समाचारं

किं वैज्ञानिकाः 'लघुमस्तिष्कं' वर्धयिष्यन्ति येन अन्ते चेतना भविष्यति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैज्ञानिकाः पेट्री-पात्रेषु "मिनी-मस्तिष्कं" (मस्तिष्कस्य ऑर्गेनोइड् इति अपि ज्ञायते) वर्धयन्ति, मस्तिष्कस्य तंत्रिकाकोशिकानां एतेषां समूहानां उपयोगेन मस्तिष्कस्य केषाञ्चन कार्याणां अनुकरणं कर्तुं मस्तिष्कस्य न्यूरोविकासस्य रोगस्य च विषये अस्माकं अवगमनं गभीरं परिवर्तयितुं च आशां कुर्वन्ति

ते तान् मानवमस्तिष्कसदृशान् कर्तुं परिश्रमं कुर्वन्ति, तथा च अन्तिमेषु वर्षेषु विशेषतया द्रुतगतिना प्रगतिः कृता अस्ति, यथा इन विट्रो इत्यत्र वर्धिताः न्यूरॉन्साः ये स्वतः एव अग्निम् अयच्छन्ति मानवमस्तिष्के न्यूरॉन्सः मस्तिष्कस्य अवयवेषु दृश्यमानानां सदृशानां सक्रियमस्तिष्कतरङ्गानाम् एकः उपायः चेतनमस्तिष्कस्य लक्षणेषु अन्यतमः अस्ति

अतः एकः प्रश्नः तात्कालिकः भवति यत् एते मस्तिष्कस्य कार्बनिकाः अन्ते चेतनां जनयिष्यन्ति वा? वैज्ञानिकाः उत्तराणि अन्विषन्ति।

द्वारा लिखित |

१९८० तमे दशके अमेरिकनदार्शनिकः हिलारी पुटनाम इत्यनेन प्रसिद्धः "ब्रेन इन ए वैट्" इति विचारप्रयोगः प्रस्तावितः । अर्धशताब्द्याः अपि न्यूनकालानन्तरं जीवविज्ञानिनः प्रयोगशालायाः व्यञ्जनेषु वास्तविकजीवनस्य "वटमध्ये लघुमस्तिष्काः" - मस्तिष्कस्य ऑर्गेनोइड्स् - वर्धयितुं समर्थाः अभवन् ।(मस्तिष्क ऑर्गेनोइड्स) .

यद्यपि एषः मस्तिष्कस्य तंत्रिकाकोशिकानां समूहः केवलं कतिपये मिलीमीटर् विस्तृतः अस्ति तथापि एतत् पूर्वमेव मस्तिष्कस्य केषाञ्चन कार्याणां अनुकरणं कर्तुं शक्नोति । तथा, वयं शीघ्रमेव एकस्मिन् महत्त्वपूर्णे प्रश्ने आगताः यत् एतादृशाः मस्तिष्कस्य कार्बनिकाः चेतनां उत्पादयितुं शक्नुवन्ति वा?

मस्तिष्कस्य ऑर्गेनोइड्-संशोधनं तीव्रगत्या प्रचलति

ऑर्गेनोइड्स(ऑर्गेनोइड) २.सूक्ष्मअङ्गाः इति अपि उच्यन्ते(लघु-अङ्ग) .यथा नाम सूचयति, एतत् वास्तविकं अङ्गस्य सदृशं लघुप्रतिरूपं बहुशक्तिशाली काण्डकोशिकानां अथवा प्रौढकोशिकानां त्रिविमसंस्कृतेः माध्यमेन स्वतः संगठितम् अस्ति तथा च इदं मानवस्य अङ्गानाम् संरचनायाः अत्यन्तं सदृशं भवति तथा च केषाञ्चन पुनरुत्पादनं कर्तुं शक्नोति अनुकरणीयस्य अङ्गस्य कार्याणि ।

ऑर्गेनोइड्-वृक्षाणां उत्पत्तिः १९०७ तमे वर्षे एव ज्ञातुं शक्यते यदा उत्तर-कैरोलिना-विश्वविद्यालयस्य प्राणिविज्ञानस्य प्राध्यापकः एच्.वी.विल्सनः एकं पत्रं प्रकाशितवान्[1], यंत्रवत् पृथक्कृताः स्पञ्जकोशिकाः पुनः संयोजितुं स्वयमेव नूतनस्पञ्जेषु संगठितुं शक्नुवन्ति इति प्रकाशयति येषां सामान्यजीवनकार्यं अपि भवति ।

१९५० तमे दशके अन्ये वैज्ञानिकाः अन्यपशुकोशिकानां उपयोगेन अपि एतादृशान् प्रयोगान् कृतवन्तः, येन मेरुदण्डकोशिकासु स्वयमेव संगठितस्य क्षमता अस्ति इति दर्शितम् एतेन एकं महत्त्वपूर्णं विशेषता स्थापितं यत् भविष्यस्य कार्बनिकसंवर्धनप्रौद्योगिक्याः कृते अपरिहार्यम् आसीत्: स्वसङ्गठनक्षमता, यथा कोशिकानां व्रणं भवति यावत् उपयुक्तं संस्कृतिवातावरणं प्रदत्तं भवति तावत् कोशिकाः स्वकर्तव्यं निर्वहन्ति, स्वयमेव संगठिताः भूत्वा ऑर्गेनोइड्-रूप्यकाणि निर्मास्यन्ति ।[2]

