समाचारं

प्रमुखाः अन्तर्जालकम्पनयः भ्रष्टाचारविरोधी तूफानं प्रारब्धवन्तः एतेषु कार्येषु भ्रष्टाचारः अपि अन्तर्भवति!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, Douyin समूहेन "Douyin Group Anti-Froud Report for the First Half of 2024" इति प्रकाशितम्, यस्मिन् अस्य वर्षस्य प्रथमार्धे धोखाधड़ीविरोधी आँकडानां प्रकाशनं कृतम् अस्ति तथा च विशिष्टाः प्रकरणाः ये न्यायाय निर्दिष्टाः आसन् अस्मिन् वर्षे आरम्भात् एव Douyin, Tencent, Meituan इत्यादयः प्रमुखाः अन्तर्जालकम्पनयः वार्षिकं अर्धवार्षिकं च धोखाधड़ीविरोधी बुलेटिन् निर्गतवन्तः, यत्र धोखाधड़ी-भ्रष्टाचारयोः "शून्यसहिष्णुता" व्यक्ता अस्ति
वाणिज्यिकघूसः, नौकरीगबनम् च अस्य दमनस्य केन्द्रं जातम्
अन्तिमेषु वर्षेषु वाणिज्यिकघूसः, कार्यगबनम् च अन्तर्जालकम्पनीनां धोखाधड़ी-भ्रष्टाचारयोः निवारणार्थं प्रयत्नानाम् केन्द्रबिन्दुः अभवत् ।
२०२४ तमे वर्षे प्रथमार्धे डौयिन् समूहेन कुलम् १२५ धोखाधड़ी-उल्लङ्घन-प्रकरणानाम् अन्वेषणं कृत्वा निबद्धाः, येषु ८८ जनाः अखण्डतायाः रक्तरेखायाः उल्लङ्घनस्य कारणेन निष्कासिताः, १७ जनाः च कानूनानां उल्लङ्घनस्य शङ्कायाः ​​कारणेन न्यायिक-अङ्गेषु स्थानान्तरिताः अपराधान् च । "२०२४ तमस्य वर्षस्य प्रथमार्धस्य कृते डौयिन् समूहस्य धोखाधड़ीविरोधी प्रतिवेदने" डौयिन् ८ प्रकरणानाम् घोषणां कृतवान् ये न्यायाय निर्दिष्टाः आसन् ।
प्रकरण 1 इत्यस्मिन् पूर्व ई-वाणिज्यकर्मचारिणः ली, झू, जू च स्वपदस्य लाभं गृहीत्वा बाह्यविशेषज्ञानाम् अथवा सेवाप्रदातृणां कृते अनुचितलाभान् प्राप्तुं अनुग्रहशुल्कं प्राप्तवन्तः तस्य व्यवहारेण कर्मचारी आचारसंहिता उल्लङ्घितः अस्ति तथा च समूहेन त्रयः जनाः निष्कासिताः। तस्मिन् एव काले त्रयः जनाः अवैध-अपराधेषु शङ्किताः आसन्, तेषां प्रक्रियायै लोकसुरक्षा-अङ्गानाम् स्थानान्तरणं कृतम् अस्ति । अन्येषु सन्दर्भेषु "स्वस्थानस्य लाभं गृहीत्वा", "बाह्य-एङ्कर/सेवाप्रदातृभ्यः/एजेण्ट्-भ्यः अनुचितसहायतां प्रदातुं" "अनुग्रहशुल्कं स्वीकुर्वन्" इत्यादीनि व्यञ्जनानि अपि बहुधा प्रादुर्भूताः
अन्तर्जालकम्पनीनां भ्रष्टाचारविरोधिकार्याणां केन्द्रबिन्दुः अपि कार्यगबनम् अस्ति ।
अस्मिन् वर्षे आरम्भे टेन्सेन्ट् समूहस्य धोखाधड़ीविरोधी अन्वेषणविभागेन २०२३ तमे वर्षे स्वस्य धोखाधड़ीविरोधी स्थितिः घोषिता ।वर्षे पूर्णे "टेनसेण्ट् इत्यस्य उच्च-वोल्टेज-रेखाः" इत्यस्य उल्लङ्घनस्य ७० तः अधिकाः प्रकरणाः आविष्कृताः, १२० तः अधिकाः जनानां अन्वेषणं च कृतम् "टेनसेण्ट् इत्यस्य उच्च-वोल्टेज-रेखाः" इति उल्लङ्घनस्य कारणेन निष्कासिताः अभवन् तथा च प्रायः २० जनानां अपराधस्य शङ्का आसीत् तथा च प्रसंस्करणार्थं सार्वजनिकसुरक्षा-अङ्गानाम् स्थानान्तरणं कृतम् ।
