समाचारं

विदेशमन्त्रालयः : पराग्वे-सर्वकारेण इतिहासस्य प्रवृत्तिः अनुसृत्य समीचीनः निर्णयः करणीयः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पराग्वेदेशस्य हाले एव कृतस्य वक्तव्यस्य विषये पृष्टवान् यत् यद्यपि पराग्वेदेशः चीनस्य ताइवानक्षेत्रेण सह तथाकथिताः "कूटनीतिकसम्बन्धाः" निर्वाहयति तथापि "दक्षिणसामान्यविपणनस्य" माध्यमेन चीनदेशेन सह व्यापारसम्झौतां कर्तुं इच्छति। अस्मिन् विषये विदेशमन्त्रालयस्य का टिप्पणी अस्ति ?
माओ निंग् इत्यनेन उक्तं यत् चीनेन चीन-पराग्वे-देशयोः सम्बन्धानां सामान्यीकरणस्य विषये बहुवारं स्वस्य स्थितिः उक्तवती अस्ति वयम् आशास्महे यत् पराग्वे-सर्वकारः नेतारः च इतिहासस्य प्रवृत्तिम् अनुसृत्य जनानां इच्छां च अनुसरिष्यन्ति, दक्षिणपार्श्वे तिष्ठन्ति | इतिहासं यथाशीघ्रं, अन्तर्राष्ट्रीयसमुदायस्य प्रचण्डबहुमतेन सह तिष्ठन्ति च बहुसंख्यकाः देशाः स्वस्य मौलिकदीर्घकालीनहितैः सह सङ्गतानि सम्यक् निर्णयान् कर्तुं पक्षे सन्ति। चीनदेशः मर्कोसुर-सहकारेण (दक्षिण-सामान्य-बाजार)-सहकाराय अपि महत् महत्त्वं ददाति, यत्र लैटिन-अमेरिका-देशः अपि अस्ति, मम विश्वासः अस्ति यत् उभयोः पक्षयोः संयुक्तप्रयत्नेन एतत् सहकार्यं सकारात्मकं प्रगतिम् अवाप्तुम् अर्हति, परन्तु सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् पराग्वे-देशीयः | सर्वकारेण सम्यक् निर्णयः करणीयः।
लेखकः:
सम्पादक: सन Xinqi सम्पादक: Kong Tao
स्रोतः सीसीटीवी न्यूज क्लाइंट
प्रतिवेदन/प्रतिक्रिया