समाचारं

अमेरिकनप्रोफेसरः इतः परं सहितुं न शक्नोति! चीनीयतैरणदलस्य विरोधं कर्तुं

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-संस्थायाः संवाददातृणा सह अद्यतनसाक्षात्कारे अमेरिकनक्रीडाविशेषज्ञाः अवदन् यत् २०१२ तमे वर्षे सोची-शीतकालीन-ओलम्पिक-क्रीडायाः अनन्तरं संयुक्तराज्यस्य डोपिंग-विरोधी-संस्थायाः (USADA) अन्तर्राष्ट्रीय-डोपिंग-विरोधी-संस्थायाः (WADA) आलोचनां कर्तुं आरब्धा यत्, क्रीडकानां कृते अपर्याप्तदण्डः दत्तः इति ये प्रतिबन्धितमादकद्रव्याणि सेवन्ते। तथापि विशेषज्ञः तत् स्वीकृतवान्अमेरिकादेशः वस्तुतः येषां क्रीडकानां डोपिंग-परीक्षणं सकारात्मकं भवति, तेभ्यः स्पर्धासु भागं ग्रहीतुं निरन्तरं अनुमतिं ददाति, "गुप्तचराः" इति कार्यं कुर्वन्ति ।, यत् क्रीडास्पर्धासु अन्येषां क्रीडकानां प्रति अन्यायः इति स्पष्टम् ।

सीसीटीवी-सम्वादकः लियू जू : केषाञ्चन मीडिया-समाचारानाम् अनुसारं विश्व-डोपिंग-विरोधी-संस्थायाः प्रतिवेदनं वञ्चयितुं अमेरिका-देशः क्रीडकान् प्रतिबन्धित-मादक-द्रव्याणां सेवनस्य अनुमतिं दास्यति, परन्तु अन्यदेशानां क्रीडकानां निन्दां करोति यत् ते स्वप्रतियोगितायाः वञ्चनाय प्रतिबन्धित-मादक-द्रव्याणि सेवन्ते | अस्य? कथं अवगच्छसि ?

सिराक्यूज विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालयस्य क्रीडाविधेः प्राध्यापकः जॉन् व्रोहानः अधुना संयुक्तराज्यसंस्थायाः अमेरिकी-डोपिंग-विरोधी-संस्थायाः च परितः बृहत्तमः विषयः अस्ति,अत्र समाचाराः सन्ति यत् संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) सकारात्मकपरीक्षां प्राप्तानां केषाञ्चन क्रीडकानां कृते तावत्पर्यन्तं स्पर्धां निरन्तरं कर्तुं अनुमतिं ददाति यावत् एते क्रीडकाः प्रतिबन्धितमादकद्रव्याणि सेवमानानां अधिकानां क्रीडकानां "ग्रहणं" कर्तुं USADA सहायतां कर्तुं सहमताः सन्ति।. मूलतः यद्यपि मम पदं न रोचते तथापि ते USADA "गुप्तचराः" सन्ति यतोहि ते सकारात्मकपरीक्षां प्राप्तवन्तः अपि अन्येषां क्रीडकानां ग्रहणे USADA इत्यस्य सहायतां कर्तुं सहमताः आसन्।

अमेरिकनक्रीडाविशेषज्ञाः अपि अवदन् यत् अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां चीन-देशस्य क्रीडकाः डोपिंग-परीक्षायाः विशेष-उपचारं प्राप्नुवन्ति स्म, तत्र कोऽपि संदेहः नास्ति"द्विगुणमानकम्" ।

विश्वतैरणसङ्घस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे आरम्भात् एव पेरिस् ओलम्पिकक्रीडायां भागं गृह्णन्तः क्रीडकाः...चीनदेशस्य ३१ तैरकानां प्रत्येकस्य औसतेन २१ वारं विभिन्नैः डोपिंगविरोधी एजेन्सीभिः परीक्षणं कृतम् ।. तुलने अमेरिकीक्रीडकानां परीक्षणं समासे षड्वारं एव कृतम् । अस्मिन् विषये न्यूयॉर्कविश्वविद्यालयस्य वैश्विकक्रीडायाः प्राध्यापकः डैनियल केली इत्यनेन उक्तं यत् परीक्षणसङ्ख्यायां एषः महत्त्वपूर्णः अन्तरः चीनीयक्रीडकानां लक्ष्यं अयुक्ततया क्रियते इति प्रतिबिम्बयति।अयं च असमानुपातिकः परीक्षणः शङ्कायाः ​​कारणं विना एव कृतः