ऑर्गेनोइड्स् इत्यस्य समृद्धविकासस्य अन्यत् कुञ्जी अस्ति स्टेम सेल् प्रौद्योगिकी । १९८० तमे दशके पूर्वसोवियतवैज्ञानिकस्य ए.जे.[3]अथवा अस्थिमज्जा स्ट्रॉमल स्टेम सेल[4], इन् विवो प्रयोगद्वारा अस्थि-उतकानाम् अनेकविधतां जनयितुं शक्नोति[5]. १९९० तमे दशके अमेरिकादेशस्य केस् वेस्टर्न् रिजर्व् विश्वविद्यालये जीवविज्ञानस्य प्राध्यापकः आर्नोल्ड् कप्लन् इत्यनेन तस्य नामकरणं मेसेन्काइमल् स्टेम् सेल् इति कृतम् ।(मेसेंकिमल स्टेम सेल, एमएससी)[6], अन्ते च एतत् उपाधिं सामान्यतया शैक्षणिकसमुदायेन स्वीकृतम् । एमएससी पुष्टिः भवति[7]इदं बहुशक्तिशाली काण्डकोशिका अस्ति यस्याः क्षमता आत्मनवीनीकरणस्य बहुदिशाभेदस्य च भवति ।

१९८० तमे दशके अपि विस्कॉन्सिन-मैडिसनविश्वविद्यालयस्य विकासात्मकजीवविज्ञानी प्रोफेसरः जेम्स् थॉमसनः अपि प्राइमेट्-जीवानां स्टेम-कोशिकानां क्षमताम् अन्वेष्टुं दीर्घकालं यावत् अस्मिन् क्षेत्रे समर्पितवान् १९९८ तमवर्षपर्यन्तं सः दानं प्राप्तानां मानवभ्रूणानां उपयोगेन विश्वस्य प्रथमा मानवभ्रूणकाण्डकोशिकारेखायाः निर्माणं कृतवान् ।[8]. २००७ तमे वर्षे जापानदेशस्य क्योटोविश्वविद्यालये शिन्या यमनका इत्यस्य दलेन सह सहकार्यं कृत्वा मानवस्य प्रौढकोशिकाः बहुशक्तिशालिनः स्टेम सेल्स् इति सफलतया प्रेरितवान् ।(iPSC) ९.[9]. iPSC कोशिकानां अनिश्चितकालं यावत् इन विट्रो इत्यत्र प्रसारस्य क्षमता भवति ते न केवलं भ्रूण-स्टेम-कोशिकासु स्टेम-सेल-चिह्नानि अभिव्यक्तुं शक्नुवन्ति, अपितु त्रयाणां रोगाणुस्तरानाम् कोशिकासु अथवा ऊतकेषु भेदं कर्तुं क्षमता अपि भवति[10]

अस्मिन् क्षणे सर्वं सज्जं भवति स्व-संगठनशीलगुणानां, मूलकोशिकानां च द्रुतगतिना विकासेन 21 शताब्द्याः प्रथमदशके परिणामानां समृद्धप्रदर्शनस्य आरम्भः अभवत्[11], आन्तरिक ऑर्गेनोइड्स[12], रेटिना, प्रोस्टेट, फुफ्फुस, गुर्दा, स्तन, मस्तिष्कस्य ऑर्गेनोइड् इत्यादीनां सफलतया संवर्धनं कृतम् अस्ति ऑर्गेनोइड् इत्यस्य द्रुतविकासेन सह उष्णः शोधविषयः अभवत् २०१३ तमे वर्षे विज्ञानेन ऑर्गेनोइड् इत्यस्य उद्धरणं कृतम्विज्ञानम्‌जर्नल् वर्षस्य शीर्षदश प्रौद्योगिकीनां नामकरणं कृतवान्[13]. अन्यस्य १० वर्षाणां अनन्तरं २०२३ तमे वर्षे "Top Ten Global Breakthrough Technologies" इत्यस्य भविष्यवाणीयां MIT Technology Review इत्यनेन भविष्यवाणी कृता यत् यथा यथा शोधकर्तारः जटिल ऊतकानाम् डिजाइनं कथं करणीयम्, कारखानेषु अनुकूलितं अङ्गं कथं वर्धयितुं, अङ्गनिर्माणं च अभियंता इति अन्वेषणं कुर्वन्ति तथा तथा प्रौद्योगिकी परिपक्वा भविष्यति अग्रिमेषु १०-१५ वर्षेषु ।

अनेकेषु कार्बनिकेषु मस्तिष्कस्य कार्बनिकद्रव्याणि विशेषतया रङ्गिणः अध्यायाः सन्ति । शतशः वर्षाणि यावत् मानवमस्तिष्कविकासस्य तंत्रिकारोगाणां च रहस्यानां उद्घाटनं मस्तिष्कविज्ञानस्य चिकित्साशास्त्रस्य च क्षेत्रेषु प्रमुखा आव्हाना अभवत्, शैक्षणिकसमुदायेन न केवलं विविधाः इन विट्रो तथा इन विवो कोशिका-पशु-प्रतिमानाः स्थापिताः , परन्तु II इत्यस्य उपयोगं कर्तुं प्रयतमानोऽपि सम्बन्धितरोगाणां तन्त्राणां विश्लेषणार्थं मानवमस्तिष्कस्य न्यूरॉन्सस्य संवर्धनार्थं आयामी पद्धतीनां उपयोगः भवति । परन्तु पशुमाडलस्य कृते जातिभेदस्य कारणात् प्रयोगशालायाः पशुमस्तिष्कस्य आदर्शाः मानवमस्तिष्कस्य जटिलतायाः पूर्णतया अनुकरणं कर्तुं न शक्नुवन्ति, प्रयोगपरिणामाः मानवमस्तिष्कस्य कृते पूर्णतया प्रयोज्यः न भवितुम् अर्हन्ति संस्कृतिपात्रे वर्धितानां द्विआयामी न्यूरॉन्सानाम् स्थानिकसंरचना, कोशिकाप्रकारस्य जटिलता, अन्तरक्रियाः, सूक्ष्मवातावरणं च त्रिविममानवमस्तिष्कस्य अपेक्षया दूरम् अस्ति[14]