टेन्सेण्ट् इत्यनेन घोषितेषु १७ विशिष्टेषु प्रकरणेषु ६०% अधिकेषु कम्पनीसम्पत्त्याः दुरुपयोगः अभवत् । प्रकरण 1 इत्यस्मिन् पूर्वस्य CSIG क्लाउडव्यापारविकासविभागः गाओ कियुआन्, पूर्वः CSIG क्लाउड् उत्पादविभागः वाङ्ग क्यूई च स्वस्य रोजगारस्य समये कम्पनीसम्पत्त्याः अवैधरूपेण दुरुपयोगं कर्तुं स्वपदस्य लाभं गृहीतवन्तः न्यायालयेन विवेचनानन्तरं गाओ कियुआन् इत्यस्मै कार्यगबनस्य अपराधस्य कृते चतुर्वर्षस्य कारावासस्य दण्डः, एकलक्षरूप्यकाणां दण्डः च दत्तः ।
अपस्ट्रीम-अधोप्रवाहयोः कडिः "भारततमाः आपदाक्षेत्राणि" अभवन् ।
संवाददाता कंघी कृत्वा अवाप्तवान् यत् सामान्यतया अन्तर्जालकम्पनीभिः घोषितभ्रष्टाचारे सम्बद्धानां कर्मचारिणां व्यापारविभागाः अपस्ट्रीम-आपूर्ति-शृङ्खलायां, अधःप्रवाह-विक्रय-लिङ्केषु च सम्बद्धाः सन्ति
मेइटुआन् इत्यनेन अस्मिन् वर्षे आरम्भे घोषितं यत् कुलम् ९३ आन्तरिकबाह्यकर्मचारिणः सम्पूर्णे २०२३ तमे वर्षे प्रकरणानाम् दाखिलीकरणे, संदिग्धानाम् अपराधानां अन्वेषणं च कर्तुं जनसुरक्षायाः सहायतां करिष्यन्ति। मेइतुआन् इत्यनेन विमोचितानाम् ९ संदिग्धानां आपराधिकप्रकरणानाम् मध्ये ताजावस्तूनाम्, स्नैक् फूड्स्, गोदामसज्जा इत्यादीनां क्रयणप्रक्रियायां धोखाधड़ी-भ्रष्टाचारस्य ७ प्रकरणाः अभवन्, येषु मेइटुआन् चयनं, जिओक्सियाङ्ग सुपरमार्केट्, मेइटुआन् फ्लैश सेल्, मेइतुआन् होटेल् इत्यादयः व्यापाराः सन्ति विभागाः ।
मेइटुआन् इत्यनेन उक्तं यत् २०२४ तमे वर्षे वस्तुक्रयणं, सेवाक्रयणं, उत्पादभागक्रयणं, प्रमुखव्यापारसहकार्यं च इत्यादिषु प्रमुखक्षेत्रेषु धोखाधड़ी-भ्रष्टाचारस्य पूर्णशृङ्खलाशासनं निरन्तरं प्रवर्तयिष्यति, धोखाधड़ी-भ्रष्टाचारयोः प्रणालीगतजोखिमान् समाप्तं करिष्यति, तथा च ईमानदारविश्वसनीयसञ्चालनेषु सामान्यजनेन सह सहकार्यं कुर्वन्ति उद्यमाः स्वच्छसहकार्यस्य पारिस्थितिकीतन्त्रस्य निर्माणार्थं साझेदारीार्थं च मिलित्वा कार्यं कुर्वन्ति।
डौयिन् समूहस्य प्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे कुलम् १७७ धोखाधड़ी-उल्लङ्घन-प्रकरणानाम् अन्वेषणं निबद्धं च कृतम्, येषु १३६ जनाः अखण्डतायाः रक्तरेखायाः उल्लङ्घनस्य कारणेन निष्कासिताः, २३ जनाः च कानूनानां उल्लङ्घनस्य शङ्कायाः ​​कारणेन न्यायिक-अङ्गेषु स्थानान्तरिताः अपराधान् च । दौयिन् इत्यनेन घोषितेषु नवप्रकरणेषु ये व्यावसायिकघूसस्य, धोखाधड़ीयाः अथवा कार्यगबनस्य कारणेन न्यायाय निर्दिष्टाः आसन्, तेषु चतुर्षु प्रकरणेषु "चीनविक्रयव्यापारमञ्चः" इति व्यावसायिकखण्डः सम्मिलितः, शेषव्यापारखण्डाः च डौयिन्, टमाटर उपन्यासाः, ई- वाणिज्य, जीवन सेवा आदि।
अस्मिन् विषये चीनीयसामाजिकविज्ञानस्य विश्वविद्यालयस्य अन्तर्जालकानूनसंशोधनकेन्द्रस्य कार्यकारीनिदेशकः लियू जिओचुन् इत्यनेन उक्तं यत् प्रमुखाः अन्तर्जालकम्पनयः विशालाः सन्ति तथा च अपस्ट्रीम-डाउनस्ट्रीम-लिङ्क्-मध्ये संसाधन-विनियोग-विषयाणां बहूनां संख्यां सम्मिलितं भवति, अतः एवम् अस्ति अपरिहार्यं यत् विशालहितस्य अधीनं केचन अवैधकार्यक्रमाः भविष्यन्ति।
