समाचारं

पठारतारगोपुरम् : अली वेधशालायां ब्रह्माण्डस्य रहस्यानां अनुसरणं

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा अहं स्नातकस्य छात्रः आसम् तदा अहं क्षुद्रग्रहप्रकाशमापनसम्बद्धं वैज्ञानिकं शोधं कर्तुं दूरनियन्त्रणद्वारा अलीवेधशालायां ४० से.मी.दूरबीनस्य उपयोगं कृतवान् क्षेत्रनिरीक्षणाय, अध्ययनाय च अली अवलोकनकेन्द्रं गन्तुं मम इच्छा सर्वदा एव आसीत् । सौभाग्येन अस्मिन् वर्षे एप्रिलमासस्य अन्ते ६०से.मी.दूरबीनस्य स्थापनायां, त्रुटिनिवारणे च सहायतार्थं शोधदलेन मां अली-नगरं प्रेषितम् ।

एतेन अहं बहु उत्साहितः अभवम्, परन्तु अतीव असहजः अपि अभवत् : अहं स्थले अवलोकनार्थं अलीनगरं गन्तुं उत्साहितः अभवम्, अन्ते च मम इच्छां साकारं कर्तुं पठारं प्रति आरोहणं कर्तुं समर्थः अभवम्, पठारस्य उपरि पतितानां ताराणां अद्भुतदृश्यानि च द्रष्टुं शक्नोमि अहं चिन्तितः आसम् यत् शीतलं हाइपोक्सिकं च वातावरणं मम शरीरे यत् आव्हानं आनयति स्म, तथा च यत् तत् सुचारुतया गमिष्यति वा इति। परन्तु कठोरजीवनवातावरणयुक्ते स्थाने विशेषतः अली इव शीते हाइपोक्सिके च वातावरणे दूरदर्शनं पठारस्य उपरि किमर्थं स्थापनीयम्?


01

अली किमर्थम् ?



अत्र अली चीनस्य तिब्बतस्वायत्तक्षेत्रस्य पश्चिमदिशि स्थितं अलीक्षेत्रं निर्दिशति, किङ्घाई-तिब्बतपठारस्य अन्तःभागे च "विश्वस्य छतम्" इति प्रसिद्धम् ४५०० मीटर्-अधिकं औसत-उच्चतां प्राप्य अली-प्रदेशः पृथिव्यां आकाशस्य समीपस्थेषु स्थानेषु अन्यतमः अस्ति ।

अली-नगरं वेधशालास्थलरूपेण किमर्थं चयनं कृतम् इति अवगन्तुं पूर्वं भू-आधारित-खगोलीय-निरीक्षणस्य मूलभूत-सिद्धान्तान् संक्षेपेण अवगन्तुं आवश्यकम् भू-आधारित-खगोलीय-निरीक्षणं भू-आधारित-दूरबीनानां माध्यमेन आकाश-पिण्डेभ्यः संकेतान् प्राप्तुं भवति, आकाश-पिण्ड-संकेतानां वायुमण्डले प्रवेशे अपरिहार्य-हानिः भविष्यति स्टेशनस्थलस्य उपरि वायुमण्डलं यत्किमपि न्यूनं तुल्यकालिकरूपेण अधिकं स्थिरं च भवति तथा प्राप्तस्य संकेतस्य गुणवत्ता उत्तमा भवति । तदतिरिक्तं कृत्रिमप्रकाशस्रोतानां परिहारः अवश्यं करणीयः यत् स्टेशनस्थले सूर्य्यदिनानां संख्या अधिका भवति तथा च प्रचण्डवायुः, वालुकाप्रवाहः च न भवति, अन्यथा प्रकाशीयादितरङ्गपट्टिकानां अवलोकनं प्रभावितं करिष्यति

▲ चित्रम् १खगोलीयनिरीक्षणपट्टिकानां वायुमण्डलीयशोषणजालकानां च योजनाबद्धचित्रम् । स्रोतः चीन अण्टार्कटिक खगोलशास्त्र केन्द्र


शुष्क-पतले-वायुमण्डलस्य, अत्यन्तं उच्च-उच्चतायाः, ८२% स्पष्ट-रात्रि-अनुपातस्य, प्रायः शून्य-प्रकाश-प्रदूषणस्य च कारणात् अली-संस्थायाः विश्वस्य शीर्ष-खगोल-वेधशाला भवितुम् अस्य परिस्थितयः अस्ति, खगोल-संशोधकानां कृते ताराणां दर्शनार्थं आदर्शस्थानं जातम् अस्ति,... समुद्रः।दूरस्थं ब्रह्माण्डं अन्वेष्टुं आदर्शं स्थानम्।