मस्तिष्कस्य ऑर्गेनोइड्स् केवलं उपर्युक्तानां दोषाणां पूर्तिं कुर्वन्ति। २००८ तमे वर्षे जापानी स्टेम् सेल् जीवविज्ञानी योशिकी सासाई(योशिकी ससाई) ९.दलस्य आविष्कारः[15], स्टेम सेल स्वतःस्फूर्तसङ्गठनात् प्राप्ताः न्यूरोस्फीयराः कोर्टिकल-सदृशानि संरचनानि उत्पादयितुं शक्नुवन्ति, यत्र कॉर्टिकल-प्रोजेनिटर-कोशिकाः कार्यात्मक-न्यूरोन्स् च सन्ति । २०१३ तमे वर्षे आस्ट्रिया-विज्ञान-अकादमीयाः आणविक-जैव-प्रौद्योगिकी-संस्थायाः युर्गेन् नोब्लिच्, यूके-देशस्य केम्ब्रिज्-विश्वविद्यालयस्य विकासात्मकजीवविज्ञानी मेडलिन-लैन्कास्टर च नेचर-पत्रिकायां प्रतिवेदनं दत्तवन्तःप्रकृतिप्रकाशित पत्र[16], मानवस्य बहुशक्तिशाली स्टेम सेल्स् इत्यस्मात् प्राप्तानां प्रथमत्रि-आयामी-मस्तिष्कस्य ऑर्गेनोइड्-इत्यस्य सूचनां दत्तवती, दलेन मस्तिष्कस्य परितः ऊतकस्य अनुकरणार्थं बायोजेल्-मैट्रिगेल्-इत्यस्य उपयोगः कृतः, तथा च एतादृशे निरन्तरत्रि-आयामी-निलम्बन-संस्कृतौ पोषकद्रव्याणां अवशोषणं, आक्सीजन-प्रसारणं च सहायार्थं घूर्णन-बायोरिएक्टर्-इत्यस्य उपयोगः कृतः .

तदनन्तरं विश्वस्य वैज्ञानिकाः विविधमस्तिष्कक्षेत्रविशिष्टमस्तिष्कस्य अवयवस्य अन्वेषणं निरन्तरं कृतवन्तः ते भिन्न-भिन्न-लघु-अणु-वृद्धिकारकाणां संयोजनेन मध्यमस्तिष्कं, थैलमस-मस्तिष्क-मस्तिष्कं, स्ट्रेटम-आदि-सहितानाम् अवयवानां सफलतापूर्वकं प्राप्तवन्तः अन्ये वैज्ञानिकाः मस्तिष्कप्रदेशस्य द्वौ वा बहुविधौ वा संयोजयित्वा "अर्ध-सङ्घटनम्" निर्मातुं प्रयतन्ते ।(असेम्बलोइड्स्) २., वास्तविकपरिस्थितौ मानवमस्तिष्कस्य विकासस्य, न्यूरॉनप्रवासस्य अन्यप्रक्रियाणां च अधिकं अनुकरणं कर्तुं । यथा २०१९ तमे वर्षे सेल स्टेम सेल्स् इति पत्रिकायां प्रकाशितः लेखःकोशिका काण्डकोशिकापत्रिकासु लेखाः[17]थैलेमस-प्रांतस्थायोः मध्ये न्यूरॉनल-द्विदिशात्मक-प्रक्षेपण-प्रक्रियायाः अनुकरणाय थैलेमिक-ऑर्गेनोइड्-इत्येतत् कोर्टिकल-ऑर्गेनोइड्-इत्यनेन सह संलयनं कुर्वन्तु । अनेकमस्तिष्कप्रदेशानां संयोजनस्य अतिरिक्तं अध्ययनमपि भवति[18]मस्तिष्कस्य ऑर्गेनोइड्स् मांसपेशी ऊतक इत्यादिभिः अ-न्यूरोनल ऑर्गेनोइड् इत्यनेन सह संयोजयित्वा, अन्येषु ऊतकेषु तंत्रिकानां तंत्रिकाकरणं अवलोक्य वयं वास्तविकमानवशरीरे यत् परिणामं प्राप्नुवन्ति तत्सदृशं परिणामं प्राप्तवन्तः

मस्तिष्कस्य ऑर्गेनोइड् प्रौद्योगिक्याः विकासस्य सरलं आरेखम्, स्रोतः: 10.1038/s41392-022-01024-9[19]