भ्रष्टाचारविरोधी तन्त्राणां निर्माणं प्रवर्तयन्तु
अन्तिमेषु वर्षेषु प्रमुखाः अन्तर्जालकम्पनयः धोखाधड़ी-भ्रष्टाचार-घटनानां निवारणाय, नियन्त्रणाय च भ्रष्टाचारविरोधी-तन्त्राणां निर्माणस्य प्रचारं निरन्तरं कुर्वन्ति
टेन्सेन्ट् इत्यनेन स्वस्य वार्षिक-धोखाधड़ी-विरोधी-प्रतिवेदने उक्तं यत् "टेनसेण्ट्-उच्चवोल्टेज-रेखा" इत्यादीनां धोखाधड़ी-विरोधी-प्रणालीनां निर्माणं कृत्वा सम्पूर्ण-जोखिम-प्रबन्धन-प्रणालीं स्थापयित्वा व्यावसायिक-घूस-कार्य-गबनम् इत्यादीनां सर्वेषां धोखाधड़ी-व्यवहारानाम् निवारणं, अन्वेषणं, दमनं च करिष्यति . डौयिन् इत्यनेन उक्तं यत् एतत् कानूनानां नियमानाञ्च अनुपालनेन कार्यं कर्तुं महत् महत्त्वं ददाति, संस्थागतव्यवस्थानां निर्माणे निरन्तरं सुधारं करोति, अनुपालनसंस्कृतेः, प्रतिवेदनमार्गाणां च आन्तरिकबाह्यप्रवर्धनं सुदृढं करोति च। मेइटुआन् इत्यनेन उक्तं यत् सः विभिन्नेषु सहकारक्षेत्रेषु अनुपालनव्यवस्थानां निर्माणं निरन्तरं प्रवर्तयिष्यति तथा च स्वस्य जोखिमनियन्त्रणक्षमतासु निरन्तरं सुधारं करिष्यति।
अस्मिन् वर्षे मार्चमासे बीजिंग-डैक्सिङ्ग-जिल्ला-अभियोजकालयेन सनशाइन-अखण्डता-गठबन्धनेन च "इण्टरनेट्-उद्यम-अखण्डता-अनुपालन-उपक्रमः" प्रकाशिता, यस्य मतं यत् अखण्डता-अनुपालन-प्रबन्धन-व्यवस्थायां निगम-अखण्डता-अनुपालन-शासन-संस्थानां शीर्ष-प्रबन्धकानां च अग्रणी भूमिका अस्ति
सः इदमपि दर्शितवान् यत् अन्तर्जालकम्पनीनां प्रमुखपदेषु स्थितानां कर्मचारिणां कृते जोखिमनियन्त्रणं सुदृढं कर्तुं, तन्त्राणि च सुधारयितुम् आवश्यकम् अस्ति। यथा, क्रयणस्थाने सम्भाव्यजोखिमान् यथा पृथक् शुल्कं स्थापनं, आपूर्तिकर्तानां नामकरणं, छूटं वा छूटं वा, भागेषु भग्नं वा आदेशं विभज्य, व्यापारे विलम्बः इत्यादयः, वयं स्थापनार्थं सुधारं च कर्तुं उपायान् कर्तुं शक्नुमः बोली प्रणाली, सम्बन्धसमीक्षातन्त्रं स्थापयति, क्रयणं च स्थापयति उपायेषु अधिकारनिरीक्षणतन्त्रस्य स्थापना, समीक्षा-अनुमोदन-दायित्व-व्यवस्थायाः सख्यं कार्यान्वयनम्, अद्वितीय-क्रयण-परियोजनानां केन्द्रित-समीक्षा च भवति
लियू क्षियाओचुन् इत्यनेन उक्तं यत्, भवेत् तत् सर्वकारस्य कृते वा उद्यमानाम् कृते वा, धोखाधड़ी-भ्रष्टाचारयोः कृते नियमाः अनुसरणीयाः सन्ति। घटना-उत्तर-शासनस्य दृष्ट्या अस्माभिः सामान्य-भ्रष्टाचार-प्रतिमानानाम्, पद्धतीनां च सारांशं दातुं, प्रमुख-लिङ्कानां व्यवहार-प्रतिमानानाम् उपरि ध्यानं सुदृढं कर्तुं, दमनं च सुदृढं कर्तुं, अधिक-सम्पूर्णानि सटीकानि च दमन-उपायान् स्वीकुर्वीत |.
"पूर्वं कर्मचारी आचारसंहिता स्थापनीया, तदनुरूपं प्रतिबन्धं निर्मातव्यं, सामान्यीकृता आन्तरिकलेखापरीक्षाव्यवस्था स्थापनीया, अनुपालननिर्माणे च निरन्तरं सुधारः करणीयः।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया