समाचारं

अयं रोगः इति एकप्रकारस्य "कष्टप्रदः" रोगः अस्ति, यः न केवलं कण्डूयमानः अपितु पुनरावृत्तिः अपि सुलभः अस्ति! एतानि ज्ञात्वा चिकित्सालयं गन्तुं परिहरन्तु

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिटिरियासिस् रोसिया इति रोगः यस्य वर्णनं बहवः जनाः “त्वक् उपरि वर्धमानाः गुलाबाः” इति कुर्वन्ति ।महान् ध्वनितुं शक्यते, परन्तु वस्तुतः अतीव कष्टप्रदम् अस्ति. रक्ततायाः अतिरिक्तं कण्डूः अपि भवितुम् अर्हति, या दीर्घकालं यावत् तीव्रतरं भवति, शान्ततायाः पूर्वं चिरकालं यावत् स्थास्यति ।प्रतिरक्षान्यूने सति पुनरावृत्तिः भवितुम् अर्हति, यत् अतीव चिन्ताजनकम् अस्ति ।



किं च अधिकं भयङ्करं यत् अन्तर्जालः वदति यत् भवद्भिः कठोरभोजननिषेधानाम् अनुसरणं करणीयम्, रोगप्रतिरोधकशक्तिवर्धनार्थं इन्जेक्शन् सेवनं करणीयम्, पराबैंगनीकिरणानाम् संपर्कः च आवश्यकः... किं एतत् सत्यम्? पिटिरियासिस् रोसिया इति रोगः कीदृशः, के के चिकित्साः कर्तुं शक्यन्ते इति भवद्भ्यः परिचयं करोमि ।


पिटिरियासिस रोसिया इति किम् ? तस्य कारणं किम् ?


पिटिरियासिस-रोजिया-रोगस्य सर्वाधिकं विशिष्टं अभिव्यक्तिः अण्डाकार-स्केल-एरिथेमा तथा कूर्परे समीपस्थ-अङ्गयोः च पप्युलः भवति, ये केन्द्रिकारूपेण वितरिताः भवन्ति


५०% तः ९०% पर्यन्तं रोगिणां कण्ठे, कूर्परे, शरीरस्य अन्येषु भागेषु "पूर्ववर्तीबिन्दवः" भविष्यन्ति, ततः पूर्वं बृहत्क्षेत्रस्य त्वचाक्षताः दृश्यन्ते ।"मातृस्थान" इति अपि ज्ञायते ।, व्यासः प्रायः २ ~ ५से.मी.


रक्तमण्डलं "मातृबिन्दुः" ।


कतिपयेभ्यः दिनेभ्यः अथवा १ तः २ सप्ताहेभ्यः अनन्तरं क्रमेण समीपस्थेषु अङ्गेषु, कूपेषु च एतत् रूपं दृश्यते ।अण्डाकाराः त्वक्क्षताः मातृबिन्दवः सदृशाः परन्तु व्यासः लघुतराः, एतेषां त्वक्-क्षतानां दीर्घः अक्षः प्रायः त्वक्-रेखायाः दिशि सङ्गतः भवति उपमा इति“क्रिसमस ट्री” वितरण


केषुचित् रोगिषु त्वक्-क्षतानां दर्शनात् पूर्वं शीत-वेदना, कण्ठ-वेदना इत्यादीनि प्रोड्रोमल् लक्षणानि भविष्यन्ति अतः केचन अध्ययनाः मन्यन्ते यत् पिटिरियासिस-रोजिया-रोगस्य आरम्भः मानव-दाद-वायरस-प्रकारस्य ६ वा ७ वा सह सम्बद्धः भवितुम् अर्हति(HHV) ९.संक्रमित करेंप्रासंगिकं, परन्तु सम्प्रति विवादास्पदं, अतःपिटिरियासिस-रोजिया-रोगस्य कारणम् अद्यापि निर्धारितं नास्ति ।


पुनरावर्तनीयपिटिरियासिस् रोसिया कुलप्रकरणानाम् १.८% तः ३.७% यावत् भवति, अधिकांशः प्रकरणाः एकवर्षे एव पुनरावृत्तिः भवति । अनुमानं भवति यत् पिटिरियासिस-रोजिया-रोगस्य पुनरावृत्तिः एच्.एच्.वी.-इत्यस्य पुनः सक्रियीकरणस्य, कोशिका-मध्यस्थतायाः च कारणेन भवितुम् अर्हतिप्रतिरक्षानिगरानीयक्षमतायां अस्थायीरूपेण न्यूनता भवति ।अन्येषु शब्देषु शरीरस्य रोगप्रतिरोधकशक्तिः अल्पकाले एव न्यूनीकृता अस्ति ।


पिटिरियासिस-गुलाबस्य बहुविधपुनरावृत्तियुक्ताः रोगिणः तुल्यकालिकरूपेण दुर्लभाः भवन्ति यदि रोगः पुनरावृत्तिः निरन्तरं भवति तर्हि भवन्तः समये एव चिकित्सालयं गन्तव्यम् ।


पिटिरियासिस् गुलाबस्य किं चिकित्सा कर्तव्या ?

