समाचारं

ब्रिटिश-माध्यमाः : पाश्चात्य-फास्ट्-फूड् चीनीय-विपण्यस्य अनुकूलतायै प्रयतन्ते

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारः प्राप्तः अगस्तमासस्य ७ दिनाङ्के ब्रिटिश-"टाइम्स्"-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं केएफसी-इत्यत्र उष्णशुष्क-नूडल्स् अथवा पिज्जा-हट्-वाह-भण्डारे कोरिया-देशस्य तले कुक्कुटं क्रेतुं शक्यते ।

चीनदेशे अन्तर्राष्ट्रीयफास्ट्फूड्-भोजनागारस्य भण्डाराः पश्चिमे स्थितेभ्यः तेषां भण्डारेभ्यः सर्वदा भिन्नाः एव आसन्, तस्य लाभः अपि महती अस्ति ।

परन्तु अधुना, तेषां पारम्परिकं बर्गरं, कुक्कुटं च, अधिकानि स्थानीयव्यञ्जनानि च मूल्ययुद्धे ताडितानि सन्ति यतः ते आर्थिकमन्दतायाः समये जनान् बहिः खादितुम् प्रयतन्ते।

केएफसी इत्यनेन ९.९ युआन् मूल्यस्य चिकन सैण्डविच सेट् प्रारब्धम् अस्ति ।

एतत् चीनदेशे एकस्याः नूतनायाः घटनायाः अनुकूलतायै अस्ति - १० युआन् इत्यस्मात् न्यूनमूल्येन "उच्छिष्टानि अन्धपेटिकाः" (यत् भोजनं व्यापारिणः दिवसे बन्दं वा बन्दं वा भवितुं पूर्वं न विक्रीतम् अस्ति, तत् उपभोक्तृभ्यः "अन्धपेटिकाः" इति रूपेण विक्रीयते " ——अस्य जालपुटस्य टिप्पण्याः उद्भवः) ।

एषा स्पर्धा चीनदेशस्य नूतनपीढीयाः युवानां नगरमध्यमवर्गस्य आदतीनां परिवर्तनं कर्तुं आरब्धा अस्ति । ते प्रथमा पीढीयाः युवानः सन्ति ये पाश्चात्यप्रतिरूपे वर्धन्ते यत् ते कॉफी-दुकानेषु कार्यं कुर्वन्ति, मित्रैः सह नियमितरूपेण बहिः भोजनं कुर्वन्ति च ।

प्रतिवेदने उक्तं यत् यद्यपि अन्येषां पाश्चात्यकम्पनीनां पूर्वं चीनीयविपण्ये प्रवेशः कष्टः आसीत् तथापि देशस्य सुधारस्य उद्घाटनस्य च अनन्तरं शीघ्रमेव द्रुतभोजनशृङ्खलाः चीनविपण्ये प्रविष्टाः।

एकः समयः आसीत् यदा पाश्चात्य-फास्ट्-फूड्-शृङ्खलाः विदेशीयाः, उच्चस्तरीयाः विकल्पाः इति दृश्यन्ते स्म । मध्यमवर्गीयानां जनानां तिथयः मैक्डोनाल्ड्स् इत्यत्र, पिज्जा हट् इत्यत्र जन्मदिनस्य पार्टीः च भवन्ति । तदनन्तरं गुणवत्तापूर्णाः भोजनविकल्पाः तीव्रगत्या प्रसारिताः, द्रुतभोजनशृङ्खलाः अन्यत्र इव युवानां समागमस्थानं वा कार्यात् अवरोहणानन्तरं भोजनविकल्पः वा अभवन्

शीघ्रमेव सम्पूर्णे चीनदेशे द्रुतभोजनशृङ्खलाः प्रसृताः । केएफसी-सङ्घस्य एव १०,००० तः अधिकाः भण्डाराः सन्ति, ये यूके-देशस्य भण्डारस्य १० गुणाः, अमेरिका-देशस्य द्विगुणाः अपि सन्ति ।

मैक्डोनाल्ड्स् बहुधा स्वस्य मूल-उत्पादानाम् उपरि अटत् । परन्तु अन्येषु ब्राण्ड्-संस्थासु महत् समायोजनं कृतम् अस्ति । अधिकं प्रसिद्धं व्यञ्जनं Pizza Hut’s snake pizza इति ।

केएफसी ब्राण्ड् इत्यस्य स्वामित्वं धारयति इति अमेरिकनकम्पनी यम ब्राण्ड्स् इत्ययं प्रवृत्तिम् अनुसृत्य सस्ते केएफसी "केनी कॉफी" तथा पिज्जा हट् वाह भण्डारं उद्घाटितवती ।

प्रतिवेदनानुसारं अद्यैव प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं युम चीनस्य शेयरमूल्यं वस्तुतः लाभस्य वर्धनेन वर्धमानं वर्तते।

कम्पनीयाः कार्यकारी याङ्ग जियावेइ इत्यनेन उक्तं यत्, "वर्तमानस्य नवीनसामान्यस्य अन्तर्गतं उपभोक्तारः खलु उपभोगे अधिकं तर्कसंगताः अभवन् (जू यान्होङ्ग् इत्यनेन संकलितम्) ।


जूनमासस्य ६ दिनाङ्के शाङ्घाईनगरस्य केएफसी-भोजनागारस्य भोजनं कृतवन्तः । (एएफपी) ९.