वास्तविकमस्तिष्कात् भेदाः

वस्तुतः मस्तिष्कस्य ऑर्गेनोइड् केवलं कतिपयानि मिलीमीटर् व्यासः भवति, मस्तिष्के विद्यमानानां कोशिकानां सदृशाः कोशिकासमूहाः सन्ति । प्रयोगशालायां वर्धितं लघुप्रतिरूपत्वेन अस्य लाभाः सन्ति ये अन्येषु मस्तिष्कसंशोधनपद्धतिषु न सन्ति । यथा, यदा विद्युत्कोशाः मस्तिष्कस्य ऑर्गेनोइड्-इत्यनेन सह सम्बद्धाः भवन्ति तदा ते न्यूरॉन्-मध्ये संकेतं प्रेरयितुं शक्नुवन्ति, स्वतःस्फूर्तरूपेण वास्तविकमस्तिष्कस्य अनुकरणं कुर्वन्ति ।

अतः, मस्तिष्कस्य ऑर्गेनोइड्स् वास्तविकमस्तिष्कस्य लघुसंस्करणाः सन्ति वा? एतत् न भवति, वर्तमानमस्तिष्कस्य अवयवः वास्तविकमस्तिष्कैः सह सम्यक् न मेलति ।

प्रथमं मस्तिष्कस्य ऑर्गेनोइड् इत्यस्य महत्त्वपूर्णः दोषः अस्ति यत् तेषां वृद्धिः कतिपयेषु मिलीमीटर्-पर्यन्तं स्थगयति यतोहि प्राणवायुः पोषकाणि च प्रदातुं रक्तवाहिकाः नास्ति प्राकृतिकजैविक ऊतकात् भिन्नः मस्तिष्कस्य ऑर्गेनोइड् इत्यस्य वृद्धिः पोषकद्रव्यस्य विलयनस्य उपरि निर्भरं भवति यत् निश्चित आकारं यावत् वर्धमानस्य अनन्तरं एकदा पोषकद्रव्याणि अपर्याप्ताः भवन्ति तदा वृद्धिः स्थगयति, कोशिकानां केन्द्रात् मृत्यवे आरभते यथा पूर्वं यदा ते किमपि इव वर्धन्ते तदा एव वास्तविकमस्तिष्कं तत् कर्तुं बहुपूर्वं दुःखदं मृत्युं मृतम्। अतः विभिन्नाः दलाः मस्तिष्कस्य ऑर्गेनोइड्-मध्ये रक्तवाहिनीं वर्धयितुं, संवहनी-आर्गेनोइड्-मध्ये संवर्धनं कृत्वा मस्तिष्क-ऑर्गेनोइड्-इत्यनेन सह संलयनस्य उपायान् अन्वेष्टुं प्रयतन्ते, अथवा मस्तिष्क-ऑर्गेनोइड्-मध्ये कृत्रिमरूपेण चैनल्- उद्घाटयितुं प्रयतन्ते येन तेषु अधिक-पोषक-विलयनं पातयितुं शक्यते |[20]

द्वितीयं, वास्तविकमस्तिष्कस्य विपरीतम्, मस्तिष्कस्य ऑर्गेनोइड्-मध्ये परितः वातावरणात् संवेदी-निवेशस्य अभावः भवति, यत् मस्तिष्क-परिपथस्य विकासस्य अनिवार्य-कुञ्जीषु अन्यतमम् अस्ति मस्तिष्कस्य ऑर्गेनोइड् इत्यस्य द्रष्टुं नेत्राणि न सन्ति, श्रोतुं कर्णाः न सन्ति, गन्धपरिचयार्थं नासिका, स्वादनार्थं मुखं च नास्ति । पेट्री डिश इत्यस्मिन् पृथक्कृताः मस्तिष्कस्य ऑर्गेनोइड् इन्द्रियनिवेशं विना अनुभवं सूचनां च स्वायत्तरूपेण एन्कोड् कर्तुं असमर्थाः भवन्ति ।[21]

२०२० तमे वर्षे नेचर इति पत्रिकायां प्रकाशितेन पत्रेण तुल्यकालिकं संयमितं मतं प्रस्तुतम् अस्ति[22], वर्तमानकाले व्यापकरूपेण प्रयुक्ताः मस्तिष्क-अङ्ग-प्रतिरूपाः वास्तविक-मस्तिष्क-विकासस्य संगठनस्य च मूलभूत-विशेषतानां प्रतिकृतिं कर्तुं असमर्थाः सन्ति, जटिल-मस्तिष्क-रोगाणां सामान्य-संज्ञानस्य च कृते आवश्यकानां जटिल-मस्तिष्क-परिपथानाम् अनुकरणं कर्तुं किमपि न शोधकर्तारः पश्यन्ति यत् अस्य पृष्ठतः एकं कारणं ऑर्गेनोइड् कोशिकानां "परिचयसंकटः" अस्ति: मस्तिष्कस्य ऑर्गेनोइड् कोशिका सामान्यतया अद्वितीयकोशिका उपप्रकारेषु भेदं कर्तुं न शक्नुवन्ति, तथा च विभिन्नजीनानां "hodgepodge" सर्वथा भिन्नप्रकारस्य कोशिकासु द्रष्टुं शक्यते, यत् विकासात्मकं अनुमतिं ददाति प्रोग्रामिंग् अव्यवस्थायां क्षिप्तं भवति। अन्यत् कारणं यत् प्रयोगशालासंवर्धनपद्धत्या कोशिकानां "तनावः" भवति: सर्वे मस्तिष्कस्य कार्बनिकप्रतिमानाः कोशिकीयतनावप्रतिक्रियाजीनानां असामान्यरूपेण उच्चस्तरं अभिव्यक्तयन्ति, येन असामान्यकोशिकव्यवहारः असामान्यप्रोटीनानां उत्पादनं च भवति, अन्ततः कार्बनिककोशिकानां सामान्यविकासः विफलः भवति[23, 24]

