समाचारं

36Kr First Release

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक झांग ज़ीयी

सम्पादक|युआन सिलाई

36Kr ज्ञातवान् यत् दक्षिणपूर्व एशिया डिजिटल बैंक YUP अद्यतने 200 मिलियन युआन (30 मिलियन + अमेरिकी डॉलर) अधिकं पूर्णं कृतवान् अस्य दौरस्य नेतृत्वं हांगकांग उद्यम पूंजी संस्था MindWorks Capital सह-निवेशकाः XVC, SWC Global, Richen पायनियर तथा अन्ताओ कैपिटल एट अल. वित्तपोषणस्य अस्य दौरस्य धनस्य उपयोगः उपयोक्तृआधारस्य अधिकविस्तारार्थं, विपण्यविस्तारार्थं, स्थानीयबैङ्क-अनुज्ञापत्रेषु भागं ग्रहीतुं च भविष्यति । स्थापनातः आरभ्य YUP कुलम् प्रायः ७० कोटि युआन् (१० कोटि अमेरिकी डॉलर) संग्रहितवान्, एकलक्षाधिकप्रयोक्तृणां सेवां कृतवान्, तथा च एककोटिभ्यः अधिकस्य लेनदेनस्य परिमाणं १ तः अधिकं प्राप्तुं शक्नोति इति अपेक्षा अस्ति २४ वर्षेषु अरब अमेरिकी-डॉलर्-रूप्यकाणि ।

२०२१ तमे वर्षे स्थापितं YUP इत्यस्य मुख्यालयः सिङ्गापुरे अस्ति, जकार्ता-नगरे, शाङ्घाई-नगरे च शाखाः सन्ति । कम्पनीपरिचयस्य अनुसारं YUP सम्प्रति इन्डोनेशियायाः विपण्यां बृहत्तमः डिजिटलबैङ्कः अस्ति यस्य मुख्यव्यापाररूपेण क्रेडिट् कार्ड्, क्रेडिट् भुक्तिः च अस्ति इन्डोनेशियादेशे सर्वाधिकं अफलाइन/अफलाइनजालम्। YUP इत्येतत् इन्डोनेशियादेशस्य एकमात्रं प्रौद्योगिकीकम्पनी अपि अभवत् यस्य सह VISA प्रत्यक्षतया सहकार्यं करोति ।

३६Kr इत्यनेन ज्ञातं यत् इन्डोनेशियादेशस्य वित्तीयसेवाविपण्यं ध्रुवीकृतम् अस्ति । स्थानीयवित्तीयसंस्थाः केवलं उच्चशुद्धसम्पत्तियुक्तेभ्यः व्यक्तिभ्यः व्यक्तिगतक्रेडिट्-क्रेडिट्-कार्ड-सेवाः एव प्रदास्यन्ति, यस्य परिणामेण राष्ट्रव्यापिरूपेण केवलं प्रायः ७० लक्षं जनाः क्रेडिट्-कार्डं धारयन्ति तस्मिन् एव काले बहवः सूक्ष्मवित्तकम्पनयः विपण्यां सक्रियताम् अवाप्नुवन्ति, ये न्यूनावस्थायाः समूहेभ्यः उच्चव्याजदरेण नकदऋणं, वेतनदिवसस्य ऋणस्य उत्पादाः च प्रदास्यन्ति

तदतिरिक्तं यद्यपि ८ कोटिभ्यः अधिकेभ्यः इन्डोनेशियादेशस्य श्रमिकवर्गस्य जनानां सामाजिकसुरक्षाभुगतानस्य अभिलेखाः स्थिराः सन्ति तथापि ते प्रायः पारम्परिकबैङ्कक्रेडिट्कार्डसेवाभ्यः बहिष्कृताः भवन्ति अपरपक्षे बहवः ऋणमकराः, नगदऋणउत्पादाः च श्रमिकवर्गेण न स्वीक्रियन्ते । एषा घटना इन्डोनेशियादेशे वित्तीयसेवानां विषमकवरेजं प्रकाशयति तथा च फिन्टेक् कम्पनीभ्यः विशालस्य परन्तु उपेक्षितस्य ग्राहकस्य आवश्यकतानां पूर्तये अवसरं ददाति।

YUP सम्प्रति दक्षिणपूर्व एशियायां श्रमिकवर्गस्य जनानां कृते मुख्यतया क्रेडिट् कार्ड्, क्रेडिट् ई-वॉलेट्, क्रेडिट् पेमेण्ट् इत्यादीनि उत्पादानि प्रदाति । विपण्यविस्तारस्य दृष्ट्या वर्तमानं मुख्यं विपण्यं इन्डोनेशिया अस्ति, भविष्ये च कम्पनी वियतनाम, फिलिपिन्स् इत्यादिषु स्थानेषु स्वव्यापारस्य विस्तारं कर्तुं योजनां करोति

वित्तीयउत्पादसञ्चालनसेवानां दृष्ट्या YUP इत्यनेन विश्वप्रसिद्धब्राण्ड्-इण्डोनेशिया-देशस्य प्रमुखैः स्थानीयब्राण्ड्-विक्रेतृभिः सह सहकार्यं कृत्वा स्वस्य उपयोक्तृ-अधिकार-पारिस्थितिकीतन्त्रस्य निर्माणं कृतम्, येन YUP-उपयोक्तृभ्यः दैनिक-लेनदेनेषु अनन्य-क्रेडिट-कार्ड-अधिकार-लाभानां च आनन्दः भवति

YUP इत्यनेन उक्तं यत् ये ब्राण्ड्/विक्रेतारः कम्पनीयाः सह गहनसहकार्यं प्राप्तवन्तः तेषु MAP Group (इण्डोनेशियादेशस्य बृहत्तमः खुदरासमूहः, यः Starbucks, Nike, Adidas, Zara, Sephora, Boss, CK, इत्यादयः अनेके अन्तर्राष्ट्रीयाः स्थानीयाः च ब्राण्ड्-सञ्चालनं कुर्वन् अस्ति), वीजा (Global The largest credit card organization), KFC, CGV (इन्डोनेशियादेशे अत्यन्तं उच्चकवरेजयुक्तः कोरियादेशस्य सिनेमाशृङ्खलाब्राण्ड्), इन्डोनेशियादेशस्य प्रमुखौ सुविधाभण्डारब्राण्ड् (Indomart and Alfamart) इत्यादयः बृहत् उद्यमाः उपयोक्तृणां दैनिकउपभोगपरिदृश्यान् कवरयन्ति अनुज्ञापत्रस्य दृष्ट्या YUP इत्यनेन सम्प्रति इन्डोनेशियादेशस्य उच्चस्तरीयं भुगतान-अनुज्ञापत्रं (E-Money), ऋण-अनुज्ञापत्रं, वित्तीय-प्रौद्योगिकी-नवाचार-अनुज्ञापत्रं च प्राप्तम् अस्ति ।

YUP इत्यस्य भविष्यस्य लक्ष्यं दक्षिणपूर्व एशियायां ८-१० वर्षेषु ५ कोटिभ्यः अधिकेभ्यः क्रेडिट् कार्ड् उपयोक्तृणां सेवां कर्तुं वर्तते ।

YUP संस्थापकः झाङ्ग डोङ्गः 36Kr इत्यस्मै अवदत् यत्, “न्युबैङ्क् इत्यनेन ब्राजील्देशे कुलम् 30 मिलियनं क्रेडिट् कार्ड् निर्गतम्, यस्य जनसंख्या 20 कोटिः अस्ति, येन कम्पनीयाः 60 अरब अमेरिकी डॉलरस्य विपण्यमूल्यं, अरबौ अमेरिकी डॉलरस्य वार्षिकराजस्वं च समर्थयति एशियायाः विपण्यस्य जनसंख्या ५० कोटिभ्यः अधिका अस्ति, एतत् क्षेत्रीयं विपण्यं यत्र आपूर्तिमागधायां अधिकः अन्तरः अस्ति” इति ।


उद्यमैः प्रदत्तम्

दलस्य दृष्ट्या YUP इत्यस्य बहवः मूलदलस्य सदस्याः चाइना मर्चेंट्स् बैंक् क्रेडिट् कार्ड्, बैंक् आफ् कम्युनिकेशन्स् क्रेडिट् कार्ड्, डिस्कवरी, एण्ट् फाइनेन्शियल इत्यादीनां कम्पनीभ्यः आगच्छन्ति झाङ्ग डोङ्गः स्वस्य प्रारम्भिकेषु वर्षेषु Accenture इति परामर्शदातृसंस्थायाः कृते कार्यं कृतवान् पश्चात् उद्यमनिवेशकरूपेण धारावाहिकउद्यमीरूपेण च दक्षिणपूर्व एशियायां वित्तीयप्रौद्योगिकीक्षेत्रे १० वर्षाणां अनुभवः अस्ति अन्यः सहसंस्थापकः ज़ौ झीझी इत्यनेन आस्ट्रेलियादेशस्य एएनजेड् बैंक् दक्षिणपूर्व एशिया (इण्डोनेशिया, थाईलैण्ड्, फिलिपिन्स) क्रेडिट् कार्ड् व्यापारपङ्क्तौ बैंक् आफ् कम्युनिकेशन्स् क्रेडिट् कार्ड् सेण्टर् इत्यत्र कार्यं कृतम् अस्ति, एड्वान्स् डॉट एई इत्यस्य मुख्यजोखिमनियन्त्रणपदाधिकारी (सीआरओ) इति रूपेण कार्यं कृतवान् , तथा दक्षिणपूर्व एशिया The largest BNPL brand Atome इति सह-संस्थापकः ।

सम्प्रति एशियादेशे वित्तपोषणं १५ वर्षेषु न्यूनतमस्तरं यावत् पतितम् अस्ति । क्रन्चबेस्-आँकडानां अनुसारं २३ वर्षाणां कालखण्डे एशियादेशे कुल उद्यमपुञ्जनिवेशः ७८.१ अरब अमेरिकीडॉलर् आसीत्, यत् पूर्ववर्षस्य १२५.२ अरब अमेरिकीडॉलर् इत्यस्मात् तीव्रं न्यूनम् अस्ति वर्तमान पूंजीबाजारवातावरणे YUP कृते वित्तपोषणं सफलतया सम्पन्नं कृत्वा मूल्याङ्कनं वर्धयितुं सुलभं नास्ति।

YUP इत्यस्य मुख्यवित्तीयपदाधिकारी गुओ टोङ्ग इत्यस्य मतं यत् एतत् मुख्यतया त्रयाणां कारणात् अस्ति: प्रथमं, स्पष्टव्यापारविकासमार्गः Nubank इत्यादीनि कम्पनयः वैश्विकविपण्ये सफलाः अभवन्, येन निवेशकाः YUP इत्यस्य विकासस्य उत्तमं पूर्वानुमानं कर्तुं शक्नुवन्ति द्वितीयं, The sustained and स्थिरव्यापारवित्तीयदत्तांशैः देशविदेशेषु निवेशकान् आकर्षितवन्तः तृतीयः दक्षिणपूर्व एशियायां जडस्य दलस्य लाभः YUP "चीनविदेशीयकम्पनी" नास्ति . कम्पनीयाः प्रायः ३०० जनानां ८०% अधिकाः दक्षिणपूर्व एशियायाः स्थानीयदलाः सन्ति, सहसंस्थापकौ च दीर्घकालं यावत् इन्डोनेशियादेशे स्थितौ निवसतः च भविष्ये कम्पनी ३-५ वर्षाणाम् अन्तः अमेरिकादेशे सार्वजनिकरूपेण गन्तुं योजनां करोति तथा च दक्षिणपूर्व एशियायां बृहत्तमं डिजिटलबैङ्किङ्गमञ्चं भवितुम् योजनां करोति।