2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेई जुन् : यदि सर्वे कारकम्पन्योः प्रमुखाः कारं प्रेम्णा अवगच्छन्ति च तर्हि चीनस्य वाहन-उद्योगः निश्चितरूपेण उत्तमः उत्तमः च भविष्यति।
अगस्तमासस्य १७ दिनाङ्के १८:०० वादने Xiaomi इत्यनेन प्रथमवारं स्वस्य ग्रीष्मकालीनपरीक्षणस्य आधारः प्रकाशितः । लेई जुन् तथा शाओमी समूहस्य अध्यक्षः लु वेइबिङ्ग् इत्यनेन तुर्पन्-नगरे शाओमी इत्यस्य ग्रीष्मकालीनपरीक्षणस्य आधारे अस्मिन् वर्षे ग्रीष्मकालीनपरीक्षणस्य परिणामानां निरीक्षणं कृत्वा लाइव् प्रसारणद्वारा विपण्यं प्रति घोषितम्।
अस्मिन् लाइव प्रसारणे केचन नवीनतमाः आँकडा: प्रकाशिताः उदाहरणार्थं, Xiaomi इत्यस्य वर्तमानपरीक्षणमाइलेजः 70 लक्षं किलोमीटर् अतिक्रान्तवान् अस्ति तथा च Xiaomi इत्यस्य सम्पूर्णे वरिष्ठप्रबन्धनदले केवलं द्वयोः जनानां प्रतियोगितायाः अनुज्ञापत्रं नास्ति . तत्र केचन नूतनाः रणनीतिकयोजनाः अपि आधिकारिकतया विपण्यं प्रति घोषिताः सन्ति। यथा, Xiaomi Motors इति कम्पनी यूरोपीयविपण्ये प्रवेशार्थं अध्ययनं कुर्वन् अस्ति ।
परन्तु प्रेससमयपर्यन्तं ली जुन् इत्यनेन "साइवप्रसारणस्य समये शाओमी कदा एसयूवी-प्रक्षेपणं करिष्यति" इत्यादीनां हॉट्-बटन-प्रश्नानां प्रतिक्रिया न दत्ता आसीत् ।
काले काले लाइव प्रसारणस्य समये केचन दोषाः दृश्यन्ते स्म, यत्र निःशब्दाः शब्दाः, जामिंग्, तप्तगोधूमः च क्रमेण दृश्यन्ते स्म । लेइ जुन् इत्यस्य लाइव प्रसारणे प्रथमवारं एतत् दृश्यते । तेषु मूकध्वनिः कतिपयानि निमेषाणि यावत् आसीत्, गुञ्जमानं इलेक्ट्रॉनिकसङ्गीतं २० निमेषाधिकं यावत् स्थापितं, "लेईमहोदयः, गोधूमः विस्फोटितवान्" इति "सर्वः उक्तवान्" इति गुणकः तत्क्षणमेव १,००० अतिक्रान्तवान्
अनेककारकैः प्रभाविताः सन्तः अन्तर्जालदर्शकानां संख्या एकलक्षतः ५०,००० यावत् न्यूनीभूता । लेइ जुन् इत्यस्य सर्वेषु लाइव् प्रसारणेषु एतत् न्यूनस्तरस्य अस्ति । केचन टिप्पण्याः अवदन् यत्, "अस्य लाइव प्रसारणस्य वर्णनं कठिनम् अस्ति। लेईमहोदय, भवान् ठीकः अस्ति वा?"
२०२२ तमस्य वर्षस्य डिसेम्बरमासे लेइ जुन् वाहनस्य शीतकालीनपरीक्षणे भागं ग्रहीतुं हेइहे-नगरं गतः । अद्य रात्रौ लाइव प्रसारणस्य विषयः Xiaomi Summer Test Base इति अस्ति।
लेइ जुन् इत्यनेन सजीवप्रसारणे उक्तं यत् शाओमी इत्यस्य तुर्पन् आधारः समुद्रतलात् -१२० मीटर् ऊर्ध्वम् अस्ति इति सः अपि विनोदं कृतवान् यत् "भवन्तः अत्र आगत्य स्वजीवनस्य तलभागे भविष्यन्ति, यदा च भवन्तः स्वजीवनस्य शिखरस्थाने भविष्यन्ति" इति बहिः गच्छतु।"
ग्रीष्मकालीनपरीक्षणार्थं तुर्पान् किमर्थं चिनोति ? लेई जुन् प्रतिवदति स्म यत् - तुर्पान्-नगरे सायं ६ वादने भूपृष्ठस्य तापमानं ७० डिग्री सेल्सियस आसीत् । उच्चतापमानस्य अत्यन्तं परिस्थितौ अपि कारानाम् दुर्घटना भवितुम् अर्हति, अतः उच्चतापमानं, उच्चार्द्रता, उच्चोच्चता च भवति तत्र ग्रीष्मकाले चरमपरीक्षाः अवश्यं करणीयाः