२००२ तः वर्तमानपर्यन्तं अस्माकं पूर्ववर्तीभिः असंख्यबाधाः अतिक्रान्ताः भूत्वा शिक्वान्हे-नगरस्य दक्षिणदिशि स्थितस्य जियामेर् डेङ्ग-पर्वतस्य शिखरस्य ( ३२.३२५°उत्तर-उत्तर, ८०.०२७°), प्रायः ५१०० मीटर्-उच्चतायां खगोलीयवेधशालायाः चयनं कृत्वा निर्माणं कृतवन्तः, द अन्ततः अलीनगरे "स्टार टॉवर" इति स्थापना अभवत् । अधुना अली खगोलीयवेधशालायाः आधारभूतसंरचनापरियोजना प्रायः सम्पन्ना अस्ति, केचन दूरदर्शनानि च भिन्नवैज्ञानिकलक्ष्याणि लक्ष्यं कृत्वा अवलोकनमिशनं कृतवन्तः

▲ चित्र 2अली वेधशाला का पैनोरमा। स्रोतः - सिन्हुआ न्यूज एजेन्सी

 

02

अली-नगरे दूरदर्शनानां संयोजने, चालूकरणे च काः आव्हानाः सन्ति ?


 

यद्यपि अलीक्षेत्रे उच्चा ऊर्ध्वता, कृशवायुः च अस्ति, यः खगोलीयनिरीक्षणाय अनुकूलः अस्ति तथापि वैज्ञानिकसंशोधकानां कृते भौतिकचुनौत्यं अपि आनयति उच्च-उच्चतायां जीवनस्य अनुभवः मम कदापि न अभवत् उच्च-उच्चतायाः अनुकूलतायै अहं एकरात्रौ ३५७० मीटर्-उच्चतायां ल्हासा-गोङ्गर्-विमानस्थानके अनुकूलनस्य अल्पकालं यावत् स्थितवान् तस्मिन् दिने मम किमपि असुविधा न अभवत्, परन्तु परदिने यदा अहं अली-नगरस्य शिक्वान्हे-नगरं प्राप्तवान् तदा सुन्दराः हिम-आच्छादिताः पर्वताः, कृशवायु-जन्यः श्वासप्रश्वासयोः भावः च मम इन्द्रिय-तंत्रिकाः प्रबलतया उत्तेजितवन्तः

▲ चित्र 3अलीप्रदेशे हिमयुक्ताः पर्वताः । फोटो लेखकस्य सौजन्येन


विश्रामं विना वयं दूरदर्शनस्य उत्थापनकार्यं कर्तुं यस्मिन् रात्रौ आगताः तस्मिन् रात्रौ वेधशालाम् अगच्छाम । दूरबीनस्य उत्थापनं एकं कार्यं यत् उच्चस्तरीयं सटीकता, सहकार्यं च आवश्यकं भवति प्रत्येकं नलिकां प्रत्येकं सहायकं च सावधानीपूर्वकं स्थापनीयम् । प्रथमदिने वयं मूलतः दूरदर्शनस्य संयोजनं सम्पन्नवन्तः । अस्माकं सम्यक् सज्जतायाः कारणम् अस्ति वस्तुतः वयं दूरदर्शनं मेलद्वारा प्रेषणात् पूर्वं नानजिङ्ग्-नगरे संयोजयित्वा दोषनिवारणं कृतवन्तः । अस्मिन् दूरदर्शनस्य प्रत्येकं विधानसभाविवरणं, नियन्त्रणसॉफ्टवेयरस्य संस्थापनसेटिंग्स्, विस्तृतस्थापनं त्रुटिनिवारणयोजना च अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति

तस्मिन् दिने अली अवलोकनस्थानके वायुवेगः अतीव प्रबलः आसीत्, येन उत्थापनकार्यस्य महतीः आव्हानाः आगताः । एतादृशे वातावरणे क्रेन-मास्टरः प्रायः पूर्णतया अन्धस्थाने एव कार्यं करोति । प्रत्येकं पदं सुचारुरूपेण गन्तुं अस्माभिः तस्य सह निकटतया कार्यं कर्तव्यम् आसीत् । वायुवेगस्य बाधायाः, उच्चोच्चताप्रतिबिम्बस्य कारणेन शारीरिक-असुविधायाः च मध्ये एकाग्रतां शान्तं च भवितुं न सुकरम् नानजिङ्गनगरे वयं बहुवारं अभ्यासं कृतवन्तः उपकरणानां मौनसहकार्यस्य पूर्णबोधस्य च उपरि अवलम्ब्य वयं दूरदर्शनस्य स्थापनाप्रक्रिया सफलतया सम्पन्नवन्तः। परन्तु त्रुटिनिवारणप्रक्रियायाः समये पश्चात् ज्ञातं यत् मुख्यदर्पणः अनुचितपरिवहनस्य वा संस्थापनस्य वा कारणेन स्वस्य खन्धात् बहिः आगतः । दिष्ट्या एषा समस्या समाधानयोग्या अस्ति ।

▲ चित्रम् ४60cm दूरबीन उत्थान आरेख। फोटो लेखकस्य सौजन्येन


परदिने वयं आधिकारिकतया दूरदर्शनस्य त्रुटिनिवारणं आरब्धवन्तः । तथापि सङ्गणकः अहं च तीव्र "उच्चतारोगः" इति पीडितः अभवताम् । मम समीपे तस्य समाधानार्थं द्रव-आक्सीजन-पुटम् अस्ति, परन्तु मूलतः यः सङ्गणकः त्रुटिनिवारणं कृतवान् आसीत् सः तथापि सम्यक् कार्यं कर्तुं न शक्नोति । अस्य परिणामः अभवत् यत् अस्माभिः एकं अतिरिक्तं सङ्गणकं अन्विष्य पुनः सॉफ्टवेयरं संस्थाप्य स्थापयितव्यम् आसीत् । तदतिरिक्तं दोषनिवारणं सर्वदा रात्रौ एव भवति अलीनगरे रात्रौ शीतं वायुयुक्तं च भवति, येन त्रुटिनिवारणं अधिकं कठिनं भवति ।

▲ चित्रम् ५60cm दूरबीन विधानसभा प्रक्रिया। फोटो लेखकस्य सौजन्येन


खगोलीयदूरबीनानां दोषनिवारणं सर्वदा एवम् एव भवति यद्यपि प्रस्थानपूर्वं सर्वविधं सावधानीपूर्वकं विचारः क्रियते तथापि आश्चर्यं सर्वदा क्रमेण आगच्छति । त्रुटिनिवारणप्रक्रियायाः कालखण्डे दत्तांशकेबलानां सङ्गणकानां च उच्चप्रतिरोधस्य अतिरिक्तं प्रकाशीय-अक्षस्य, फोकल-विमानस्य च समायोजने असमर्थता इत्यादीनि समस्यानि अपि अस्माभिः सम्मुखीभूतानि अनेकविफलप्रयासानां अनन्तरं उच्चप्रतिबिम्बानां कारणेन मस्तिष्कं हाइपोक्सिया-स्थितौ अपि अभवत्, येन स्पष्टतया चिन्तनं तर्कस्य स्पष्टीकरणं च अधिकं कठिनं जातम् पश्चात् यदा अहं दूरदर्शन-दोषनिवारण-वृत्तलेखं दृष्टवान् तदा मया काश्चन अत्यल्पाः समस्याः प्राप्ताः येषां समाधानार्थं तस्मिन् समये बहुकालं व्यतीतवान् यथा, दुर्बल-प्रतिबिम्ब-गुणवत्ता केवलं यतः कॅमेरा-एडाप्टरः किञ्चित् शिथिलः आसीत् सौभाग्येन वयं मूलतः सॉफ्टवेयर-हार्डवेयरयोः संस्थापनं सम्पन्नवन्तः, अवलोकनस्थाने स्थितैः अभियंतैः शिक्षकैः च सहकार्यं कृत्वा ऑप्टिकल-अक्षः, फोकल-प्लेन् इत्यादीनां त्रुटिनिवारणकार्यं दूरतः सम्पन्नं कर्तुं शक्यते

यद्यपि सर्वाणि त्रुटिनिवारणकार्यं न सम्पन्नम्, तथापि ३ दिवसानां अल्पकार्यस्य अनन्तरं ६०से.मी.दूरबीनानि अन्ततः सफलतया संयोजितानि, किञ्चित् त्रुटिनिवारणकार्यं च कृतम्, मूललक्ष्यं प्राप्तम्

▲ चित्र 6त्रुटिनिवारणस्य समये ६०से.मी.दूरबीनस्य मनोवृत्तिः। फोटो लेखकस्य सौजन्येन