सामान्यरोगाणां परिचयं कुर्वन्तु ?


1

गौण उपदंश

अस्मिन् रोगे प्रायः अशुद्धमैथुनसंपर्कस्य इतिहासः भवति, सामान्यतया च नकण्डूःअन्ये च लक्षणेषु त्वक्क्षताः गुलाबीतः रक्तभूरेण च मक्युल्स् अथवा पटलरूपेण दृश्यन्ते, यत्र “मातृबिन्दवः” न दृश्यन्ते ।किं लक्षणतरं पादतलयोः चकचः प्रादुर्भवेत् ।, तथा च "पतङ्गभक्षित" केशक्षयः, पूर्वं जननेन्द्रियेषु कठिनं किन्तु न अतिदुःखदं व्रणं च सहितं भवितुम् अर्हति ।



यदि रोगस्य प्रबलः शङ्का भवति ।रक्तादिसम्बद्धपरीक्षाः सम्पन्नं कृत्वा शीघ्रं चिकित्सां प्राप्तुं आवश्यकम् ।


2

tinea corporis

अस्य रोगस्य त्वक्क्षतानां किञ्चित् उन्नताः धाराः, स्पष्टसीमाः च भवन्ति, ये एरिथेमा वा पट्टिकारूपेण वा दृश्यन्ते, ते एकाः वा लघुभागेषु विकीर्णाः वा भवन्ति, सामान्यतया च त्वक्रेखाभिः सममितरूपेण वितरिताः वितरिताः च न भवन्तिपहिचानाय कवकस्मीयर अथवा कवकसंस्कृतिः इत्यादीनि नैदानिकपरीक्षाः कर्तुं शक्यन्ते ।


चित्रसङ्ग्रहालयस्य प्रतिलिपिधर्मः, पुनर्मुद्रणं, उपयोगः चप्रतिलिपिधर्मविवादं जनयितुं शक्नोति


3

गुट्टेट सोरायसिस


बालकेषु किशोरेषु च एषः रोगः अधिकतया दृश्यते, प्रायः त्वक्क्षतानां कारणं भवतिबिन्दुरूपाः लघु गोलाः रक्ताः स्केलः पटलाः, पिटिरियासिस् रोसिया इत्यस्य अपेक्षया तराजूः स्थूलतरः रूक्षः च भवति, मातृबिन्दवः अपि न भवन्ति ।



तदतिरिक्तं गुट्टेट् सोरायसिसरोगिणःप्रायः स्ट्रेप्टोकोकलसंक्रमणस्य इतिहासेन सह(शिरोवेदना, कण्ठवेदना, ज्वरः इत्यादीनि लक्षणानि)। रक्तस्रावबिन्दवः दृश्यन्ते।


पिटिरियासिस-गुलाबस्य के के चिकित्साः उपलभ्यन्ते ?


पिटिरियासिस् रोसिया वस्तुतः स्वयमेव सीमितः रोगः अस्ति, तथा च...संक्रामकत्वस्य स्पष्टं प्रमाणं नास्ति, सामान्यतया १ तः ३ मासाभ्यन्तरे समीपस्थतः दूरस्थपर्यन्तं स्वयमेव निराकृतं भविष्यति ।. अधिकांशः पिटिरियासिस-रोजिया-रोगिणः येषां लक्षणं नास्ति, तेषां चिकित्सायाः आवश्यकता नास्ति ।


कण्डूयमानस्य लक्षणं भवति चेत् ।लक्षणचिकित्सा पर्याप्तम्. वैद्यस्य निर्देशानुसारं त्वक्क्षतेषु बाह्यरूपेण उपयोक्तुं शक्यतेग्लूकोकोर्टिकोइड्सलेपनं, मृदुनाशकं, यदि कण्डूः स्पष्टः भवति तथा च दैनन्दिनकार्यं जीवनं च प्रभावितं करोति तर्हि मौखिकप्रतिहिस्टामाइन्, यथा लोराटाडिन्, इबास्टिन इत्यादयः वैद्यस्य निर्देशानुसारं चिकित्सा कर्तुं शक्यन्ते।


यदि रोगी सौन्दर्यस्य उच्चा आवश्यकतां धारयति अथवा पुनरावृत्तिपिटिरियासिस-रोजिया-रोगेण पीडितः अस्ति ।रोगस्य क्रमं लघु कर्तुं सक्रियहस्तक्षेपः विचार्यते, चिकित्सायां मौखिकं एसिक्लोविर, मैक्रोलाइड्स इत्यादीनि सन्तिप्रतिजीवकम्(यथा एरिथ्रोमाइसिन्), पराबैंगनीप्रकाशचिकित्सा इत्यादिविशिष्टनिदानं वैद्यस्य निदानस्य अधीनं भविष्यति ।


पिटिरियासिस रोसिया रोगिणां दैनिकं दिनचर्या

किं मया ध्यानं दातव्यम् ?