वास्तविकमस्तिष्कस्य विकासप्रक्रिया सिम्फोनी इव भवति, विविधानि वाद्ययन्त्राणि एकस्मिन् समये वादयन्ति, संचालकस्य समन्वयेन परस्परं सहकार्यं कृत्वा सुन्दरं सामञ्जस्यपूर्णं च जटिलं गतिं कुर्वन्ति । मस्तिष्कस्य ऑर्गेनोइड् इत्यस्य एतादृशं जटिलतास्तरं प्राप्तुं ऑर्गेनोइड् वैज्ञानिकाः प्रथमं सोपानं एव कृतवन्तः ।

मस्तिष्कस्य ऑर्गेनोइड्स् चेतनायाः जन्मं दास्यन्ति वा ?

यद्यपि मस्तिष्कस्य ऑर्गेनोइड् अद्यापि वास्तविकमस्तिष्कात् दूरम् अस्ति तथापि एतेन वैज्ञानिकाः अस्य प्रश्नस्य विषये पूर्वं चिन्तयितुं न बाधन्ते यत् "पेट्री डिशेषु ब्रेनॉयड्" अन्ते चेतनां जनयिष्यति वा?

वर्तमानसंशोधनपरिदृश्यस्य आधारेण अधिकांशः मस्तिष्कस्य कार्बनिकवैज्ञानिकाः मन्यन्ते यत् मस्तिष्कस्य कार्बनिकद्रव्याणि चेतनारूपं न विकसयिष्यन्ति, न च शक्नुवन्ति ।

मस्तिष्कस्य ऑर्गेनोइड्-उत्पादनं प्रथमं कृतवान् लन्कास्टरस्य मतं यत् वर्तमान-मस्तिष्कस्य ऑर्गेनोइड्-आदयः अद्यापि चेतना-उत्पादनार्थं अति-आदिमाः सन्ति यद्यपि मस्तिष्कस्य ऑर्गेनोइड्स् “निवेशनिर्गमस्य अभावे परस्परं संवादं कुर्वन्तः न्यूरॉन्साः भवेयुः, तथापि एतेन मानवमनसस्य अवस्थासदृशं किमपि न अभिप्रेतम्” इति[25]लन्कास्टरस्य अधिकांशस्य च शोधकर्तृणां दृष्ट्या मृतशूकरमस्तिष्कानाम् "पुनरुत्थानम्" मस्तिष्कस्य ऑर्गेनोइड्-मस्तिष्कानाम् अपेक्षया चेतनायाः उत्पादनस्य अधिका सम्भावना वर्तते ।

अस्मिन् वर्षे जूनमासे कैलिफोर्नियाविश्वविद्यालयस्य सांता बार्बरानगरस्य तंत्रिकावैज्ञानिकः केनेथ् कोसिक् इत्यनेन पैटर्न्स् इति पत्रिकायां लेखः प्रकाशितःप्रतिमानाःपत्रिकायां एकः मतखण्डः प्रकाशितः[26], इत्यनेन प्रस्तावितं यत् मस्तिष्कस्य ऑर्गेनोइड्-संशोधनेन अन्ततः प्रयोगशालायां चेतनाः सृज्यन्ते, परन्तु निकटभविष्यत्काले वर्तमान-प्रौद्योगिक्याः आधारेण वा प्रौद्योगिक्याः अपि आधारेण एषा सम्भावना नास्ति

प्रथमं, यथा उपरि उक्तं, यद्यपि मस्तिष्कस्य कार्बनिकद्रव्याणां पर्याप्तदोषाः सूचयन्ति यत् ते अद्यापि चेतनायाः कस्यापि परिचालनपरिभाषायाः पूर्तिं न कुर्वन्ति तथापि एतेषां दोषाणां निवारणाय वैज्ञानिकानां कृते अद्यापि बहवः बाधाः अतिक्रान्तव्याः सन्ति अद्यापि वक्तुं अतीव प्राक् अस्ति यत् ऑर्गेनोइड्स् चेतनां जनयिष्यन्ति वा इति।

