2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्तदिनाङ्के जिमु न्यूजस्य प्रतिवेदनानुसारं अद्यैव सामाजिकमञ्चे एकस्मिन् खातेन वार्ता प्रकाशिता यत् हरितलेबलयुक्तः टेस्ला साइबर्ट्ट्रक् तियानजिन्-नगरस्य मार्गेषु प्रकटितः, येन उष्णचर्चा उत्पन्ना केचन जनाः इदं सुन्दरं इति वदन्ति, केचन कुरूपं मन्यन्ते, केचन च डिजाइनम् अतीव उन्नतं मन्यन्ते ।
केचन नेटिजनाः अवदन् यत् समानान्तर-आयात-मार्गेण एतत् कारं क्रीतं स्यात्। अगस्तमासस्य १७ दिनाङ्के संवाददातारः टेस्ला चीनं उपभोक्तृरूपेण समानान्तर आयातव्यापारं कुर्वतीनां कम्पनीनां च परामर्शं कृत्वा अस्य विषयस्य विषये ज्ञातुं शक्नुवन्ति स्म ।
चित्र स्रोतः जिमु न्यूज
सार्वजनिकसूचनाः दर्शयन्ति यत् टेस्ला साइबर्ट्ट्रक् इत्यस्य चीनीयनाम टेस्ला साइबर्ट्ट्रक् इति, यत् टेस्ला पिकअप ट्रक् इति अपि ज्ञायते । समाचारानुसारम् अस्मिन् वर्षे जनवरीमासे एषा मॉडल् शङ्घाई, क्षियान्, हाङ्गझौ इत्यादिषु नगरेषु भ्रमणं आरब्धवती ।
सम्पूर्णं साइबर्ट्ट्रक् स्टेनलेस स्टील इत्यनेन निर्मितम् इति कथ्यते ।शरीरं विशाले क्षेत्रे ऋजुरेखाविमानादितत्त्वानां उपयोगं करोति,अस्य वाहनस्य भारः ३ टनतः अधिकं भवति तथा च चार्जिंगवेगं वर्धयितुं ८००V उच्च-वोल्टेज-आर्किटेक्चरस्य उपयोगः भवति१५ निमेषेषु २३५ किलोमीटर्पर्यन्तं चार्जं कर्तुं शक्यते ।२०१९ तमस्य वर्षस्य नवम्बरमासे आधिकारिकपदार्पणात् आरभ्य टेस्ला-साइबर्ट्ट्रक्-इत्येतत् विश्वस्य सर्वेभ्यः ध्यानं आकर्षितवान्, तदनन्तरचतुर्वर्षेषु पुनः पुनः कठिनजन्मः केवलं विपण्यस्य भूखं वर्धितवान्
घरेलुपिकअप-ट्रक-माडलाः अमेरिकी-बाजारात् विपण्य-स्थापनस्य, उपयोग-परिदृश्यानां, नीतीनां, नियमानाञ्च दृष्ट्या सर्वथा भिन्नाः सन्ति । चीनदेशे साइबर्ट्ट्रक् इत्यस्य कृते विधिपूर्वकं मार्गे स्थापनं कठिनं भविष्यति इति मस्कः उक्तवान्। अस्मिन् वर्षे जूनमासे मस्कः टेस्ला-भागधारकसभायां अवदत् यत् टेस्ला-संस्थायाः निर्यातस्य पूर्वं चीनीय-यूरोपीयसङ्घस्य मानकानि पूरयति इति साइबर्ट्-ट्रक्-“विशेष-संस्करणम्”-प्रतिरूपं निर्मातव्यम्
अगस्तमासस्य १७ दिनाङ्के तियानजिन्-नगरस्य टेस्ला-भण्डारस्य एकः कर्मचारी अवदत् यत् भण्डारः अस्थायीरूपेण एतत् कारं विक्रेतुं असमर्थः अस्ति । ऑनलाइन-अफवाः अनुसारं तियानजिन्-नगरस्य मार्गेषु दृश्यमानं टेस्ला-साइबरक्रॉस्-कण्ट्री-स्टेशन-वैगनं समानान्तर-आयात-मार्गेण देशे प्रविष्टं स्यात्"एतत् कारं आधिकारिकतया टेस्लाद्वारा न विक्रीयते। समानान्तर-आयातद्वारा एतत् कारं क्रेतुं महत्तरं भवति, मूल्यं च २५ लक्षं युआन्-अधिकं भवति।"
तियानजिन्-नगरस्य अन्यस्मिन् टेस्ला-भण्डारस्य एकः कर्मचारी अपि अवदत् यत् भण्डारः अस्थायीरूपेण एतत् कारं आरक्षितुं असमर्थः अस्ति ।"अन्तर्जालमाध्यमेन उक्तं यत् तियानजिन्-नगरस्य वीथिषु यत् कारं दृश्यते स्म तत् समानान्तर-आयात-मार्गेण विदेशात् क्रीतवान्, तस्य मूल्यं च २५ लक्षं युआन्-अधिकं व्ययः अभवत्
