समाचारं

ओ'सुलिवन् साहसेन अवदत् यत् यदि अहं ८ विश्वचैम्पियनशिप्स् जिगीषामि तर्हि सर्वे अभिलेखाः मम एव भविष्यन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्नूकर-जियान्-ग्राण्ड्-प्रिक्स्-क्रीडायाः द्वितीय-परिक्रमस्य (१६ मध्ये ३२) अनन्तरं विजयी-क्रीडकानां सह मेलनानन्तरं अनेकाः साक्षात्काराः अभवन् ।

1. ओ'सुलिवन्

रॉकेट् ओ'सुलिवन् अवदत्, अहं सर्वदा विजयस्य विषये न चिन्तयामि, परन्तु अहं बहु विजयं प्राप्नोमि, यत् सिद्धयति यत् मम अनेकक्रीडासु विजयस्य क्षमता अस्ति। कदाचित्, मम केवलं ५०%-६०% बलं क्रीडितुं आवश्यकं भवति तथा च अहं केचन क्रीडाः जितुम् अर्हति। गतवर्षद्वये अहं कतिपयानि उपाधिं प्राप्तवान्, परन्तु तेषु मम वास्तविकं आनन्दः न अभवत् । इदानीं मम कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति क्रीडायाः आनन्दं प्राप्तुं। सम्प्रति अहं वामहस्तेन अधिकं क्रीडितुं आरब्धवान् यतः अहं तस्य आनन्दं लभते। मम करियरं पूर्वमेव पर्याप्तं उत्तमम् इति कारणतः मम करियरं पूर्वमेव पर्याप्तं उत्तमम् अस्ति इति कारणतः मम पुनः चॅम्पियनशिप् जित्वा स्वं तात्कालिकरूपेण सिद्धयितुं आवश्यकता नास्ति । यदि एकं कार्यं अधिकं साधयितुम् इच्छामि तर्हि तत् अन्यं विश्वविजेतृत्वं प्राप्तुं। अष्टविश्वचैम्पियनशिपं जित्वा तस्मिन् सति अहं सर्वेषां स्नूकर-अभिलेखानां धारकः भविष्यामि । यदि सः हेण्ड्री इव ७ विश्वविजेतृत्वं प्राप्नोति तर्हि सा उत्कृष्टा उपलब्धिः भविष्यति ।

बहुकालपूर्वं शिक्षकः हुओ सर्वदा वदति स्म यत् सः स्नूकर-अभिलेखानां विषये बहु चिन्तां न करोति इति । इदानीं केवलं वार्तालापः एव आसीत् इति भाति। शिक्षक हुओ इत्यस्य कृते अष्टविश्वविजेतृत्वस्य पराक्रमं पूर्णं कर्तुं अद्यापि ३-५ वर्षाणि अवशिष्टानि सन्ति ।

2. विलियम्सः

क्रीडां जित्वा लाओ मा पुनः साक्षात्कारे वृद्धः दुष्टः बालकः इति स्वस्य यथार्थवर्णान् दर्शितवान् । लाओ मा प्रथमं आयोजकनगरस्य आयोजनस्थलस्य च प्रशंसाम् अकरोत् ततः यदा तस्य सामान्याभ्यासस्य विषये पृष्टः तदा लाओ मा इत्यनेन उक्तं यत् सः शीआन् होटेलम् आगत्य किञ्चित्कालं यावत् अभ्यासं कृतवान् गतमासद्वये तस्य प्रथमः अनुभवः भवतु।

लाओ मा, एतत् वर्साय-नगरं किञ्चित् यथा पूर्वं रॉकेट्स्-क्लबः अवदत्, मम बाहुः गम्यते, पादः च भग्नः अस्ति चेदपि अहं भवन्तं ताडयितुं शक्नोमि।

3. मार्क एलेन्

एलेन् साक्षात्कारे अवदत् यत् अद्यतनक्रीडाः अधिकाधिकं कठिनाः भवन्ति विगतकेषु वर्षेषु प्रथमानि कतिचन क्रीडाः अधुना इव कठिनाः न सन्ति समग्ररूपेण स्पर्धायाः स्तरः अधुना अतीव उच्चः अस्ति, तथा च कस्यापि व्यावसायिकस्य क्रीडकस्य... भविष्ये क्रीडितुं क्षमता। यदा पृष्टः यत् युवानां क्रीडकानां कृते तस्य किं सल्लाहः अस्ति तदा एलेन् दुष्टतया अवदत् यत् न, न सल्लाहः, यतः अहम् अद्यापि विजयं प्राप्तुम् इच्छामि यदा अहं विजयं प्राप्तुं न शक्नोमि तदा अहं तेभ्यः सल्लाहं दास्यामि;