समाचारं

७० वर्षीयः चीनदेशीयः पुरुषः सिड्नी-नगरस्य नूडल-दुकाने वायलिन-वादनं करोति, लोकप्रियः च भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २१ अगस्त (विचना) सिड्नीनगरे ३० वर्षाणि यावत् सुप्रसिद्धं नूडल-दुकानं चालयित्वा ७५ वर्षीयः चीनीयः किन् क्षियाओटाङ्गः (Xiaotang Qin, transliteration) वायलिनवादने समर्पयितुं आरब्धवान्, लोकप्रियः च अभवत्
सिड्नीनगरस्य ७५ वर्षीयः चीनदेशीयः किन् क्षियाओटाङ्गः नूडल-दुकाने वायलिन-वादनस्य कारणेन ध्यानं प्राप्तवान् । एबीसी-प्रतिवेदनस्य स्क्रीनशॉट्-तः एतत् चित्रम् अस्ति
ऑस्ट्रेलियादेशस्य "ताझोउ चाइनीज नेटवर्क्" इत्यस्य अनुसारं किन् क्षियाओटाङ्गस्य हस्ताक्षरव्यञ्जनानि रेमेन्, ब्रेज्ड् बैंगन च सन्ति, परन्तु तस्य नूडल-भोजनागारः अन्यकारणात् प्रसिद्धः अस्ति, तदेव च तस्य वायलिन-प्रदर्शनम्
किन् क्षियाओटाङ्ग् इत्यनेन "निवृत्तेः" निर्णयस्य अनन्तरं सः नूतनं आव्हानं स्वीकुर्वितुं चयनं कृतवान् - व्यावसायिकं वायलिनपाठं गृहीत्वा । अधुना, सः प्रतिदिनं भोजनालये वायलिनवादनं करोति, चायं पिबति, दशकशः ग्राहकैः सह गपशपं करोति च ।
यथा सः वायलिनवादनं किमर्थं चितवान् इति विषये किन् क्षियाओटाङ्गः अवदत् यत् "मम पितामहः, पिता, मामा च सर्वे एर्हु इति पारम्परिकं चीनीयवाद्यं वादयन्ति स्म, अहं च प्रायः तेषां वाद्यं शृणोमि स्म" इति सः अवदत् "अतः अहं एर्हुवादनं आरब्धवान् too - अहं स्वयमेव एकं अपि प्रयुक्तवान् ।
किन् क्षियाओटाङ्ग् इत्यस्य एर्हुतः वायलिनपर्यन्तं परिवर्तनं यत् कृतवान् तत् १९५६ तमे वर्षे चीनीयचलच्चित्रं "शाङ्ग्गान्लिंग्" इति । यदा किन् क्षियाओटाङ्गः चलचित्रं पश्यति स्म तदा सः वायलिनस्य पृष्ठभूमिसङ्गीतेन मुग्धः अभवत् ।
परन्तु १९९१ तमे वर्षे सिड्नीनगरम् आगत्य तत्कालीनः अल्पं आङ्ग्लभाषां भाषमाणः किन् क्षियाओटाङ्गः शीघ्रमेव अवगच्छत् यत् प्रथमं स्वस्य पोषणं कर्तुं ध्यानं दातव्यम् इति, अतः सः अस्थायीरूपेण वायलिनवादनं त्यक्तवान्
तदनन्तरं किन् क्षियाओटाङ्गः नूडल-भोजनागारं चालयितुं आरब्धवान्, स्वस्य भोजनालये वायलिन-वादनं च चितवान् । "मम ग्राहकाः मां वायलिनवादनं श्रोतुं रोचन्ते। कदाचित् यदा तेषां रात्रिभोजनपार्टिः भवति तदा अहं तत्र वायलिनवादनं कुर्वन् भविष्यामि।"
यदा किन् क्षियाओटाङ्गः स्वस्य "निवृत्तेः" घोषणां कृतवान् तदा सः स्वप्नस्य अनुसरणं कर्तुं समयं प्राप्य सिड्नी-नगरस्य एकेन वायलिनवादकेन सह मासिकं पाठं ग्रहीतुं आरब्धवान् ।
सः स्वप्नधारिणां युवानां कृते अपि किञ्चित् उपदेशं दत्तवान् यत् "विश्वासं मा त्यजन्तु, आत्मनः विषये विश्वासं कुर्वन्तु। यावत् भवन्तः परिश्रमं कुर्वन्ति तावत् भवन्तः स्वप्नानां साकारीकरणं अवश्यं करिष्यन्ति (अन्तम्)।
प्रतिवेदन/प्रतिक्रिया