वायव्य चीनदेशस्य टेस्ला-वितरणकेन्द्रस्य एकः कर्मचारी अवदत् यत्,अस्माभिः अद्यापि कम्पनीतः किमपि सूचना न प्राप्ता यत् एतत् कारं चीनदेशे मार्गे वितरितुं शक्यते।एतत् कारं पूर्वं चीनदेशे भ्रमणं कृतवान् अस्ति, भ्रमणकाले केचन छायाचित्राणि अन्तर्जालद्वारा गृहीताः स्यात् ।
सम्बन्धितमाडल (आधिकारिकजालस्थलस्य स्क्रीनशॉट्)
टेस्ला चीनस्य ग्राहकसेवाप्रतिनिधिना पुष्टिः कृता यत् टेस्ला चीनदेशः आधिकारिकतया देशे एतत् कारं तावत्पर्यन्तं न विक्रयति तथा च तस्य वितरणयोजना नास्ति। केचन उपभोक्तारः समानान्तर-आयातस्य माध्यमेन एतत् कारं क्रियन्ते यदि एतत् पञ्जीकरणं कृत्वा मार्गे स्थापयितुं शक्यते तर्हि एतत् सम्बन्धितविभागानाम् नियमानुसारं भवितुमर्हति। कम्पनी अद्यापि अस्य विषये प्रासंगिकसूचना न प्राप्तवती, तथा च एतत् कारं तियानजिन्-नगरस्य वीथिषु प्रकटितम् इति सूचनां सत्यापयितुं असुविधाजनकम् अस्ति अस्य कारस्य नवीनतमप्रगतेः कृते सूचनायै आधिकारिकजालस्थले ध्यानं दातुं शक्नुवन्ति।
टेस्ला चीनस्य अन्यः ग्राहकसेवाप्रतिनिधिः अपि अवदत् यत् टेस्ला चीनदेशः आधिकारिकतया देशे एतत् कारं तावत्पर्यन्तं न विक्रयति, सम्प्रति च कोऽपि वितरणयोजना नास्ति यत् एतत् केवलं उपभोक्तृणां कृते प्रदर्शनार्थम् एव अस्ति।
१७ दिनाङ्के संवाददाता तियानजिन्-नगरस्य उपभोक्तृरूपेण समानान्तर-आयात-व्यापारे संलग्नानाम् अनेकानां कम्पनीनां परामर्शं अपि कृतवान् । एकस्याः कम्पनीयाः एकः कर्मचारी अवदत् यत् सः अद्यैव एतत् कारं तियानजिन् बन्दरगाहं आगच्छन्तं दृष्टवान् "अहं यदा एतत् वाहनं विमोचयन् आसीत् तदा अहं तत् दृष्टवान्, परन्तु मम चित्राणि ग्रहीतुं अनुमतिः नासीत् तथापि एतत् क्रेतुं महत्तरम् अस्ति car at Tianjin Port through a parallel import company इदं कारस्य हाङ्गकाङ्ग-नगरम् आगमनानन्तरं प्रथमं परीक्षणं करणीयम् अस्ति तथा च मूल्यं अद्यापि न प्रकाशितम्। तियानजिन्-नगरस्य वीथिषु एतत् कारं दृश्यते इति ऑनलाइन-अफवाः विषये सः कर्मचारी अवदत् यत् सः निश्चितः नास्ति यत् "वाहनपरीक्षायाः समये एतस्य छायाचित्रं गृहीतं स्यात्" इति ।
सम्प्रति तियानजिन् यातायातप्रबन्धनम्, तियानजिन् बन्दरगाहः इत्यादयः विभागाः अस्मिन् विषये प्रासंगिकसूचनाः न प्रकटितवन्तः।
टेस्ला इत्यनेन पूर्वं प्रतिवर्षं द्विलक्षं साइबर्ट्ट्रक्-वाहनानां उत्पादनस्य योजना कृता आसीत्, परन्तु गतवर्षस्य अक्टोबर्-मासे मस्क् इत्यनेन उक्तं यत् आदेशाः १० लक्षं यावत् अभवन् । परन्तु साइबर्ट्ट्रक् इत्यस्य उच्चमूल्यकसंस्करणस्य क्रूजिंग्-परिधिः मूलतः पूर्वानुमानात् न्यूना अस्ति, अनेके ग्राहकाः सस्तां संस्करणं प्राधान्येन पश्यन्ति ।
