समाचारं

रूस-युक्रेन-देशयोः प्रमुखयोः परमाणुविद्युत्संस्थानयोः सुरक्षायाः विषये चिन्ता उत्पद्यते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] TASS इत्यस्य अनुसारं Zaporozhye परमाणुविद्युत्संस्थानेन सामाजिकमाध्यमेषु सूचना प्रकाशिता यत् 17 तमे स्थानीयसमये प्रातःकाले युक्रेनदेशस्य सेना ड्रोन्-इत्यनेन जापोरोझ्ये परमाणुविद्युत्-उत्पादन-एककानां समीपे कर्मचारिभिः उपयुज्यमानस्य मार्गस्य उपरि आक्रमणं कृतवती विद्युत् संयंत्र। यद्यपि अस्मिन् आक्रमणे कोऽपि क्षतिः न अभवत् तथापि अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (IAEA) उक्तं यत् "जापोरोझ्ये परमाणुविद्युत्संस्थाने सुरक्षास्थितिः क्षीणा भवति" इति


११ दिनाङ्के सायं पूर्वे युक्रेनदेशे स्थितस्य यूरोपस्य बृहत्तमस्य परमाणुविद्युत्संस्थानस्य ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे सहसा अग्निः आगत्य दग्धः (दृश्य चीन) २.

एजेन्स फ्रान्स-प्रेस् तथा रायटर्स् इत्येतयोः प्रतिवेदनानां आधारेण आईएईए-महानिदेशकः ग्रोस्सी इत्यनेन परमाणुविद्युत्संस्थाने आक्रमणे आघातः प्रकटितः यत्, "अहं अत्यन्तं चिन्तितः अस्मि, पुनः सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं, स्थापितानां पञ्चानां उपायानां सख्यं पालनं कर्तुं च आह्वानं करोमि" इति परमाणुविद्युत्संस्थानानां रक्षणार्थम्” इति ।

समाचारानुसारं 17 दिनाङ्के अन्वेषणार्थं IAEA-दलः घटनास्थले गत्वा विस्फोटक-पेलोड्-युक्तेन ड्रोन्-यानेन क्षतिः अभवत् इति निवेदितवान् आक्रमणस्थलं शीतलीकरणजलस्प्रेकुण्डस्य समीपे आसीत् तथा च परमाणुविद्युत्संस्थाने विद्युत्प्रदानं कुर्वत्याः एकमात्रायाः अवशिष्टायाः ७५० किलोवोल्ट्-संचरणरेखायाः प्रायः १०० मीटर् दूरे आसीत् प्रतिवेदने उक्तं यत्, अत्र कोऽपि क्षतिः न अभवत्, परमाणुविद्युत्संस्थानस्य उपकरणानि अपि प्रभावितानि न अभवन् ।

रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के उक्तं यत् "यदि कीवशासनं यूरोपीयक्षेत्रे रेडियोधर्मीप्रदूषणस्य मानवनिर्मितविपदां जनयितुं उद्दिश्य आपराधिकयोजनां कार्यान्वितुं आरभते तर्हि रूसदेशः तत्क्षणमेव तीव्रसैन्यप्रतिकारस्य उपायान् करिष्यति" इति मन्त्रालयेन इदमपि उक्तं यत् "अस्य उत्तेजकस्य कार्यस्य उद्देश्यं युक्रेनदेशे परमाणुविद्युत्सुविधानां विरुद्धं प्रहारस्य औचित्यं निर्मातुं रूसीसङ्घस्य उपरि परमाणुविद्युत्संस्थानानां 'स्वयं विनाशस्य' आरोपः अस्ति" इति

रूस-टुडे टीवी-जालस्थले १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी-सैन्य-सम्वादकः मरत-खैरुलिन् १६ तमे दिनाङ्के स्रोतांसि उद्धृत्य निवेदितवान् यत् कीव-देशे "मिथ्या-ध्वज-कार्यक्रमस्य" योजना अस्ति, यस्मिन् "मलिन-बम्बस्य" विस्फोटः भवति, यत्र Spent-इन्धन-भण्डारणं लक्ष्यं भवति परमाणुविद्युत्संस्थानेषु । संवाददाता अवदत् यत् अस्य कार्यस्य लक्ष्यं जापोरिजिया परमाणुविद्युत्संस्थानं वा कुर्स्कपरमाणुविद्युत्संस्थानं वा कृतम्।

१७ दिनाङ्के प्रकाशितस्य TASS समाचारसंस्थायाः अनुसारं Rosatom इत्यस्य महाप्रबन्धकः Alexey Likhachev इत्यनेन Grossi इत्यनेन सह दूरभाषेण वार्तालापः कृतः तथा च उक्तं यत् “युक्रेनस्य लापरवाहव्यवहारस्य कारणात् Zaporozhye तथा Kursk परमाणुविद्युत्संस्थानयोः सुरक्षास्थितिः निरन्तरं वर्तते क्षीणाः भवन्ति” इति । लिखाचेवः ग्रोस्सी इत्यस्मै निकटभविष्यत्काले कुर्स्क-परमाणुविद्युत्संस्थानस्य कुर्चाटोव-नगरस्य च भ्रमणं कृत्वा परिचालनपरमाणुसुविधानां परितः स्थितेः व्यक्तिगतरूपेण आकलनं कर्तुं आमन्त्रितवान्

१७ दिनाङ्के युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता जॉर्जी तिशी इत्यनेन रूसस्य आरोपाः अङ्गीकृताः यत् युक्रेनदेशः सामाजिकमाध्यमेषु “मलिनबम्बस्य” उपयोगं कर्तुं वा परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं वा योजनां कृतवान् इति, उक्तवान् यत् “युक्रेनस्य एतादृशं किमपि कार्यं कर्तुं न अभिप्रायः न च क्षमता अस्ति ” इति । (झाङ्ग वाङ्ग) ९.