०२२ पर्यन्तं कम्पनीयाः कुलसञ्चितलाभांशः कुलसञ्चयात्मकस्य आरोपणीयशुद्धलाभस्य केवलं ३१.९८% भागः आसीत् ।

युटियन गुआन्जिया इत्यनेन उक्तं यत् कम्पनी कानूनानुसारं विविधाः पोस्ट्-लिस्टिंग्-प्रणाल्याः निर्माणं कृतवती अस्ति, तथा च कम्पनीयाः निर्गतस्य सूचीकरणस्य च अनन्तरं लाभवितरणनीतिः, शेयरधारकलाभांशप्रतिफलनयोजना च निर्धारितवती अस्ति स्थिरलाभवितरणनीतिः भवति तथा च तस्मिन् निरन्तरं ध्यानं ददाति निवेशकानां कृते उचितनिवेशप्रतिफलं प्रदातुं तथा च सर्वेषां भागधारकाणां हितस्य प्रभावीरूपेण रक्षणं कुर्वन्तु।

सकललाभमार्जिनं सहपाठिनां औसतात् न्यूनं भवति

सकललाभमार्जिनस्तरः कम्पनीयाः लाभप्रदतायाः सह सम्बद्धः अस्ति ।

प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं युटियन गुआन्जिया इत्यस्य मुख्यव्यापारस्य सकललाभमार्जिनं क्रमशः १४.४९%, १४.९४%, १६.८४% च भविष्यति यद्यपि स्थूललाभमार्जिनं क्रमेण वर्धमानं भवति तथापि तस्य समवयस्कानाम् अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति । अस्मिन् एव काले एकस्मिन् एव उद्योगे तुलनीयकम्पनीनां औसतं सकललाभमार्जिनं क्रमशः २०.०८%, १७.५७%, २०.२५% च आसीत्

यू फेङ्गुई, एकः नूतनः वित्तविशेषज्ञः अर्थशास्त्री च बीजिंग बिजनेस डेली-पत्रिकायाः ​​समीपे अवदत् यत् कम्पनीयाः मुख्यव्यापारस्य सकललाभमार्जिनः तस्याः समवयस्कानाम् अपेक्षया न्यूनः इति बहवः कारणानि भवितुम् अर्हन्ति, कम्पनीयाः उत्पादस्य अथवा सेवायाः गुणवत्तायाः समस्याः .

सम्बन्धितविषयेषु युटियन गुआन्जिया इत्यनेन बीजिंग बिजनेस डेली संवाददातारं ज्ञापितं यत् सम्प्रति एकस्मिन् उद्योगे ऑटोमोबाइल सनरूफनिर्मातृणां कृते तुलनीयसूचीकृतकम्पनयः नास्ति उत्पादक्षेत्राणां दृष्ट्या, कम्पनीयाः तुलनीयकम्पनीनां च एकस्मिन् उद्योगे विशिष्टाः उत्पादाः, अनुप्रयोगः क्षेत्राणि, घटकसंरचनानि च , विपण्यप्रदायस्य माङ्गल्याः च भेदाः सन्ति ।

युटियन गुआन्जिया इत्यस्य मते, ऑटो पार्ट्स् उद्योगे उत्पादस्य अन्तरस्य सकललाभमार्जिनस्य उपरि अधिकः महत्त्वपूर्णः प्रभावः भवति, परन्तु कम्पनीयाः सनरूफ उत्पादाः घरेलुसूचीकृतकम्पनीषु समानाः उत्पादाः प्राप्तुं कठिनाः सन्ति The Japanese auto parts listed company Yachiyo Industrial Co., लिमिटेड मुख्य उत्पादेषु ईंधनस्य टङ्कयः छतस्य सनरूफः च सन्ति । s ऑटोमोबाइल सनरूफ्स् तथा कम्पनीयाः ऑटोमोबाइल सनरूफ्स् तुल्यकालिकरूपेण निकटाः तुलनीयाः च सन्ति ।

युटियन गुआन्जिया इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् कम्पनीयाः सामरिकनियोजनस्य दृष्ट्या सम्प्रति कम्पनी स्केलस्य तीव्रवृद्धेः चरणे अस्ति तथा च वाहनस्य सनरूफ-उत्पादानाम् घरेलुप्रतिस्थापनस्य साकारं कुर्वती अस्ति। कम्पनी स्वस्य स्थिरस्य उत्पादस्य गुणवत्तायाः, कुशलप्रतिक्रियाक्षमतायाः च कारणेन प्रमुखैः सुप्रसिद्धैः वाहननिर्मातृभिः सह उत्तमसहकारसम्बन्धं स्थापितवती अस्ति