"तुर्पान्-नगरे सूर्यरक्षणस्य परीक्षणस्य अतिरिक्तं शाओमी-कारानाम् हैनान्-नगरे आर्द्रतायाः ताप-परीक्षणस्य च आवश्यकता वर्तते । हेइहे-नगरे शीतकालीनपरीक्षणं भविष्यति, भविष्ये च रूसदेशे शीतकालीनपरीक्षणं न निराकृतम्" इति लेई जुन् अवदत्
Xiaomi Auto परीक्षणस्य महत् महत्त्वं ददाति। लेई जुन् इत्यनेन लाइव् प्रसारणे प्रकाशितं यत् आधिकारिकतया प्रक्षेपणात् पूर्वं ७०,००० Xiaomi SU7 ऑप्टिकल् चार्जिंग् ढेरस्य परीक्षणं कृतम् आसीत् । वर्तमान परीक्षणमाइलेजः ७० लक्षकिलोमीटर् अधिकं यावत् प्राप्तवान् अस्ति तथा च १०० डिग्री अधिकं तापमानान्तरं व्याप्तम् अस्ति ।
यद्यपि Xiaomi SU 7 इत्यस्य प्रक्षेपणं कृतम् अस्ति तथापि अद्यापि मार्गे बहवः परीक्षणाः सन्ति । "केवलं निरन्तरपरीक्षणद्वारा एव उत्पादाः उत्तमाः भविष्यन्ति" इति लेई जुन् अवदत् ।
ग्रीष्मकालीनपरीक्षायाः मापनं सम्यक् किं भवति ? तत्र केचन विवरणाः सन्ति, यथा शाओमी-कारस्य शीतलकस्य उच्चतापमानस्य शीतलं भवितुं कियत्कालं भवति ।
कारनिर्मातृभिः सामान्यपरीक्षणस्य अतिरिक्तं Xiaomi इत्यनेन स्वस्य केचन अद्वितीयाः पद्धतयः अपि अग्रणीः सन्ति । यथा, सर्वे कार्यकारिणः व्यक्तिगतरूपेण परीक्षणे भागं गृह्णन्ति, "कारणस्य भागः अनुभवाय एव, अपरः अर्धः च शाओमी-कर्मचारिणः पश्यन्तु यत् कार्यकारीणां परीक्षणं कियत् महत्त्वं ददति, तथा च एतत् अभियंतानां कृते प्रोत्साहनम् अपि अस्ति उक्तवान् यत् यदि देशस्य नेतृत्वं कर्तुं शक्नोति तर्हि कारकम्पनीशिक्षकाः परीक्षणं कुर्वन्ति, भ्रमणं शिक्षन्ति, दौडस्य छायाचित्रं च गृह्णन्ति इति एतत् उत्तमं वस्तु अस्ति तथा च चीनीयवाहन-उद्योगं उत्तमं करिष्यति।
किञ्चित्कालपूर्वं लेइ जुन् इत्यस्य वार्षिकभाषणे ली जुन् इत्यनेन Xiaomi SU7 इत्यस्मिन् वाहने भ्रमन्तस्य एकः भिडियो प्रकाशितः, यः रात्रौ सर्वाधिकं बहिः-पेटी-सामग्री अभवत् "अर्बपतिः मां स्मितं कृतवान्, रेसिंग् चालकस्य अनुज्ञापत्रं प्राप्तुं च परिश्रमं कृतवान्।"
अद्य रात्रौ लाइव प्रसारणे लेई जुन् इत्यनेन प्रकटितं यत् सम्प्रति Xiaomi इत्यत्र १०० तः अधिकाः जनाः "दौड-अनुज्ञापत्रं" प्राप्तवन्तः, तथा च कम्पनीयाः अन्तः बहवः सूत्र-दौड-चालकाः सन्ति "शाओमी इत्यस्य सम्पूर्णे वरिष्ठप्रबन्धनदले केवलं द्वौ जनाः अद्यापि स्वप्रतियोगितायाः छायाचित्रं न प्राप्तवन्तौ। तेषु एकः अद्यतनः लाइवप्रसारणातिथिः शाओमीसमूहस्य उपाध्यक्षः चीनदेशस्य अध्यक्षः च वाङ्ग जिओयन् अस्ति।
लेइ जुन्, लु वेबिङ्ग् च यूरोपदेशस्य व्यापारिकयात्रायाः प्रत्यागमनानन्तरं एतत् लाइव् प्रसारणं आरब्धवन्तौ ।
अनेकेषां वरिष्ठकार्यकारीणां यात्रासूचनाः गोपनीयाः भवन्ति, परन्तु लेई जुन् न केवलं तान् गोपनीयं करोति अपितु स्वस्य प्रायः सर्वाणि यात्रासूचनानि सार्वजनिकानि अपि करोति । लेइ जुन् अवदत् यत्, "प्रत्येकस्य उपयोक्तुः निर्णयः भवति, आशासे सर्वे अधिकं द्रष्टुं अधिकं च अवगन्तुं शक्नुवन्ति।"
