समाचारं

शाकाहारी कथं भवेत् परन्तु मेदः यकृत् प्राप्नुयात् ? आहारस्य स्वास्थ्यस्य च रहस्यं उद्घाटयन्तु

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निङ्गबोनगरस्य लियूमहोदयायाः षड्मासात् पूर्वं शारीरिकपरीक्षायाः समये मृदुवसायुक्तं यकृत् इति निदानं जातम् आसीत्, अतः सा दृढतया विश्वासं कृतवती यत् एतत् मांसाहारस्य अत्यधिकसेवनेन भवति, अतः सा स्वस्य आहारव्यवहारं सम्पूर्णतया परिवर्त्य पूर्णतया शाकाहारी भवितुम् अनिर्णयत् कच्चानि भोजनानि, स्वादिष्टानि च सर्वाणि त्यक्तवतीकार्बोहाइड्रेट्, प्रत्येकं भोजनं केवलं क्वाथशाकैः, वाष्पितधान्यैः च भवति । यद्यपि तस्याः वजनं १० पौण्ड् न्यूनीकृतम्, तस्याः कटिः, उदरं च समतलं जातम्, तथापि अद्यतनस्य अल्ट्रासाउण्ड् इत्यस्य परिणामेषु ज्ञातं यत् तस्याः मेदः यकृत् मध्यमतः तीव्रपर्यन्तं प्रगतिः अभवत्

वैद्याः दर्शयन्ति यत् जनसामान्येषु सामान्यः दुर्बोधः अस्ति यत् मेदः यकृत् इतिस्थूलतालेखकस्य अनन्यप्रश्नः । परन्तु अवैज्ञानिकाः वजनक्षयविधयः विशेषतः अतिशयेन आहारस्य कारणेन...प्रोटीनअपर्याप्तसेवनेन मेदः यकृत् इत्यस्य स्थितिः दुर्गता भवितुम् अर्हति । सुश्री लियू इत्यस्याः अनुभवः अस्मान् स्मारयति यत् वजनं न्यूनीकर्तुं मेदःयुक्तस्य यकृत्-स्थितेः उन्नयनार्थं च वैज्ञानिकपद्धतीनां आवश्यकता भवति तथा च उचित-आहार-संरचनायाः आवश्यकता भवति एकः आहार-प्रकारः अपेक्षितं स्वास्थ्य-प्रभावं न प्राप्नुयात् |.

प्रथमं मेदः यकृत् इत्यस्य मूलभूतविषयान् अवगन्तुं आवश्यकम् । मेदः यकृत् यकृत् इति निर्दिशतिस्थूलःयस्मिन् रोगे मेदः सामान्यस्तरात् अधिकं भवति, मुख्यतया यकृत्कोशिकासु मेदः असामान्यसञ्चयः भवति । मेदःयुक्तस्य यकृतस्य निर्माणं बहुभिः कारकैः सह सम्बद्धं भवति, यथा अतिशयेन कैलोरी-सेवनं, स्थूलता,मधुमेह, अतिलिपिडेमिया इत्यादयः ।

अस्याः स्त्रियाः शाकाहारी आहारं चिनोति चेदपि तस्याः आहारः अवश्यमेव आरोग्यकरः इति न आसीत् । अनेकाः शाकाहारिणः भोजनस्य चयनं कुर्वन्तः पोषणसन्तुलनस्य अवहेलनां कुर्वन्ति, यस्य परिणामः केचन भवन्तिपोषक तत्वअपर्याप्तं वा अतिशयेन वा सेवनम्। यथा, केचन शाकाहारिणः कार्बोहाइड्रेट्-युक्तानि न्यून-प्रोटीनयुक्तानि च आहारपदार्थानि चिन्वन्ति, यथा परिष्कृतपास्ता, उच्चशर्करायुक्तानि मिष्टान्नानि इत्यादीनि एतानि आहारपदार्थानि सहजतया अतिरिक्त-कैलोरी-जननं कर्तुं शक्नुवन्ति, अन्ते च यकृत्-मध्ये मेदः-सञ्चयं जनयितुं शक्नुवन्ति