न्यूयॉर्कविश्वविद्यालये वैश्विकक्रीडायाः प्राध्यापकः डैनियल केली : १.एषः द्विविधः मानकः अस्ति, चीनीयतैरकानां २१ वारं परीक्षणं कर्तव्यं भवति, यत् आक्रोशजनकं भवति, विशेषतः अमेरिकनतैरकानां कृते प्रतिव्यक्तिं ६, ब्रिटिशतैरकानां कृते प्रतिव्यक्तिं ४वारं, फ्रांसीसीतैरकानां कृते प्रतिव्यक्तिं ४वारं च परीक्षणस्य तुलने अतः चीनीयतैरणकर्तृणां परीक्षणसङ्ख्या वर्धितायां शङ्कायाः ​​युक्तियुक्तं कारणं नास्ति । समग्रतया चीनदेशस्य क्रीडकानां परीक्षणं २०१६ तमस्य वर्षस्य रियो-ओलम्पिकस्य, २०२० तमस्य वर्षस्य टोक्यो-ओलम्पिकस्य च अपेक्षया बहु अधिकवारं कृतम् अस्ति । अतः स्पर्धायाः बहिः सहस्राधिकाः परीक्षणाः अभवन्, प्रतियोगितायाः अन्तः परीक्षाः अपि ५०% अधिकेन वर्धिताः सन्ति, परीक्षणानाम् अनुपातः खलु वर्धितः, परन्तु केवलं चीनीयतैरकानां कृते एव इति दृश्यते

केली उल्लेखितवान् यत् यद्यपि विश्वविरोधी डोपिंग एजेन्सी (WADA) स्वीकुर्वति यत् खाद्यप्रदूषणं असामान्यं नास्ति तथापि चीनीय-अमेरिकन-क्रीडकानां मध्ये डोपिंग-परीक्षण-प्रक्रियायां स्पष्टा अन्यायपूर्णा स्थितिः अस्ति इति सः अवदत् यत् एतेन ज्ञायते यत् यद्यपि चीनीय-क्रीडकाः तस्य प्रदर्शनम् अस्ति ओलम्पिकक्रीडा अतीव उत्तमः आसीत्, परन्तु सः डोपिंगपरीक्षणस्य दृष्ट्या "अपराधीकृतः" आसीत्, तथैव सम्मानेन न्यायेन च व्यवहारः न कृतः ।

न्यूयॉर्कविश्वविद्यालयस्य वैश्विकक्रीडायाः प्राध्यापकः डैनियल केली : मम मतं यत् चीनीयतैरकानां लक्ष्यं कृतम्, तेषां अतिपरीक्षा कृता, तेषां परीक्षणं बहुवारं भवति इति कारणं नास्ति . अतः वयं पश्यामः यत् औषधपरीक्षणं प्रक्रियायाः भागः अस्ति,वयं चीनीयक्रीडकानां बहुवारं परीक्षणं पश्यामः, ततः दूषितमांसस्य समानसम्मानेन व्यवहारः न क्रियते इति शिकायतां पश्यामः, ततः अवश्यमेव चीनीयक्रीडकानां परीक्षणसमये अन्यायपूर्वकं व्यवहारः क्रियते इति पश्यामः, तेषां परीक्षणं अमेरिका, फ्रान्स, यूनाइटेड् किङ्ग्डम् इत्यादीनां क्रीडकानां अपेक्षया प्रायः सप्तगुणं कृतम् अस्ति । सामान्यतया चीनदेशस्य क्रीडकाः स्पर्धायां अतीव सफलाः भवन्ति चेदपि तेषां प्रति न्यायपूर्णः व्यवहारः न भवति ।