अगस्तमासस्य १३ दिनाङ्के सीसीटीवी फाइनेन्स इत्यनेन ज्ञापितं यत् विदेशीयमाध्यमानां समाचारानुसारं टेस्ला इत्यस्य जालपुटे दर्शितं यत् टेस्ला इत्यनेन ६१,००० अमेरिकीडॉलर् मूल्यस्य विद्युत्पिकअप ट्रकस्य साइबर्ट्ट्रक् इत्यस्य सस्तीतमस्य संस्करणस्य आदेशं स्वीकृत्य स्थगितम्, यदा तु १,००,००० अमेरिकीडॉलर् मूल्यस्य संस्करणं द साइबर्ट्रुक् इत्यस्य आदेशं दातुं शक्यते सद्यः, अस्मिन् मासे एव प्रसवः भवति। सिक्योरिटीज टाइम्स् इति पत्रिकायाः अनुसारं उद्योगविश्लेषकाः सूचितवन्तः यत् एतत् समायोजनं सूचयितुं शक्नोति यत् साइबर्ट्ट्रकस्य माङ्गलिका अपेक्षितापेक्षया न्यूना अस्ति।
ज्ञातव्यं यत् टेस्ला साइबर्ट्रुक् पूर्वं बहुसंख्येन पुनः आह्वानस्य सम्मुखीभवति स्म । अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्के अगस्तमासस्य १३ दिनाङ्के सिक्योरिटीज टाइम्स्-पत्रिकायाः प्रतिवेदनानुसारं अमेरिकी-राष्ट्रीयराजमार्ग-यातायात-सुरक्षा-प्रशासनेन (NHTSA) पुनः आह्वान-घोषणा प्रकटिता यत् टेस्ला-इत्यनेन केचन २०२४-साइबर्ट्-वाहनानि पुनः आह्वयति, कुलम् ११,६८८ वाहनानि सन्ति
स्मरणस्य कारणं अस्ति यत् - १.अत्यधिकं धारा अग्रे विण्डशील्ड् वाइपर मोटर नियन्त्रकस्य विकारं जनयितुं शक्नोति वाइपरस्य विफलता दृश्यतां न्यूनीकर्तुं शक्नोति, तस्मात् दुर्घटनायाः जोखिमः वर्धते । टेस्ला इत्यस्य विक्रयोत्तरसेवाविभागः वाइपरमोटरं निःशुल्कं प्रतिस्थापयिष्यति।
तदतिरिक्तं टेस्ला ११,३८३ २०२४ साइबर्ट्ट्रक्-वाहनानि अपि पुनः आह्वयिष्यति यतोहि ट्रङ्क् ढक्कनस्य पाल-आकारस्य ट्रिमः अनुचितरूपेण संलग्नः भवितुम् अर्हति, पतितुं च शक्नोति टेस्ला सेवा आवश्यकतायां आसंजनप्रवर्तकानाम्, दबाव-संवेदनशील-टेपस्य च उपयोगं करिष्यति, अथवा गम्यमानं ट्रिम-पैनलं निःशुल्कं प्रतिस्थापयिष्यति ।
विश्लेषकस्य ट्रॉय टेस्लाइक् इत्यस्य मते जूनमासस्य २६ दिनाङ्के विशालरूपेण पुनः आह्वानं कृत्वा निर्मितानाम् टेस्ला साइबर्ट्ट्रक् मॉडल् इत्यस्य ७०% अधिकं भागं कवरं कृतवान् । टेस्ला इत्यनेन स्वस्य त्रैमासिकवितरण-उत्पादन-प्रतिवेदने उपभोक्तृभ्यः कति साइबर्ट्-ट्रक्-वाहनानि वितरितानि इति न प्रकाशितम् । राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनेन उक्तं यत् टेस्ला इत्यनेन २०२४ तमस्य वर्षस्य साइबर्ट्ट्रक् इत्यस्य कृते चत्वारि पुनः आह्वानपत्राणि जारीकृतानि।
विगतवर्षद्वये विद्युत्प्रवृत्तिप्रवृत्तिः पिकअप-वाहनानां क्षेत्रं व्याप्तवती, प्रमुखाः निर्मातारः च विद्युत्-पिकअप-विपण्ये प्रविष्टाः परन्तु औद्योगिकदृष्ट्या उपभोगाभ्यासादिकारकाणां कारणात् पिकअप-वाहन-विपणनं चिरकालात् तुल्यकालिकरूपेण "आलाप-विपणनम्" इति गण्यते
केचन विश्लेषकाः सूचितवन्तः यत् भविष्ये चार्जिंग-अन्तर्निर्मितस्य निरन्तर-सुधारेन, प्रौद्योगिकी-नवीनीकरणे निरन्तरं सफलताभिः, नूतन-ऊर्जा-पिकअप-ट्रक-संस्कृतेः क्रमेण लोकप्रियतायाः च कारणेन, पिकअप-उपयोक्तृणां नूतन-ऊर्जा-माडल-स्वीकारः अधिकं वर्धते इति अपेक्षा अस्ति
सम्पादन|चेंग पेंग दु बो
प्रूफरीडिंग|झाओ किङ्ग्
कवर इमेज स्रोत: स्क्रीनशॉट जिमु न्यूज
दैनिक आर्थिकवार्तानां संकलनं जिमु न्यूज (रिपोर्टरः: शेन् वाई), सिक्योरिटीज टाइम्स्, चाइना बिजनेस न्यूज, फाइनेन्शियल एसोसिएटेड् प्रेस इत्यादिभ्यः भवति