द्वितीयं, दार्शनिकाः वैज्ञानिकाः च "चेतना किम्" इति प्रश्नस्य अन्वेषणं कुर्वन्ति सहस्राणि वर्षाणि यावत् विविधाः सिद्धान्ताः सन्ति, अद्यापि सर्वमान्यपरिभाषायाः अभावः अस्ति आधुनिकविज्ञानं चेतनां वैज्ञानिकविषयाणां श्रेण्यां वर्गीकृत्य तंत्रिकातन्त्रस्य दृष्ट्या व्याख्यायते अस्य चतुर्विधसिद्धान्तेषु विभक्तुं शक्यते- उच्चक्रमसिद्धान्ताः(उष्णः), वैश्विक तंत्रिका कार्यक्षेत्र सिद्धान्त(GNWT) २., एकीकृत सूचना सिद्धान्त(IIT) ९.तथा पुनःप्रवेशः पूर्वशर्तसिद्धान्ताः च। एते सिद्धान्ताः न केवलं मस्तिष्कस्य परितः चेतनायाः विषयस्य अन्वेषणं कुर्वन्ति, अपितु विषयस्य शरीरस्य पर्यावरणस्य च मध्ये अन्तरक्रियायाः महत्त्वं अपि बोधयन्ति, येन चेतनायाः कृते आवश्यकाः विविधाः क्षमताः प्रभाविताः भवन्ति: प्रतिनिधित्वं, इन्द्रियाणि, बोधः इत्यादयः। मस्तिष्कस्य अवयवस्य एकं स्पष्टं लक्षणं अस्ति यत् ते शरीरात् पूर्णतया विच्छिन्नाः भवन्ति, तथा च तेषां शारीरिक-अनुभवस्य इतिहासः नास्ति, भवेत् तत् गति-प्रतीतिषु वा यद्यपि प्रयोगैः ज्ञातं यत् मस्तिष्कस्य ऑर्गेनोइड्-मध्ये तंत्रिका-प्रहार-क्रियाकलापः मस्तिष्कस्य अनुभव-सम्बद्धानां प्रतिमानानाम् संकेतनस्य सदृशः भवति तथापि एकः समस्या अवशिष्टा अस्ति : एकः रूपरेखा यः अनुभवं संकेतयितुं शक्नोति परन्तु अनुभवस्य इतिहासः नास्ति(मस्तिष्क अवयव) २.किं चैतन्यं उत्पद्यते ? किं सामग्रीं विना चैतन्यं स्यात् ?

२०२२ तमे वर्षे कोसिक् आसीत्नौटिलसपत्रिकासु दीर्घाः लेखाः प्रकाशिताः[27]मस्तिष्कस्य कार्बनिकद्रव्याणां चेतना नास्ति इति महत्त्वपूर्णं कारणं यत् तेषां मूलगुणः-अमूर्ततायाः क्षमता नास्ति इति प्रस्तावितं चेतनायाः कृते इन्द्रियजगत् विषये अस्माकं धारणानां मोटरप्रतिक्रियाणां च सहसंबन्धानाम् आधारेण अमूर्तप्रक्रियायाः आवश्यकता भवति । यदा वयं मेजस्य उपरि रक्तवर्णीयं सेबं पश्यामः तदा निम्नलिखितप्रक्रिया प्रवर्तते: वस्तुना परावर्तितः प्रकाशः रेटिनायां प्रकाशग्राहकान् सक्रिययति तथा च मस्तिष्कं प्रति संकेतं प्रेषयति संकेते वर्णस्य, आकारस्य, वातावरणस्य च विषये समृद्धा सूचना भवति वस्तु। । जगति बहुवर्षेभ्यः अनुभवानन्तरं "लाल" "सेब" इति शब्दयोः अनुरूपाः निर्वहनप्रतिमानाः उत्पन्नाः, अन्ते वयं "अवगच्छामः" यत् मेजस्य उपरि रक्तसेबः अस्ति मस्तिष्कस्य ऑर्गेनोइड्-इत्यस्य तंत्रिका-प्रहार-क्रियायाः वास्तविकतायां किमपि सम्बन्धः नास्ति ।

अवश्यं, सकारात्मकमतं धारयन्तः वैज्ञानिकाः अपि सन्ति, यूनाइटेड् किङ्ग्डम्-देशस्य ससेक्स-विश्वविद्यालयस्य संज्ञानात्मक-न्यूरोवैज्ञानिकः अनिल-सेठः "नेचर"-पॉड्कास्ट्-मध्ये अवदत्[28]झोङ्ग् इत्यनेन उक्तं यत् मस्तिष्कस्य ऑर्गेनोइड्-द्रव्याणां चेतना-उत्पादनस्य सम्भावना यथा यथा वर्धते तथा तथा तेषां संरचना पूर्णतया समतुल्यता न भवति चेदपि तेषां कृते चेतनायाः धारणं सर्वथा सम्भवति मानवमस्तिष्कं प्रति।

यद्यपि अधिकांशः वैज्ञानिकाः नकारात्मकं मतं धारयन्ति तथापि केचन रोचकाः प्रयोगाः सूचयन्ति यत् चेतनायाः मूलभूततत्त्वानि क्रमेण उद्भूताः भवेयुः ।

सैन् डिएगो-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य तंत्रिकावैज्ञानिकस्य एलिसन-मुओट्री-इत्यस्य प्रयोगशालायां शतशः पेट्री-व्यञ्जनेषु तिलस्य आकारस्य मस्तिष्कस्य ऑर्गेनोइड्-इत्येतत् प्लवमानाः सन्ति मस्तिष्कस्य ऑर्गेनोइड्-रूप्यकाणां परिवर्तनार्थं सः विविधानि असामान्यपद्धतीनि प्रयुक्तवान्, तस्य एकः प्रयोगः च व्यापकं ध्यानं आकर्षितवान् । २०१९ तमे वर्षे मौत्री-दलेन "Cell Stem Cells" इति पत्रे प्रकाशितम् ।[29]मस्तिष्कस्य ऑर्गेनोइड्-निर्माणस्य प्रतिवेदनानि ये समन्विताः क्रियाकलापस्य तरङ्गाः उत्पादयन्ति, यथा अकालं जन्म प्राप्यमाणानां शिशुनां मस्तिष्केषु दृश्यन्ते । मस्तिष्कव्यापी एषा समन्वितविद्युत्क्रियाकलापः चेतनायाः विशेषतासु अन्यतमः अस्ति, अतः मस्तिष्कस्य ऑर्गेनोइड् मूलतः मानवमस्तिष्कस्य विकासस्य प्रारम्भिकपदार्थानाम् अनुकरणं कुर्वन्ति इति दलस्य मतम् परन्तु अस्य परिणामस्य विषये अपि संशयाः सन्ति, मुख्यतया यतोहि अकालजन्मानां मस्तिष्कतरङ्गानाम् सदृशानां मस्तिष्कतरङ्गानाम् अर्थः न भवति यत् मस्तिष्कस्य ऑर्गेनोइड् शिशुमस्तिष्केन सह समीकरणं कर्तुं शक्यते अपि च शिशुनां मस्तिष्कतरङ्गाः प्रौढानां मस्तिष्कतरङ्गात् भिन्नाः भवन्ति, प्रायः अत्यन्तं अव्यवस्थितं अनियमितं च उतार-चढावं दर्शयन्ति ।