अनुसंधानविकासव्ययस्य दराः वर्षे वर्षे न्यूनाः भवन्ति

मुख्यव्यापारस्य सकललाभमार्जिनस्य अतिरिक्तं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् युटियन गुआन्जिया इत्यस्य अनुसंधानविकासव्ययस्य दरः सामान्यतया एकस्मिन् एव उद्योगे सूचीबद्धकम्पनीनां औसतस्तरात् किञ्चित् न्यूनः अस्ति, तथा च वर्षे वर्षे न्यूनः भवति

प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं युटियन गुआन्जिया इत्यस्य अनुसंधानविकासव्ययः क्रमशः ६६.९२५६ मिलियन युआन्, ६२.२५०७ मिलियन युआन्, ६८.४५५८ मिलियन युआन् च आसीत् । द company's R&D expenses व्यय-अनुपातः वर्षे वर्षे न्यूनः भवति ।

तदतिरिक्तं, एकस्मिन् उद्योगे तुलनीयकम्पनीनां तुलने युटियन गुआन्जिया इत्यस्य अनुसंधानविकासव्ययस्य दरः समग्रतया एकस्मिन् एव उद्योगे सूचीबद्धकम्पनीनां औसतात् किञ्चित् न्यूनः अस्ति प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं एकस्मिन् एव उद्योगे सूचीकृतानां कम्पनीनां अनुसंधानविकासव्ययस्य औसतं क्रमशः ३.९%, ४.९७%, ४.६९% च भवति

ऊर्ध्वाधरदृष्ट्या युटियन गुआन्जिया इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् परिचालन-आयस्य अनुपातरूपेण कम्पनीयाः अनुसंधान-विकास-निवेशः मुख्यतया न्यूनीकृतः यतः कम्पनीयाः राजस्व-परिमाणस्य तीव्रगत्या विस्तारः अभवत्, यस्य परिणामेण सापेक्षिक-अनुपातस्य न्यूनता अभवत्

क्षैतिजदृष्ट्या युटियन गुआन्जिया इत्यनेन उक्तं यत् कम्पनीयाः अनुसंधानविकासव्ययस्य दरः समग्रतया एकस्मिन् एव उद्योगे सूचीबद्धकम्पनीनां औसतात् किञ्चित् न्यूनः अस्ति एतत् मुख्यतया यतोहि कम्पनीयाः मुख्यः अनुसंधानविकासमञ्चः तुल्यकालिकरूपेण परिपक्वः अस्ति, तथा च परीक्षणसांचानां, सामग्रीनां मागः , तथा उपकरणानि क्रमेण न्यूनीकृतानि, अनुसंधानविकासस्य निवेशः, उत्पादनं च तुल्यकालिकरूपेण न्यूनीकृतम् अस्ति । कम्पनी वाहननिर्मातृणां समर्थकविकासेन सह सक्रियरूपेण सहकार्यं करोति तथा च नूतनानां उत्पादानाम् नवीनप्रौद्योगिकीनां च अनुसन्धानविकासाय महत् महत्त्वं ददाति प्रतिवेदनकालस्य अनुसन्धानविकासव्ययदरे परिवर्तनं मुख्यतया सङ्घस्य विभिन्नचरणस्य कारणेन भवति अनुसन्धानविकासपरियोजना।

यू फेंगहुई इत्यस्य मतं यत् आईपीओ कम्पनीनां अनुसंधानविकासानुपातस्य न्यूनता प्रवृत्तिः वर्षे वर्षे ध्यानं आकर्षितुं शक्नोति यत् कम्पनी अनुसंधानविकासस्य विषये पर्याप्तं ध्यानं न ददाति आईपीओ कम्पनीयाः कृते निरन्तरं अनुसंधानविकासनिवेशः स्वस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् अस्ति तथा च कोर प्रतिस्पर्धा कुञ्जी।

वित्तीयटिप्पणीकारः झाङ्ग ज़ुएफेङ्गः बीजिंग-व्यापार-दैनिक-पत्रकाराय अपि अवदत् यत् द्रुत-प्रौद्योगिकी-विकासस्य युगे निरन्तरं अनुसंधान-विकास-निवेशः विपण्य-प्रतिस्पर्धां निर्वाहस्य कुञ्जी अस्ति कम्पनयः प्रौद्योगिकी-नवाचारं उत्पादविकास-क्षमतां च वर्धयितुं अनुसन्धान-विकास-निवेशं समुचितरूपेण वर्धयितव्याः, येन ते उच्चस्तरीय-अनुसन्धान-विकास-प्रतिभां आकर्षयितुं, अवधारणं च कर्तुं शक्नुवन्ति तथा च एकं प्रभावी अनुसंधान-विकास-प्रोत्साहन-तन्त्रं स्थापयित्वा कम्पनीयाः प्रतिस्पर्धायां सुधारं कर्तुं शक्नुवन्ति तथा नवीनताक्षमता।

बीजिंग बिजनेस डेली रिपोर्टर मा चांगबियन रन लिली

प्रतिवेदन/प्रतिक्रिया