2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - ग्लोबल टाइम्स्
[ग्लोबल टाइम्स् विशेषसंवाददाता चेन्याङ्ग लियू युपेङ्ग] कुर्स्कक्षेत्रे युक्रेनसेनायाः रूसीसेनायाश्च मध्ये गोलीकाण्डस्य आदानप्रदानं अधिकाधिकं भयंकरं जातम्। युक्रेन-सेना दीर्घदूरपर्यन्तं मार्गदर्शितशस्त्राणां उपयोगेन क्षेत्रे सेतुद्वयं विस्फोटयितुं प्रयत्नं कृतवती, खेरसोन्-क्षेत्रे पूर्वयुद्धस्य स्थितिं पुनः सृजितुं प्रयत्नं कृतवती, रूसी-आपूर्ति-रेखाः छित्त्वा अग्रपङ्क्ति-रूसी-सैनिकानाम् पश्चात्तापं कर्तुं बाध्यं कृतवती रूसीसेना टिट्-फॉर-टैट्-प्रतिकारं कृत्वा युक्रेन-सेनायाः पृष्ठतः "हैमास्"-दीर्घदूरपर्यन्तं रॉकेट-प्रक्षेपक-प्रणालीद्वयं नष्टवती । परन्तु पाश्चात्यमाध्यमाः अपि सामान्यतया मन्यन्ते यत् कुर्स्क्-नगरे युक्रेन-सेनायाः वर्तमान-आक्रमणेन पूर्वीय-युक्रेन-देशस्य मुख्य-युद्धक्षेत्रे स्थितिः न परिवर्तिता इति
बमप्रहारसेतुस्य चित्रम्। (स्रोतः रूसीमाध्यमाः)
रॉकेटः वा मार्गदर्शितः बम्बः वा ?
१७ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं रूसीविदेशमन्त्रालयस्य प्रवक्त्री जखारोवा अवदत् यत् - "कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितेन रॉकेटप्रक्षेपकेन आक्रमणं कृतम्, सम्भवतः अमेरिकनस्य 'हैमास्' रॉकेटप्रक्षेपकेन जखारोवा इत्यनेन अपि उक्तं यत् "यथा ग्लुश्कोव्स्की-क्षेत्रे चेइम्-नद्याः सेतुः आक्रमणस्य परिणामेण सेतुः पूर्णतया नष्टः अभवत्।" कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः चेइम्-नद्याः सेतुः पूर्णतया नष्टः इति पुष्टिं कृतवान् । नदीयाः उपरि एकः मार्गसेतुः नष्टः अभवत् युक्रेन-सेना-आक्रमणेन ।
अमेरिकी "शक्ति" इति जालपुटे उक्तं यत् कुर्स्क्-दिशि द्वन्द्वस्य आरम्भात् रूसीसेनायाः कृते एषः बृहत्तमः रसद-आघातः भवितुम् अर्हति सेइम् नदी कुर्स्क्-नगरस्य अधिकांशं भागं गत्वा अधः युक्रेन-देशं प्रति प्रवहति । नष्टः सेतुः अस्मिन् क्षेत्रे त्रयाणां नदीपारसेतुषु अन्यतमः आसीत्, सः सुदूरपूर्वदिशि स्थितः आसीत्, युक्रेननियन्त्रितक्षेत्रेभ्यः १० माइलात् न्यूनः अधुना एव युक्रेन-सेना न्यूनातिन्यूनम् त्रिवारं सेतु-विनाशस्य प्रयासं कृतवती इति कथ्यते । पूर्वं "हैमास्" रॉकेट-प्रक्षेपक-प्रणाल्याः प्रहारितैः मार्गदर्शित-रॉकेटैः द्विवारं सेतुः आहतः, परन्तु सेतुस्य स्तम्भः केवलं क्षतिग्रस्तः अभवत् किन्तु न नष्टः
युक्रेन-सेना सेतुनाशार्थं केषां शस्त्राणां प्रयोगं कृतवती इति विषये सम्प्रति भिन्नाः मताः सन्ति । रूसीमाध्यमानां सैन्यब्लॉगर्-जनाः च अवदन् यत् युक्रेनदेशे हैमास्-देशस्य दीर्घदूरपर्यन्तं रॉकेट-प्रक्षेपकात् प्रक्षिप्तौ सटीक-निर्देशित-रॉकेट्-द्वयेन सेतुः आहतः। रूसीसामाजिकमाध्यमेषु प्रकाशितेषु छायाचित्रेषु, भिडियोषु च ज्ञातं यत् ग्लुश्कोव्स्की-नगरस्य समीपे सेतुस्य भागः पूर्णतया पतितः, अवशिष्टे सेतुः उपरि एकः कारः ज्वलितः अस्ति परन्तु "डायनामिक्स" इत्यस्य मतं यत् सेतुस्य तीव्रक्षतिविश्लेषणस्य आधारेण "हैमास्" अथवा M270 दीर्घदूरपर्यन्तं रॉकेटप्रक्षेपकैः प्रक्षेपिताः मार्गदर्शिताः रॉकेट्-प्रक्षेपकाः तावत् विनाशकारीत्वस्य सम्भावना नास्ति यावत् अधिकशक्तिशालिनः "सेना-रणनीतिक-क्षेपणास्त्राः" न उपयुज्यन्ते (ATACMS), यत् रॉकेट-प्रक्षेपक-प्रणाल्याः द्वयोः अपि प्रक्षेपणं कर्तुं शक्यते । अन्यत् संभावना युक्रेन-युद्धविमानैः प्रक्षेपितं वायु-आक्रमणं सम्प्रति अमेरिकी-निर्मितेषु JDAM-ER उपग्रह-निर्देशित-बम्बेषु, पश्चिमेन युक्रेन-युद्धविमानेभ्यः प्रदत्तेषु फ्रांस-निर्मितेषु "Iron Hammer"-विमान-निर्देशित-बम्बेषु च ग्लाइड्-करणस्य क्षमता अस्ति दशकशः किलोमीटर् दूरतः महत्त्वपूर्णलक्ष्याणि नाशयन्ति च। प्रमाणरूपेण युक्रेनदेशस्य वायुसेना सामाजिकमाध्यमेषु एकं भिडियो स्थापितवती यस्मिन् सेतुः विस्फोटितः इति क्षणः दर्शितः। तस्मिन् भिडियायां उक्तं यत्, "युक्रेन-वायुसेना-विमानयानं कुर्स्क-दिशि युद्ध-कार्यक्रमेषु सक्रियरूपेण भागं गृहीतवान् । युक्रेन-देशस्य विमानचालकाः शत्रु-दुर्गेषु, उपकरणेषु, रसद-केन्द्रेषु, आपूर्ति-रेखासु च उच्च-सटीक-प्रहारं कृतवन्तः
युक्रेन-सेना सेतु-उपरि किमर्थं आक्रमणं कृतवती इति विषये रूसी-सैन्य-विश्लेषकाः मन्यन्ते यत् एतत् कदमः युक्रेन-देशः ग्लुश्कोव्स्की-क्षेत्रं कब्जितुं प्रयतते इति संकेतः अस्ति रूसीसैन्यसामाजिकमाध्यमलेखानां विश्लेषणेन उक्तं यत् मोटेन अनुमानेन युक्रेनसेनायाः क्षेत्रे त्रीणि योजनानि सन्ति यदि प्रगतिः सम्यक् भवति तर्हि ग्लुश्कोव्स्कीतः कुर्स्कपर्यन्तं E38 राजमार्गस्य नियन्त्रणार्थं दीर्घदूरपर्यन्तं तोपखानानां उपयोगं कुर्वन्तु, यत् जॉर्जियादेशे स्थितम् अस्ति। लुश्कोव्स्की-नगरात् उत्तरदिशि प्रायः १५ मीलदूरे मध्य-कुर्स्क-प्रदेशे महत्त्वपूर्णा पूर्वपश्चिमधमनी अस्ति यदि प्रगतिः सम्यक् न भवति तर्हि युक्रेन-सेना कब्जितक्षेत्रस्य विस्तारं कृत्वा शेम-नद्याः तटे स्थितानां उच्चभूमिनां समीपं गन्तुं प्रयतते; अनुकूल सौदामिकीचिप्स् प्राप्तुं वार्तालापं कुर्वन्ति यतः "युक्रेन-सेना कुर्स्क-परमाणु-विद्युत्-संस्थाने प्रत्यक्ष-आक्रमणं करिष्यति इति असम्भाव्यम्, तस्य च राजनैतिक-महत्त्वं नास्ति", अतः गभीरे कुर्स्क-क्षेत्रे अधिकं गन्तुं विचारयितुं शक्नोति, परन्तु एतत् करिष्यति न केवलं पुनर्गठनार्थं समयं गृह्णाति, अपि च अस्य कृते बहु सैनिकानाम् आवश्यकता भवति, अतः एषा सम्भावना अतीव सम्भाव्यते नास्ति। रूसस्य रक्षामन्त्रालयेन १८ दिनाङ्के उक्तं यत् "यदा युक्रेनदेशः कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं आरभते तदा रूसदेशः तत्क्षणमेव कठोरसैन्यपरिहारं करिष्यति" इति
परन्तु केचन विश्लेषकाः मन्यन्ते यत् उपग्रहचित्रेषु ज्ञायते यत् वर्तमानकाले कुर्स्क्-दिशि स्थिता युक्रेन-सेना विस्तृत-दुर्गनिर्माणं आरब्धवती अस्ति, स्पष्टतया रक्षारूपेण परिणतुं उद्देश्यं कृत्वा एतत् पश्चिमस्य मतस्य अनुरूपम् अस्ति यत् अस्मिन् दिशि युक्रेन-सेना सीमितं वर्तते, अग्रे गन्तुं च कठिनम् अस्ति । अतः युक्रेन-सेनायाः शेम-नद्याः सेतुस्य विनाशः न केवलं तस्मिन् क्षेत्रे रूसी-सेनायाः आपूर्तिं च्छिन्दति, प्रतिद्वन्द्वी यथाशीघ्रं निवृत्तिम् अपि बाध्यं करिष्यति, अपितु रूसी-सेनायाः अनन्तरं प्रति-आक्रमणस्य कठिनतां अपि वर्धयिष्यति
"मास्को कोम्सोमोलेट्स्" इत्यनेन १८ दिनाङ्के ज्ञापितं यत् तारलेखस्य मश इत्यस्य अनुसारं युक्रेन-सेना कुर्स्क-क्षेत्रे सेइम्-नद्याः द्वितीयसेतुः आक्रमणं कृतवती तस्मिन् एव काले रूसीसैन्यसम्वादकः युरी कोट्नोक् अपि क्षेपणास्त्राक्रमणानन्तरं सेतुस्थं विशालं छिद्रं दर्शयति इति फोटो प्रकाशितवान् । रूसस्य रक्षामन्त्रालयेन एतस्याः वार्तायां किमपि न कृतम्। रूसस्य Avia.pro इति जालपुटे १८ दिनाङ्के उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे परिवहनरेखासु आक्रमणं निरन्तरं कर्तुं प्रयतते, शेम-नद्याः अवशिष्टं सेतुम् अपि नष्टं कर्तुं योजनां कृतवती अस्ति
बमप्रहारसेतुस्य चित्रम्। (स्रोतः रूसीमाध्यमाः)
रूसीसेना बख्रिष्टलक्ष्येषु आक्रमणं कर्तुं केन्द्रीक्रियते
रूसीसेनायाः रसद-आपूर्ति-रेखासु आक्रमणं कर्तुं युक्रेन-सेनायाः दीर्घदूर-मार्गदर्शित-शस्त्राणां प्रयोगस्य विषये रूसी-सेना अपि tit for tat प्रतियुद्धं कृतवती रूसस्य रक्षामन्त्रालयेन प्रकाशितेन भिडियोमध्ये ज्ञातं यत् कुर्स्क्-सीमायां युक्रेनदेशस्य सुमी-प्रदेशे युक्रेन-देशस्य "हैमास्"-दीर्घदूरपर्यन्तं रॉकेट-प्रक्षेपक-प्रणालीद्वयं नष्टम् अभवत्
रूसस्य उपग्रहसमाचारसंस्थायाः १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन "रूसस्य कुर्स्क-प्रान्तस्य युक्रेन-सेनायाः आक्रमणस्य प्रतिकारः" इति विषये युद्धप्रतिवेदने उक्तं यत् विगत-२४ घण्टेषु २२० युक्रेन-सैनिकाः मृताः क्षतिग्रस्ताः च अभवन् , तथा १९ बख्रिष्टवाहनानि (४ टङ्कानि) नष्टानि अभवन् , ८ बख्रिष्टकार्मिकवाहनानि ७ बख्रिष्टवाहनानि च) तथा च ७ वाहनानि, ३ "हैमास" रॉकेटप्रक्षेपकाणि, २ परिवहनभारवाहनानि, २ क्षेत्रबन्दूकानि च नष्टानि अभवन् ।
अमेरिकादेशस्य वालस्ट्रीट् जर्नल्-पत्रिकायाः १७ दिनाङ्के उक्तं यत् पूर्वं युक्रेन-सेनायाः कुर्स्क-प्रदेशे सफलः आक्रमणः युक्रेन-पक्षस्य सावधानीपूर्वकं सज्जतायाः सह सम्बद्धः अस्ति समाचारानुसारम् अस्मिन् ग्रीष्मर्तौ पूर्वमेव युक्रेनदेशेन विद्युत्जालम्, गोलाबारूदनिक्षेपाः, ईंधननिक्षेपाः, सीमानिगरानीसाधनाः च समाविष्टाः कुर्स्कस्य आधारभूतसंरचनायाः उपरि आक्रमणं कर्तुं ड्रोन्-यानस्य उपयोगः आरब्धः तस्मिन् एव काले युक्रेनदेशस्य सैन्यगुप्तचरसंस्थाः कुर्स्क्-दिशि रूसीसेनायाः दुर्बल-कडिनां अन्वेषणार्थं बहुविध-सीमा-पार-टोही-कार्यक्रमस्य आयोजनं कृतवन्तः सीमापार-कार्यक्रमस्य आरम्भात् सप्ताहद्वयं पूर्वं युक्रेन-देशस्य ड्रोन्-यानैः कुर्स्क-मार्गे स्थितस्य रूसी-सीमा-चौकस्य अवलोकन-व्यवस्थां नष्टम् अभवत् ।
कथ्यते यत् युक्रेनदेशेन पूर्वं देशस्य सर्वेभ्यः अभिजातसैनिकानाम् उपकरणानां च संयोजनं कृत्वा कुर्स्कसीमायाः समीपे वनेषु ग्रामेषु च प्रच्छन्नं कृतम् अस्ति यदा युक्रेनदेशस्य अग्रणीसैनिकाः अगस्तमासस्य ६ दिनाङ्के प्रातःकाले सीमां लङ्घयन्ति स्म तदा कतिपयैः रूसीसैनिकैः ज्ञातं यत् तेषां ड्रोन्-सञ्चार-व्यवस्थाः च कार्यं न कुर्वन्ति इति यतो हि युक्रेनदेशस्य इलेक्ट्रॉनिकयुद्धसेनाः मुख्ययन्त्रयुक्ताक्रमणबलात् पूर्वं रूसीक्षेत्रे प्रविष्टाः, रूसीसैनिकाः युक्रेनदेशस्य स्थानानि सूचयितुं वा तेषां संचारं अवरुद्धुं वा रूसीसामग्रीणां जामम् अकरोत्
परन्तु अमेरिकीमाध्यमेन स्वीकृतं यत् रूसीसेनायाः प्रतिआक्रमणेन विशेषतः वायुप्रहारैः युक्रेनसेनायाः कार्याणि गम्भीररूपेण प्रभावितानि सन्ति युक्रेनदेशस्य एकः सैनिकः स्वीकृतवान् यत् युक्रेनदेशात् आपूर्तिं प्राप्तुं युक्रेनदेशस्य रसदसैनिकैः प्रतिदिनं स्वस्य मार्गमार्गः परिवर्तयितव्यः यतः रूसीसेना युक्रेनदेशस्य सेनायाः प्रयुक्तेषु मार्गेषु निरन्तरं आक्रमणं कुर्वती आसीत् तस्मिन् एव काले रूसीयुद्धविमानैः पातिताः ग्लाइडिंग् बम्बाः अधिकं त्रासं जनयन्ति स्म ।
वुडोङ्ग-युद्धक्षेत्रं महत्त्वपूर्णकाले प्रविशति
यद्यपि कुर्स्क-दिशि युद्धेन बहिः जगतः महत् ध्यानं आकर्षितम् अस्ति तथापि पाश्चात्य-विश्लेषकाः स्वीकुर्वन्ति यत् रूस-युक्रेन-सङ्घर्षस्य परिणामस्य मौलिकः निर्णयः युक्रेन-देशस्य पूर्वदिशि अस्ति रायटर्-पत्रिकायाः पाश्चात्यसैन्यविश्लेषकानाम् उद्धृत्य उक्तं यत् युक्रेनदेशस्य कुर्स्क-नगरे आक्रमणं आंशिकरूपेण सुदृढीकरणरूपेण कार्यं कुर्वतां रूसी-आरक्षित-सैनिकानाम् बलं विकीर्णं कर्तुं कृतम् अस्ति परन्तु युक्रेन-सेनायाः अस्य आक्रमणस्य चक्रस्य अनन्तरं युक्रेन-देशस्य पूर्व-मोर्चायां सैन्यदबावस्य दुर्बलतायाः लक्षणं न दृश्यते स्म, सप्ताहेषु घोरं युद्धं च प्रमुखस्य पोक्रोव्स्क्-नगरस्य समीपे अभवत्
न्यूयॉर्क टाइम्स् इति पत्रिकायाः मुक्तस्रोतयुद्धक्षेत्रस्य मानचित्रं उद्धृत्य पूर्वीययुक्रेनदेशे रूसीसैनिकाः युक्रेनस्य महत्त्वपूर्णस्य रसदकेन्द्रस्य पोक्रोव्स्क्-नगरस्य समीपं गच्छन्ति इति ज्ञापितम् “एतेन शङ्काः उत्पद्यन्ते यत् युक्रेन-देशः पश्चिम-रूस-देशे नूतनं आक्रमणं करिष्यति, मास्को-नगरं च स्वस्य उपस्थितिं न्यूनीकर्तुं प्रेरयिष्यति देशस्य” इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः समाचारः आसीत् यत् युद्धक्षेत्रे अन्यत्र आक्रमणस्य अभिप्रायः वस्तुतः सम्भवः अस्ति वा इति ।