मुओत्री इत्यस्य प्रयोगशालायां मस्तिष्कस्य ऑर्गेनोइड् इत्यस्य एकः ट्रे श्रेयः: डेविड् पोलर/जुमा वायर, Alamy Live News इत्यस्य माध्यमेन

तस्मिन् एव वर्षे क्योटो विश्वविद्यालयस्य हिदेया साकागुची (हिदेया सकगुचि) २.दलं Stem Cell Reports इति पत्रिकायां प्रतिवेदनं ददाति[30], सफलतया दृश्यमानं जालक्रियाकलापं तथा च कॉर्टिकलगोलाकारयोः व्यक्तिगतन्यूरोनयोः मध्ये संयोजनानि। दलेन कैल्शियम आयनक्रियाकलापस्य गतिशीलपरिवर्तनानि ज्ञात्वा कोशिकानां मध्ये एकीकृतक्रियाकलापस्य आविष्कारः कृतः ये स्वयमेव समूहेषु संगठितुं समर्थाः आसन् तथा च अन्यैः समीपस्थैः समूहैः सह जालनिर्माणं कर्तुं समर्थाः आसन् समन्वयित-तंत्रिका-क्रियाकलापस्य अभिव्यक्तयः स्मृति-सहितस्य विविध-सम्बद्धानां मस्तिष्क-कार्यस्य आधारभूताः भवितुम् अर्हन्ति । निष्कर्षस्य अन्यत् मुख्यविषयं अस्ति यत् शरीरात् बहिः वर्धिताः न्यूरॉन्साः स्वतः एव अग्निम् अयच्छन्ति, यत् न्यूरॉन्-इत्यस्य वृद्धिः, मानवमस्तिष्के नूतनानां सम्पर्कानाम् एकः उपायः अस्ति

अपरिहार्य नैतिक मुद्दे

चेतनायाः विषये शैक्षणिकसमुदायस्य भिन्नाः मताः सन्ति, परन्तु वैज्ञानिकाः अपि अवगच्छन्ति यत् चेतनव्यवस्थायाः परिभाषाकरणात् तस्याः निर्माणं बहु सुकरम् अस्ति फलतः मस्तिष्कस्य ऑर्गेनोइड्-संशोधनं एकं अन्ध-बिन्दुं प्रकाशयति यत् वैज्ञानिकानां चेतनायाः परिभाषां मापनं च कर्तुं कोऽपि सहमतः उपायः नास्ति ।

मुओत्री अपि स्वयमेव स्वीकुर्वति यत् सः न जानाति यत् कश्चन ऑर्गेनोइड् चेतन अवस्थां प्राप्तवान् वा इति निर्धारयितुं कस्याः परिभाषायाः उपयोगः करणीयः इति । अतः मस्तिष्कस्य ऑर्गेनोइड् चेतनां उत्पादयितुं शक्नुवन्ति वा इति वैज्ञानिकसंशोधकानां व्यक्तिगतसैद्धान्तिकप्राथमिकता अभवत्, येन व्यक्तिगतसंशोधनपद्धतयः प्रयोजनानि च प्रभावितानि भविष्यन्ति

अतः, पूर्वमेव योजनां कुर्वन्तु। अनिल सेट् इत्यनेन प्रस्तावितं यत् ऑर्गेनोइड्-पदार्थानाम् चेतन-स्थितेः आकलनाय कस्यापि स्पष्ट-पद्धतेः अभावे नैतिक-रूपरेखा पूर्वमेव निर्धारिता भवितुमर्हति अमेरिकादेशस्य एमोरी विश्वविद्यालयस्य न्यूरोएथिक्स प्रोग्रामस्य निदेशिका करेन् रोम्मेल्फाङ्गर् इत्यस्याः सहमतिः अस्ति यत् मस्तिष्कस्य ऑर्गेनोइड् इत्यस्य अन्यशरीरस्य ऑर्गेनोइड् इत्यस्य च विषये संशोधनस्य भेदः न केवलं जैविकपक्षः, अपितु नैतिकपक्षः अपि अन्तर्भवति इटलीदेशस्य पावियाविश्वविद्यालयस्य आन्द्रिया लावाजा इत्यस्य मतं यत् भविष्ये ऑर्गेनोइड्स् वेदना इत्यादीनां मूलभूतसंवेदनानां अनुभवस्य क्षमतां प्रदर्शयितुं शक्नुवन्ति, तस्मात् बोधः, चेतनायाः मूलभूतरूपाः अपि प्रदर्शयितुं शक्नुवन्ति अस्य कृते अस्माभिः विचारणीयं यत् मस्तिष्कस्य ऑर्गेनोइड्-इत्यस्य नैतिक-स्थितिः दातव्या वा, अनुसन्धानस्य नियमनार्थं के के प्रतिबन्धाः प्रवर्तनीयाः इति च[31]

