समाचारं

चीनदेशेन अतिक्रान्तः अथवा तस्मिन् अत्यन्तं निर्भरः भवति वा, बहुविधतत्त्वानां अधिष्ठानेन कोरियादेशस्य कम्पनीः “विशालं दबावं” अनुभवन्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य "एशिया दैनिक" इति लेखः १९ अगस्तदिनाङ्के, मूलशीर्षकं : सर्वेक्षणम् : दक्षिणकोरियादेशस्य निर्यातवृद्धेः दरः विगतदशवर्षेषु मुख्यभूमिचीनस्य ताइवानदेशस्य च अपेक्षया न्यूनः अस्ति एकः सर्वेक्षणः दर्शयति यत् विगतदशवर्षेषु दक्षिणम् कोरियादेशस्य निर्यातवृद्धेः दरः मुख्यभूमिचीनस्य ताइवानस्य च इलेक्ट्रॉनिक्सस्य अपेक्षया न्यूनः अभवत् उपकरणानि, वाहनानि च इत्यादीनां प्रमुखनिर्यातानां उत्पादानाम् निर्यातमूल्यं द्वयोः अपि अतिक्रान्तम् अस्ति कोरिया आर्थिकसङ्घः (अतः कोरिया आर्थिकसङ्घः इति उच्यते) अन्तर्राष्ट्रीयमुद्राकोषस्य कोरियाव्यापारसङ्घस्य च सांख्यिकीयदत्तांशस्य विश्लेषणं कृत्वा "पूर्व एशियायां चतुर्णां देशानाम् क्षेत्राणां च निर्यातविश्लेषणं (दक्षिणकोरिया, जापान, मुख्यभूमिचीन, तथा ताइवान, चीन)" १९ तमे दिनाङ्के प्रतिवेदनम्। प्रतिवेदने दर्शितं यत् २०१३ तः २०२३ पर्यन्तं दक्षिणकोरियादेशस्य निर्यातः १० वर्षेषु १३%, चीन-ताइवान-देशयोः क्रमशः ५४.८%, ३६% च वर्धितः, जापानदेशे च केवलं ०.३% वृद्धिः अभवत् तदतिरिक्तं २०१३ तः २०२३ पर्यन्तं दक्षिणकोरियादेशस्य निर्यातस्य (बाजारस्य) भागः ०.३ प्रतिशताङ्केन (२.७%) न्यूनः अभवत्, यदा तु मुख्यभूमिचीनस्य ताइवानस्य च निर्यातभागेषु क्रमशः २.७ प्रतिशताङ्कः (१४.२%), ०.२ प्रतिशताङ्कः च वर्धितः .(१.८% यावत् वर्धमानः) । जापानदेशे सर्वाधिकं न्यूनता अभवत्, ०.७ प्रतिशताङ्केन न्यूनीकृत्य ३.१% यावत् । कोरिया आर्थिकसङ्घेन उक्तं यत् दक्षिणकोरियादेशस्य चतुर्णां प्रमुखनिर्यातोत्पादानाम् (इलेक्ट्रॉनिकसाधनानाम्, वाहनानां, अर्धचालकाः, यन्त्राणां च) मध्ये इलेक्ट्रॉनिकसाधनानाम्, वाहनानां च निर्यातभागः क्रमेण मुख्यभूमिचीनदेशं, चीनदेशस्य ताइवानदेशं च गतः, येन उद्योगे चिन्ता उत्पन्ना इलेक्ट्रॉनिकसाधनक्षेत्रे ताइवानदेशस्य निर्यातः २०२३ तमे वर्षे २०६.३ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् २०१३ तमे वर्षे ८०.७% अधिकम् अस्ति । अस्मिन् एव काले दक्षिणकोरियादेशस्य निर्यातः १७१.३ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् केवलं २६.४% वृद्धिः अभवत् । दक्षिणकोरियादेशस्य २०१३ तमे वर्षे दूरस्थस्य वाहननिर्यातस्य परिमाणस्य चीनेन शीघ्रमेव प्रतिकारः कृतः । २०२३ तमे वर्षस्य आधारेण दक्षिणकोरियादेशस्य निर्यातः चीनदेशस्य निर्यातस्य अर्धभागः एव भविष्यति । कोरिया आर्थिकसङ्घस्य विश्लेषणस्य अनुसारं चीनस्य वाहननिर्यातस्य वृद्धिः विगतदशवर्षेषु २२८.८% अभवत्, दक्षिणकोरियादेशः तु वाहन-उद्योगे "विलम्बेन आगतः" इति नाम्ना चीनदेशः "उदयमानः तारा" इति वक्तुं शक्यते नवीन ऊर्जापट्टे। दक्षिणकोरिया-चीन-देशयोः वैश्विक-बाजार-निर्यात-प्रतिस्पर्धा अधिकाधिकं तीव्रा भवति, विशेषतः दक्षिणकोरिया-देशस्य पारम्परिक-स्तम्भ-उद्योगेषु यथा अर्धचालकाः, वाहनम्, इलेक्ट्रॉनिक्स-इत्येतत् च चीन-देशेन सह निर्यात-सादृश्य-सूचकाङ्कः वर्धितः अस्ति निर्यातसादृश्यसूचकाङ्कस्य उपयोगः मुख्यतया द्वयोः देशयोः आर्थिकसंरचनात्मकलक्षणं वा वस्तुप्रतिस्पर्धासम्बन्धं मापनार्थं भवति मूल्यपरिधिः ० तः १ पर्यन्तं भवति मूल्यं यथा यथा १ समीपे भवति तथा तथा द्वयोः देशयोः निर्यातउत्पादसंरचना अधिका समाना भवति तथा स्पर्धा यथा अधिका तीव्रा भवति। विशेषतः, वाहनक्षेत्रे दक्षिणकोरिया-जापानयोः निर्यातसादृश्यसूचकाङ्कः सर्वाधिकः अस्ति, यः ०.९१५ अस्ति; कोरिया-आर्थिक-सङ्घस्य एकः प्रासंगिकः व्यक्तिः अवदत् यत् - "यथा यथा निर्यातसंरचना अधिकाधिकं समाना भवति तथा तथा दक्षिणकोरियादेशः चीनेन अनेकेषु अत्याधुनिकप्रौद्योगिकीक्षेत्रेषु अतिक्रान्तः अस्ति, तथा च सः मूलकच्चामालस्य दृष्ट्या चीनदेशे अत्यन्तं निर्भरः अस्ति। विभिन्नतत्त्वानां सुपरपोजिशनेन कोरियादेशस्य कम्पनीषु महती दबावः स्थापिता अस्ति "(लेखकगु Youting) ▲।"
प्रतिवेदन/प्रतिक्रिया