इदं ६० से.मी.दूरबीणं निकटभविष्यत्काले कार्यपदे प्रविशति, तस्य मुख्यं कार्यं च आकाशसर्वक्षणं क्षुद्रग्रहाणां अवलोकनं च करणीयम् लेन्स-नलिके द्वयोः दृष्टिक्षेत्रयोः संयोजनेन बृहत्तरं अवलोकनक्षेत्रं निर्माति, अल्पकाले एव विस्तृतं आकाशक्षेत्रं आच्छादयितुं शक्नोति एतेन परिकल्पना दूरदर्शनस्य आँकडासंग्रहणदक्षतायां बहु सुधारं करोति, विशेषतः नूतनानां सम्भाव्य खतरनाकानां क्षुद्रग्रहाणां निरीक्षणे अन्वेषणे च । पारम्परिकैकनेत्रदूरबीनानां तुलने आकाशसर्वक्षणकार्यं शीघ्रं सम्पन्नं कर्तुं शक्नोति । निरन्तरनिरीक्षणद्वारा वयं क्षुद्रग्रहाणां कक्षां समीचीनतया अनुसरणं कर्तुं शक्नुमः तथा च पृथिव्याः कृते खतरान् जनयितुं शक्नुवन्ति आकाशीयसङ्घर्षस्य जोखिमस्य समये चेतावनीम् अदातुम् अर्हति एतेन अस्माकं देशस्य पृथिव्याः समीपस्थस्य रक्षाव्यवस्थायाः स्थापनायां सुधारे च योगदानं कृतम् अस्ति

03

अली वैज्ञानिक अनुसन्धानयात्रा आख्यान



मम कृते अली वेधशालायां वैज्ञानिकसंशोधनयात्रा न केवलं कार्यानुभवः, अपितु उत्तमः जीवनानुभवः अपि अस्ति। अहं केवलं दूरदर्शनस्य समायोजनार्थं कारं गृहीतवान् यदा अहं श्रान्तः आसम् तदा अहं निरीक्षणकक्षे अपि विश्रामं कर्तुं शक्नोमि यदा तापमानं अधिकं भवति स्म, अहं च शीते सति उष्णतां स्थापयितुं गन्तुं शक्नोमि स्म। अली-निरीक्षण-स्थानकं कथं स्थापितं इति किमपि न, पूर्ववर्तीनां कृते अत्र स्थलस्य निरीक्षणार्थं आगन्तुं कियत् कठिनम् आसीत् इति अहं कल्पयितुं न शक्नोमि |. अद्यत्वे अस्माकं यत् सुविधा अस्ति तत् प्राप्तुं ते बहवः विघ्नाः अतिक्रान्तवन्तः । पुनः उन्हें श्रद्धांजलि अर्पित करें।

वेधशालायाः निवासी शिक्षकः मां अवदत् यत् स्टेशनस्य आधारभूतसंरचनाद्वारा उत्खनितेषु शिलासु बहवः जैविकजीवाश्माः सन्ति दुर्भाग्येन वयं दूरदर्शनस्य संयोजने, दोषनिवारणे च व्यस्ताः अस्मत्, उच्च-प्रतिबिम्बकस्य जैविकजीवाश्मान् अन्वेष्टुं समयः, ऊर्जा च नास्ति . तथापि मया अद्यापि शिक्वान्हे-नगरस्य सुपरमार्केट्-मध्ये बहवः सुन्दराः समुद्री-सदृशाः जैविक-जीवाश्माः दृष्टाः, यत् कदाचित् समुद्रः आसीत्, तत् अधुना पर्वतः अस्ति, यत् भयङ्करम् अस्ति ।

चित्रम् ७ अली अवलोकनस्थानकस्य पर्वतशिखरस्य पार्श्वे । फोटो लेखकस्य सौजन्येन


मया चिन्तितम् यत् अत्र पशवः न भविष्यन्ति, परन्तु पर्वतस्य अधः गच्छन् वयं प्रायः खरगोशाः परितः कूर्दन्तः, उड्डीयमानाः च शृगालाः च दृष्टवन्तः । तदा एव अहं अवगच्छामि यत् दिवा निर्जनमिव एतत् स्थानं न मृतम् आसीत् जीवनस्य दृढता चलति स्म । शिक्वान्हे-नगरं प्रति गन्तुं मार्गस्य उभयतः सर्वकारः बहुसंख्याकाः वृक्षाः रोपयितुं आरब्धवान्, परन्तु तेषां जीवितस्य दरं न जानामि, परन्तु भविष्ये एतत् स्थानं जीवनेन परिपूर्णं भविष्यति इति मम विश्वासः अस्ति