सन्दर्भाः

[1] https://onlinelibrary.wiley.com/doi/abs/10.1002/jez.1400090305

[2] https://www.360zhyx.com/home-research-index-rid-74706.shtml

[3] https://onlinelibrary.wiley.com/doi/10.1111/j.1365-2184.1987.tb01309.x

[4] https://onlinelibrary.wiley.com/doi/10.1002/9780470513637.ch4

[5] https://linkinghub.elsevier.com/retrieve/pii/S1934590908001148

[6] https://onlinelibrary.wiley.com/doi/10.1002/jor.1100090504

[7] https://www.science.org/doi/10.1126/science.284.5411.143

[8] https://www.science.org/doi/10.1126/science.282.5391.1145

[9] https://www.science.org/doi/10.1126/science.1151526

[10] https://zh.wikipedia.org/wiki/%E8%AF%B1%E5%AF%BC%E6%80%A7%E5%A4%9A%E8%83%BD%E5%B9% ख२%ई७%बीबी%८६%ई८%८३%९ई

[11] https://www.liebertpub.com/doi/10.1089/ten.2006.12.1627

[12] https://www.nature.com/articles/nature07935

[13] https://www.science.org/content/article/sciences-top-10-breakthroughs-2013

[14] https://m.thepaper.cn/बैजियाहाओ_20603927

[15] https://www.cell.com/cell-stem-cell/fulltext/S1934-5909(08)00455-4?_returnURL=https%3A%2F%2Flinkinghub.elsevier.com%2Fretrieve%2Fpii%2FS1934590908004554 %3Fshowall%3Dसत्यम्

[16] https://www.nature.com/articles/nature12517

[17] https://www.cell.com/cms/10.1016/j.stem.2018.12.015/संलग्नक/3c78ab81-5238-4756-ace6-4b73fa2292d6/mmc1.pdf

[18] https://www.cell.com/cell/fulltext/S0092-8674(20)31534-8?_returnURL=https%3A%2F%2Flinkinghub.elsevier.com%2Fretrieve%2Fpii%2FS0092867420315348%3Fshowall%3Dसत्य

[19] https://www.nature.com/articles/s41392-022-01024-9#citeas

[20] http://www.news.cn/health/2023-02/03/c_1211724659.htm

[21] https://www.livescience.com/health/neuroscience/we-can-t-answer-these-questions-neuroscientist-kenneth-kosik-on-whether-lab-grown-brains-will-achieve-sciousness

[22] https://www.nature.com/articles/s41586-020-1962-0

[23] https://www.ucsf.edu/news/2020/01/416526/न-मस्तिष्क-पकवान-मस्तिष्क-अंगोइड्स-फ्लंक-तुलना-विकास-तंत्रिका-तन्त्र

[24] https://theconversation.com/मस्तिष्क-ऑर्गेनोइड्स-मस्तिष्क-विकास-समर्थन-न्यूरोवैज्ञानिक-लेकिन-वास्तविक-मस्तिष्क-130178-कृत-परफेक्ट-मेलन-अस्तित्व-130178#:~:text=Organoid%20cells% 20अपि%20न,न%20प्रतिबिम्बित%2020ऑर्गेनोइड्स।

[25] https://www.kepuchina.cn/more/202011/t20201117_2842435.shtml

[26] https://www.cell.com/patterns/fulltext/S2666-3899(24)00136-3#%20

[27] https://nautil.us/मम-प्रयोगशालायां-मस्तिष्ककोशिकानां-लघु-लघु-समूहः-किं-कथयति-246650/

[28] https://www.nature.com/articles/d41586-020-03033-6#MO0

[29] https://www.cell.com/कोशिका-स्टेम-सेल/पूर्णपाठ/S1934-5909(19)30337-6

[30] https://www.cell.com/stem-cell-reports/fulltext/S2213-6711(19)30197-3

[31] https://link.springer.com/article/10.1007/s40592-020-00116-y

विशेष स्मरण

1. विभिन्नविषयेषु लोकप्रियविज्ञानलेखानां श्रृङ्खलां द्रष्टुं "Back to Basics" इत्यस्य WeChat सार्वजनिकलेखस्य अधः "Boutique Column" मेनू प्रविष्टं कुर्वन्तु।

2. "Back to Basics" इति मासेन लेखानाम् पुनः प्राप्तेः कार्यं प्रदाति । आधिकारिकलेखस्य अनुसरणं कृत्वा चतुरङ्कीयवर्ष + मासेन सह उत्तरं ददातु, यथा "1903", मार्च 2019 कृते लेखसूचकाङ्कं प्राप्तुं, इत्यादि।

प्रतिलिपिधर्मकथनम् : व्यक्तिभिः पुनः पोस्ट् कर्तुं स्वागतम् अस्ति यत् कस्यापि प्रकारस्य माध्यमस्य वा संस्थायाः वा प्राधिकरणं विना पुनः मुद्रणं वा अंशं वा कर्तुं अनुमतिः नास्ति। पुनर्मुद्रणप्राधिकरणार्थं कृपया "Hui Pu" WeChat आधिकारिकखातेन पृष्ठभागेन सह सम्पर्कं कुर्वन्तु ।