1

मानसिकतां समायोजयतु

प्रायः रोगिणः चिन्ताम्, भयं च अनुभवन्ति यदा पिटिरियासिस-रोजिया-रोगः कतिपयान् दिनानि यावत् न प्रत्यागतवान् तदा यावत् ते रोगः स्वयमेव सीमितः इति अवगच्छन्ति तावत् चिन्ता बहुधा निवारयितुं शक्यते


साधारणसमये कार्यस्य विश्रामस्य च सन्तुलनं प्रति ध्यानं दातव्यं, समुचितं व्यायामं कर्तुं, अतिश्रमं परिहरितुं, आशावादी मनोदशां च धारयितुं आवश्यकम् ।


चित्रसङ्ग्रहालयस्य प्रतिलिपिधर्मः, पुनर्मुद्रणं, उपयोगः चप्रतिलिपिधर्मविवादं जनयितुं शक्नोति


2

संतुलितः आहारः, आहारप्रतिबन्धः नास्ति

तथाकथिताः "केश-उत्पादाः" त्वक्-दाहान् वर्धयितुं शक्नुवन्ति इति प्रमाणं नास्ति यावत् स्पष्टतया एलर्जी-युक्ताः आहाराः न सन्ति तावत् सन्तुलित-पोषणं प्रति ध्यानं दातुं शस्यते, आहार-प्रतिबन्धस्य आवश्यकता नास्ति


पराबैंगनी प्रकाशचिकित्सायाः समये तादृशानि आहारपदार्थानि न खादन्तु ये सहजतया प्रकाशसंवेदनशीलताप्रतिक्रियाः जनयितुं शक्नुवन्ति, यथा पिप्पली, नाभिसंतराणि, धनिया, वन्यशाकानि, सलादम् इत्यादयः।


3

त्वचा परिचर्या

दृढक्षारसाबुनेन स्नानं न कुर्वन्तु, चिडचिडानां सामयिकौषधानां प्रयोगं परिहरन्तु । त्वक् खरचनं परिहरन्तु यदा कण्डूः तीव्रः भवति तदा चिकित्सकस्य निर्देशानुसारं मौखिकं कण्डूनिवारकं औषधं वा सामयिकं औषधं वा सेवितुं शक्नुवन्ति ।


त्वक्क्षतेषु परिवर्तनं नियमितरूपेण अवलोकयन्तु, ग्रीष्मकाले सूर्यस्य संपर्कं परिहरन्तु, त्वचाशुष्कतां न भवेत् इति अधिकवारं मॉइस्चराइजरं प्रयोजयन्तु, शिथिलानि मृदुवस्त्राणि च धारयन्तु


सन्दर्भाः

[1] ब्लौवेल्ट् ए पिटिरियासिस रोसिया। In: सामान्यचिकित्सायां फिट्जपैट्रिकस्य त्वचाविज्ञानं, 7th ed, Wolf K, Goldsmith LA, Katz SI, et al. (Eds), मैकग्रा हिल, 2008. पृष्ठ 362.

[2] द्रागो एफ, इत्यादि। पिटिरियासिस रोसिया: तस्य सम्भाव्य हरपीजवायरल एटियलजि इत्यस्य समीक्षात्मकमूल्यांकनेन सह अद्यतनम्। जम्मू अम् एकैड डर्माटोल। 2009 अगस्त;61 (2):303-18.

[3] विलालोन-गोमेज जे एम। पिटिरियासिस रोसिया : निदानं चिकित्सा च। Am Fam चिकित्सकः। 2018 जनवरी;97(1):38-44.

[4] महाजन के, इ. पिटिरियासिस रोसिया: एटिओपैथोजेनेसिस तथा कठिनपक्षों के प्रबन्धन पर एक अद्यतन। भारतीय जे डर्माटोल। 2016 जुलाई-अगस्त;61 (4):375-84.

[5] संकररमण एस, वेलायुथन एस पिटिरियासिस रोसिया इत्यस्मिन् बहुविधपुनरावृत्तिः - साहित्यस्य समीक्षा सह एकः प्रकरणप्रतिवेदनः। भारतीय जे डर्माटोल। 2014 मे;59(3):316.

[6] सिंह एस, इ. पिटिरियासिस-रोसिया-रोगे एसिक्लोविरः प्रभावी नास्ति : यादृच्छिकस्य, त्रि-अन्धस्य, प्लेसिबो-नियन्त्रितस्य परीक्षणस्य परिणामाः। भारतीय जम्मू Dermatol Venereol Leprol. 2016 सितम्बर-अक्टूबर;82 (5):505-9.

[7] यांग सुजुआन, वू गुआंग्यू पिटिरियासिस रोसिया के लिए नर्सिंग हस्तक्षेप जर्नल, 2014, 34 (05): 817.


योजना तथा उत्पादन

लेखक丨रोजर जेफ Zhuozheng लोकप्रिय विज्ञान लेखक

सम्पादक丨Yinuo

समीक्षक丨Xu Lai, Lin Lin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

चिन्ता न कुर्वन्तु, आशावादेन सर्वं सम्मुखीभवन्तु