▲ चित्रम् 8शिक्वान्हे-नगरं प्रत्यागत्य नवरोपिताः वृक्षाः मार्गे पङ्क्तिबद्धाः आसन् । फोटो लेखकस्य सौजन्येन


शिक्वान्हे-नगरस्य ऊर्ध्वता अपि ४३०० मीटर्-पर्यन्तं भवति ऊर्ध्वतायाः वेदना मम सम्पूर्णे शरीरे वेदनाम् अकुर्वत्, भूखस्य च क्षयः अभवत् . परन्तु अहम् अस्याः यात्रायाः पर्याप्तं सन्तुष्टः अभवम् यदा अहं वेधशालायां तारायुक्तस्य आकाशस्य अधः शयितवान् तदा सः अत्यन्तं शक्तिशाली आरामस्य भावः मम सम्पूर्णं शरीरं पूरितवान्, अपि च उच्चैः ऊर्ध्वतायाः रोगजन्यवेदनाम् अपि विस्मृतवान्

04

postscript



कालान्तरिक्षयात्रायाः रहस्यं कथयन्तः तारकाः उज्ज्वलतया प्रकाशन्ते, विशालः पृथिवी ब्रह्माण्डं द्रष्टुं इच्छां वहति; अज्ञातस्य ब्रह्माण्डस्य अन्वेषणस्य मानवतायाः इच्छा कदापि न स्थगितवती अली वेधशालायाः कथा निरन्तरं वर्तते, अतः अधिकानि वैज्ञानिकानि आविष्काराणि आनेतुं वयं प्रतीक्षामहे।

शिरसा उपरि ताराकाशं, भूमौ पादयोः। रहस्यमयभूमिः अली इत्यस्याः सौन्दर्यं ब्रह्माण्डस्य कृते वहतीषु मानवीयकामेषु स्वप्नेषु च, तथैव प्राकृतिकदृश्यानां भव्यतायां च निहितम् अस्ति आशासे यत् सर्वेषां कृते अस्याः भूमिस्य आकर्षणं व्यक्तिगतरूपेण अनुभवितुं, ताराणाम् अधः शान्तिं प्रतिबिम्बं च अनुभवितुं अवसरः भविष्यति |



मोजी प्राचीन मम देशे प्रसिद्धः विचारकः वैज्ञानिकः च अस्ति तस्य विचाराः उपलब्धयः च मम देशस्य प्रारम्भिकस्य नवोदितस्य विज्ञानस्य मूर्तरूपाः सन्ति। मोजी सैलूनस्य स्थापनायाः उद्देश्यं वैज्ञानिकपरम्परायाः उत्तराधिकारं प्राप्तुं अग्रे सारयितुं च, वैज्ञानिकभावनायाः वकालतम्, अग्रे सारयितुं, नागरिकानां वैज्ञानिकसाक्षरता वर्धयितुं, विज्ञानस्य वकालतम् कुर्वन् सामाजिकवातावरणस्य निर्माणं च अस्ति


मोजी सैलून सामान्यजनानाम् उद्देश्यं वर्तते ये विज्ञानं प्रेम्णा भवन्ति, अन्वेषणस्य जिज्ञासायाश्च भावना वर्तते, साक्षात्कारस्य सार्वजनिकक्रियाकलापस्य विविधनवमाध्यममञ्चानां च माध्यमेन वयं आशास्महे यत् सर्वेषां कृते विश्वस्य अत्याधुनिकवैज्ञानिकप्रगतिः, द... most advanced scientific ideas, and explore विज्ञानस्य रहस्यं विज्ञानस्य सौन्दर्यं च अनुभवन्ति।


मोजी सैलून चीनस्य विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य शङ्घाई-संशोधन-संस्थायाः तथा पुडोङ्ग-नव-क्षेत्रे नान्की-क्वाण्टम-विज्ञान-प्रौद्योगिकी-विनिमय-केन्द्रेण प्रायोजितः अस्ति, अस्य समर्थनं चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य नवीन-पूर्वविद्यार्थी-प्रतिष्ठानेन, अस्ति चीनस्य विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य शिक्षा-प्रतिष्ठानं, पुडोङ्ग-नव-क्षेत्र-विज्ञान-प्रौद्योगिकी-सङ्घः, चीन-विज्ञान-प्रौद्योगिकी-सङ्घः तथा च पुडोङ्ग-नव-क्षेत्र-विज्ञान-प्रौद्योगिकी-आर्थिक-समित्या समर्थितः

"मोजी सैलून" विषये।