समाचारं

रोजगारस्य अवधारणा न परिवर्तते, “विदेशेषु त्वरिता शैक्षणिकयोग्यता” अपि परिवर्तते एव

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□गुओ युआनपेंग

"अमेरिकातः स्नातकोत्तरपदवीप्रमाणपत्रं प्राप्तुं अर्धमासः भवति, यत् कम्पनीभिः सर्वथा मान्यतां प्राप्तम् अस्ति।" of advertisements for overseas "accelerated academic qualifications" on the Internet, and some directly बहुविधछात्राणां विदेशेषु शैक्षणिकपदवीप्रमाणीकरणप्रमाणपत्राणि पोस्ट् कुर्वन्ति। केषाञ्चन शैक्षणिकयोग्यतासुधारसंस्थानां सल्लाहकाराः अवदन् यत् केचन जनाः विदेशे शैक्षणिकयोग्यतां क्रेतुं लक्षशः वा कोटियुआन्-रूप्यकाणि अपि व्ययितुं इच्छन्ति।

(Sinhuanet, अगस्त १८) २.

किमर्थं तुच्छं क्रैश डिग्री क्रेतुं धनं व्ययितव्यम् ? यदा शैक्षणिकयोग्यता "शीघ्रेण" प्राप्तुं शक्यते, अथवा केवलं कतिपयेषु मासेषु अपि, वयं पृच्छितुं न शक्नुमः यत् एतादृशी शैक्षणिकयोग्यता आत्मसुधारार्थं वा, अथवा केवलं "नकलीमुखम्"?

परन्तु प्रश्नः अस्ति यत् यदि तस्य किमपि प्रभावः नास्ति तर्हि केवलं "नकलीमुखं" क्रेतुं कोऽपि धनं व्यययिष्यति यत्र सुवर्णसामग्री नास्ति? सिन्हुआ डेली टेलिग्राफ् इत्यस्य सर्वेक्षणेन ज्ञायते यत् शीघ्रं विदेशेषु योग्यताः खलु कार्ये आगन्तुं शक्नुवन्ति। शैक्षणिकयोग्यता न केवलं भर्तीपदे कठिनदहलीजरूपेण कार्यं करोति, अपितु अन्तर्जालकम्पनी इत्यादिषु बृहत्कम्पनीषु परिच्छेदस्य महत्त्वपूर्णसन्दर्भसूचकेषु अन्यतमरूपेण अपि कार्यं करोति उच्चशिक्षा कार्यरतजनानाम् वेतनवृद्धिः, पदोन्नतिः, निपटानबिन्दुः इत्यादीनि सुविधानि प्राप्तुं साहाय्यं कर्तुं शक्नोति एते लाभाः जनानां शैक्षणिकयोग्यतासुधारार्थं माङ्गं उत्तेजिष्यन्ति। अनेकाः निजीविदेशीयाः कम्पनयः "केवलं भवतः डिप्लोमा पश्यन्ति डॉक्टरेट्-अध्ययनार्थं ।

विदेशेषु त्वरिता शैक्षणिकयोग्यता न केवलं छात्राणां कृते यथार्थतया बहुमूल्यं ज्ञानं क्षमतां च प्रदातुं असफलं भवति, अपितु केषाञ्चन जनानां मार्गभ्रष्टतां अपि जनयितुं शक्नोति। केषुचित् उद्योगेषु कम्पनीषु च उच्चशिक्षा पदोन्नतिस्य सोपानशिला इव दृश्यते, यदा तु वास्तविककार्यक्षमता अनुभवश्च उपेक्षितः भवति । एषा विकृता अवधारणा निःसंदेहं "त्वरितपदवी"-विपण्यस्य समृद्धौ योगदानं दत्तवती अस्ति । अस्मात् न कठिनं द्रष्टुं यत् यद्यपि शीघ्रं विदेशे उपाधिः ज्ञानस्य कौशलस्य च दृष्ट्या मूल्यवान् नास्ति तथापि खलु केषाञ्चन जनानां कृते "वास्तविकं लाभं" आनेतुं शक्नोति ते "नकलीमुखं" क्रेतुं धनं न व्यययन्ति, परन्तु "वास्तविकलाभान्" प्राप्नुवन्ति अन्तिमविश्लेषणे ते किमपि क्रेतुं धनं न व्यययन्ति, अपितु "उपयोगी" यदि रोजगारस्य अवधारणा न परिवर्तते, तथा च कम्पनयः समाजश्च अद्यापि केवलं शैक्षणिकयोग्यतायाः मूल्यं ददाति परन्तु व्यावहारिकक्षमतायाः मूल्यं न ददाति, तर्हि "विदेशेषु त्वरितशैक्षणिकयोग्यतायाः" विपण्यम् अद्यापि विद्यते

अस्माभिः एतादृशी मूल्याङ्कनव्यवस्थायाः वकालतम् कर्तव्यं या व्यावहारिकक्षमतायां व्यापकगुणवत्तायां च अधिकं ध्यानं ददाति, येन ये यथार्थतया प्रतिभाशालिनः समर्थाः च सन्ति ते स्वस्य योग्यं मान्यतां अवसरान् च प्राप्तुं शक्नुवन्ति। अस्माकं यत् आवश्यकं तत् अधिकं "शीघ्रसफलता" न अपितु अधिकं "गहनं संवर्धनम्" इति। केवलं शिक्षण-अभ्यासयोः यथार्थतया एकाग्रतां कृत्वा एव अस्मिन् अत्यन्तं स्पर्धा-युक्ते जगति वयं अजेयाः एव तिष्ठितुं शक्नुमः | विदेशेषु त्वरितशैक्षणिकयोग्यतायाः उपयोगं अवरुद्ध्य एतानि व्यर्थानि त्वरितशैक्षणिकयोग्यतानि अपव्ययपत्रे परिणमयन्तु एतानि निरर्थकत्वरितशैक्षणिकयोग्यतानि क्रेतुं कोऽपि धनं व्यययिष्यति? अन्तिमविश्लेषणे यत् वस्तुतः त्वरितशैक्षणिकयोग्यतां समाप्तुं शक्नोति तत् रोजगारस्य अवधारणा, या शैक्षणिकयोग्यतायाः उपरि न निर्भरं भवति अपितु नायकाः शैक्षणिकयोग्यतायाः उपरि न निर्भराः भवन्ति।