अस्मिन् यूरोपयात्रायाः कालखण्डे लेई जुन्, लु वेबिङ्ग् इत्यादयः शताब्दपूर्वं वाहनसंस्कृतेः अनुभवं कर्तुं, अग्रे सहकार्यस्य सम्भावनायाः अन्वेषणार्थं च बीएमडब्ल्यू, फेरारी, लेम्बोर्गिनी, लीका इत्यादीनां भ्रमणं कृतवन्तः
लु वेबिङ्ग् इत्यनेन लाइव् प्रसारणे उक्तं यत् नूतन ऊर्जारूपान्तरणप्रक्रियायां यूरोपदेशः चीनदेशात् बहु मन्दतरः अस्ति। शाओमी वाहनविपण्यस्य विस्मयेन भवितुमर्हति। इदानीं Xiaomi मोबाईलफोनाः यूरोपे प्रसिद्धाः सुप्रसिद्धाः च सन्ति, वयं च अध्ययनं कुर्मः यत् Xiaomi काराः कदा यूरोपे प्रविशन्ति इति।
लु वेइबिङ्ग् इत्यनेन प्रकटितं यत्, "अहं विचारयामि यत् वयं लघुकाराः यूरोपदेशं आनेतुं शक्नुमः वा येन सर्वे तानि अनुभवितुं शक्नुवन्ति। सम्प्रति यूरोपीयप्रयोक्तारः पूर्वमेव Xiaomi कारानाम् स्वरूपं कार्यक्षमतां च दृष्ट्वा अतीव प्रभाविताः सन्ति। भविष्ये वयं Xiaomi काराः निर्मास्यामः।" अधिकं बुद्धिमान् जनाः तान् अनुभवन्तु।" यूरोपे उत्तमः अनुभवः।”
अस्मिन् समये लेइ जुन् इत्यस्य यूरोपयात्रा अपि "ओलम्पिकविपणनम्" इति विपणेन गण्यते स्म । ओलम्पिकक्रीडायाः समये लेइ जुन् इत्यनेन प्रकाशितः प्रत्येकं भिडियो लक्षशः वा कोटिशो वा पसन्दं आकर्षितवान् । सः प्रत्यक्षतया प्रायः १०० युआन् मूल्यस्य सूर्यरक्षणवस्त्रमपि लोकप्रियं कृतवान्, तरबूजः, उष्णचटनी च इत्यादीनि उत्पादनानि च येषां मूल्यं ५ युआन् भवति तावत् यावत् तस्य भिडियोषु दृश्यन्ते तावत् बृहत् विक्रेतारः अपि सन्ति
लेइ जुन् कतिपयेषु सुपर-रिच्-जनानाम् एकः अस्ति यस्य मूल्यं १०० अरब-अधिकं विशालः प्रशंसकवर्गः अस्ति । अगस्तमासस्य १७ दिनाङ्के अस्य लाइव्-प्रसारणस्य यावत् लेइ जुन् इत्यस्य २८.८२ मिलियनं डौयिन्-प्रशंसकाः आसन् । अस्मिन् वर्षे अगस्तमासस्य ७ दिनाङ्के लेई जुन् इत्यनेन विण्डो डिस्प्ले फंक्शन् उद्घाटितम्, यत् उद्योगेन लाइव स्ट्रीमिंग् इत्यस्य आरम्भस्य चिह्नरूपेण गण्यते स्म ।
अधुना एव लेई जुन् इत्यस्य व्यक्तिगत-डौयिन्-प्रदर्शने २४९ युआन्-मूल्येन “Xiaomi Band 9 Series Smart Bracelet” इति चुपचापं प्रारब्धम्, उपयोक्तारः च Douyin-माध्यमेन प्रत्यक्षतया आदेशं दातुं शक्नुवन्ति उद्घोषयितुं बहु परिश्रमं कृत्वा क्षियाओ याङ्ग इत्यस्य विपरीतम्, ली जुन् स्वयं लाइव प्रसारणार्थं परिश्रमं न कृतवान् । तथापि, लेई जुन् इत्यस्य प्रदर्शनविण्डो शीघ्रमेव ० वस्तूनि यावत् न्यूनीकृता, मूलतः विक्रीताः उत्पादाः चुपचापं अफलाइनरूपेण स्थापिताः सन्ति यत् एतत् ली जुन् इत्यस्य जलस्य परीक्षणम् आसीत् वा इति नेटिजनानाम् मध्ये चर्चाः प्रेरिताः।
लाइव प्रसारणकक्षे केचन रोचकाः टिप्पण्याः अभवन् ।
यथा, "जी क्रिप्टन् कारस्य स्वामी लेई महोदयः भवतः क्षमायाचनां करोति अन्यस्य उदाहरणस्य कृते टिप्पणीक्षेत्रं निरन्तरं "जून, शाओमी कदा एसयूवी प्रक्षेपणं करिष्यति?" SUV". तथापि एतेषां प्रश्नानां कृते अधुना प्रेससमये लेइ जुन् प्रतिक्रियां न दत्तवान्।