तदतिरिक्तं यद्यपि शाकाहारे शाकफलानि, साकं धान्यानि च बहवः सन्ति तथापि यदि भवन्तः सावधानीपूर्वकं न चयनं कुर्वन्ति तर्हि शाकतैलानि, अण्डानि च इत्यादीनि उच्चवसायुक्तानि आहारपदार्थानि अधिकं सेवितुं शक्नुवन्ति, येन यकृत्-उपरि भारः अपि वर्धयितुं शक्यते . अतः शाकाहारी आहारस्य चयनं कुर्वन् भोजनस्य गुणवत्तायां विविधतायां च विशेषं ध्यानं ददातु, न केवलं "शाकाहारी" इति लेबलं प्रति ।

अतः, इदानीं यदा वयं जानीमः यत् शाकाहारी आहारः मेदः यकृत् किमर्थं व्यापकं कर्तुं शक्नोति, अस्माभिः अस्याः स्थितिः सुधारयितुम् अस्माकं आहारस्य प्रभावीरूपेण समायोजनं कथं करणीयम् इति अन्वेष्टव्यम्।

1. संतुलितं पोषणम् : शाकाहारीजनाः सुनिश्चितं कुर्वन्तु यत् ते पर्याप्तं प्रोटीनस्य सेवनं कुर्वन्ति, विशेषतः वनस्पति-आधारित-प्रोटीनस्य, यथा ताम्बूलं, अखरोटं, बीजम् इत्यादयः। तस्मिन् एव काले पर्याप्तं गृह्णाति इति सुनिश्चितं कुर्वन्तुविटामिनम्तथाखनिजाः, विशेषतःविटामिन बी १२, लोहं जस्ता इत्यादि ।

२०.

3. स्वस्थवसां मध्यमरूपेण खादन्तु : जैतुनतैलं सनबीजतैलं च इत्यादीनि उच्चगुणवत्तायुक्तानि वनस्पतितैलानि चयनं कुर्वन्तु, नट्स्, बीजानां च मध्यमरूपेण सेवनं कुर्वन्तु, संतृप्तवसा, ट्रांस् मेदः च अत्यधिकं सेवनं परिहरन्तु।

4. तन्तुसेवनं वर्धयन्तु : उच्चतन्तुयुक्तानि आहारपदार्थानि यथा शाकानि, फलानि, साकं धान्यं च आन्तरिकस्वास्थ्यं प्रवर्धयितुं शक्नुवन्ति तथा च शरीरात् अतिरिक्तवसां निवारयितुं साहाय्यं कर्तुं शक्नुवन्ति।

5. नियमितव्यायामम् : आहारस्य अतिरिक्तं नियमितव्यायामस्य अपि अतीव महत्त्वम् अस्ति । प्रतिसप्ताहं न्यूनातिन्यूनं १५० निमेषाः मध्यमतीव्रताएरोबिक्स, चयापचयस्य सुधारणे सहायकं भवितुम् अर्हति तथा च मेदःदाहं प्रवर्धयितुं शक्नोति।

6. उत्तमजीवनाभ्यासाः निर्वाहयन्तु : पर्याप्तं निद्रां प्राप्तुं, तनावस्य न्यूनीकरणं, मद्यपानम् इत्यादीनां दुष्टाभ्यासानां परिहारः यकृतस्य स्वास्थ्यं सुधारयितुं साहाय्यं कर्तुं शक्नोति।

सारांशेन यद्यपि शाकाहारीभोजनस्य चयनेन स्वास्थ्यलाभाः सन्ति तथापि अनुचितशाकाहारीविकल्पैः मेदःयुक्तयकृत्रोगस्य व्यापकता भवितुम् अर्हति अस्माभिः आहारविविधतायाः पोषणसन्तुलनस्य च विषये ध्यानं दातव्यं, भोजनं यथोचितरूपेण मिश्रयितव्यं, स्वस्थजीवनशैलीं च स्थापयितव्यम्। स्वस्थभोजन-अभ्यासाः न किमपि यत् रात्रौ एव प्राप्तुं शक्यते; वयं मिलित्वा स्वस्य आहारस्य विषये ध्यानं दद्मः, यकृत् स्वास्थ्यस्य रक्षणं कुर्मः, उत्तमजीवनस्य स्वागतं कुर्मः च!