समाचारं

किं अमेरिकी अर्थव्यवस्था वास्तवमेव पर्याप्तं “स्थिरं” यत् नूतनानां उच्चतमस्थानानां चुनौतीं दातुं शेयरबजारस्य समर्थनं कर्तुं शक्नोति? वालस्ट्रीट्-विश्लेषकाः संशयिताः सन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 18 अगस्त (सम्पादक शि झेंगचेंग)विगतदिनेषु अमेरिकादेशस्य बृहत्तमः विक्रेता इति नाम्नाWalmartवित्तीयप्रतिवेदनानि आधिकारिकखुदराविक्रयदत्तांशः च अपेक्षितापेक्षया अधिकं प्रबलौ आस्ताम्, "मन्दीव्यापारधुन्धं" व्याप्य अमेरिकी-शेयर-बाजारः तीव्ररूपेण वर्धितः तेषु सप्तदिनानि यावत् क्रमशः वर्धितः एस एण्ड पी ५०० सूचकाङ्कः न केवलं वर्षस्य बृहत्तमं साप्ताहिकं लाभं प्राप्तवान्, अपितु सर्वकालिकस्य उच्चतमात् केवलं २% अपि दूरम् आसीत्...

(S&P 500 Index इत्यस्य दैनिकः चार्टः, स्रोतः: TradingView)

परन्तु यथा स्टॉकवृषभाः "वृषभविपण्यस्य पुनरागमनस्य" आनन्देन उत्सवं कुर्वन्ति तथा केचन विश्लेषकाः वदन्ति यत्स्टॉकलाभस्य अस्य दौरस्य प्रवर्तनं कृतवन्तः अन्तर्निहिततर्काः अद्यापि उपभोगदत्तांशस्य लचीलतां पुनः अवलोकयितुं आवश्यकम् अस्ति ।अथवा अधिकं सटीकं वक्तुं शक्यते यत् ते न मन्यन्ते यत् अमेरिकी आर्थिकदत्तांशः तावत् सूर्य्यमयः सकारात्मकः च अस्ति।

अमेरिकी-शेयर-बजारः उपभोग-आँकडानां प्रति निकटतया ध्यानं ददाति इति कारणं सरलम् अस्ति यत् अमेरिकी-आर्थिक-वृद्धेः द्वितीय-तृतीयांशं उपभोगः भवति, अस्याः अर्थव्यवस्थायाः मानसिक-दृष्टिकोणं च प्रत्यक्षतया निर्धारयति

उपभोक्तृविपण्यं प्रति केन्द्रितस्य शोधकम्पन्योः Quo Vadis Capital इत्यस्य संस्थापकः John Zolidis इत्यनेन उक्तं यत्,उदाहरणरूपेण Wal-Mart गृह्यताम् अस्मिन् सुपरमार्केट्-मध्ये शॉपिङ्ग्-कर्तारः आक्रामकरूपेण शॉपिङ्ग् न कुर्वन्ति, अपितु आवश्यकवस्तूनि क्रीत्वा छूटं अन्विषन्ति ।. अतएवइदं अर्जनप्रतिवेदनं सम्यक् सकारात्मकं, “सर्वं कुशलम्” इति संकेतः नास्ति

ज़ोलिडिस् उवाच .कम्पनीयाः बहूनां टिप्पण्याः आर्थिकदत्तांशस्य च आधारेण न्याय्यं चेत् अमेरिकादेशः अद्यापि निरन्तरदुर्बलस्य उपभोगशक्तेः वातावरणे अस्ति, यत् सः विक्रेतृणां वित्तीयप्रतिवेदनात् द्रष्टुं अपेक्षते

अमेरिकी-शेयर-निवेशकाः अद्यापि तत् स्मर्यन्ते यत्जुलैमासस्य आरम्भे आरब्धस्य निरन्तरक्षयस्य समये अनेके अमेरिकीसूचीकृतकम्पनयः अन्यं परिदृश्यं दत्तवन्तः ।——B&B तथा यात्रा बुकिंग कम्पनीAirbnb(Airbnb) इति Expedia इत्यनेन उक्तम्उपभोक्तारः ग्रीष्मकालीनयात्रायाः विषये अधिकाधिकं संकोचम् अनुभवन्ति; क्रूज, विमानटिकटं, होटलं चबुकिंग्-क्रीडासु तीव्ररूपेण न्यूनता अभवत्;भोजननिर्माताहर्शेय इतिक्राफ्ट हाइन्जअस्मिन् वर्षे केएफसी, राजस्वस्य पूर्वानुमानं न्यूनीकृतवान्;papa johnश्रृङ्खलाभोजनागाराः अपि अवदन्अमेरिकनजनाः बहिः न्यूनं खादन्ति

यत् अद्यतनकाले अमेरिकी-शेयर-निवेशकानां बहु ध्यानं आकर्षितवान् अस्तिमैक्डोनाल्ड्स् इति, सर्वाधिकं उल्लेखनीयं व्यापारिकं मुख्यविषयं "दरिद्रस्य भोजनस्य" अमेरिकनसंस्करणस्य प्रथमं प्रक्षेपणम् अस्ति - $5 छूटयुक्तं भोजनम्। तदनन्तरं प्रायः प्रत्येकं बृहत् भोजनालयशृङ्खला स्वकीयं "$5 सेट् मेन्यू" इति कल्पितवान् ।

एतेषां वित्तीयप्रतिवेदनानां सम्मुखे निजीधनप्रबन्धनकम्पन्योः लैण्ड्स्बर्ग् बेनेट् इत्यस्य मुख्यकार्यकारी माइकल लैण्ड्स्बर्ग् इत्यनेन उक्तं यत् -मैकडोनाल्ड्स् इत्यनेन ५ डॉलरस्य छूटयुक्तं भोजनं प्रारब्धं स्वस्य क्षीणमानस्य राजस्वस्य सुधारः कृतः, यदा तु वालमार्ट् इत्यनेन सर्वदा दावितं यत् तस्य मूल्यानि सर्वाधिकं किफायतीनि सन्ति, अनेकेषां उत्पादानाम् मूल्येषु कटौती कृता अस्तितस्य दृष्ट्या एतेन पूर्वमेव ज्ञायते यत् अमेरिकनकम्पनयः उपभोक्तृणां धनव्ययक्षमता न्यूनतां पश्यन्ति ।

अस्य कारणात् अग्रिमे खुदरा-स्टॉक-उपार्जन-रिपोर्ट्-श्रृङ्खला आगामिसप्ताहे, अमेरिका-देशस्य द्वितीयः बृहत्तमः खुदरा-विभाग-भण्डारः अपि ध्यानं आकर्षयिष्यति |लक्ष्य,अपि चmacy इत्यस्य विभागीयभण्डारःवित्तीयप्रतिवेदनं मुक्तं भविष्यति, ततः भविष्यतिसर्वोत्तम क्रयणम्, Dollar General इत्यादीनि कम्पनयः।

निवेशबैङ्कस्य डी.ए.डेविडसनस्य विश्लेषकः माइकल बेकरः व्याख्यातवान् यत् -विक्रेतारः वर्षस्य उत्तरार्धस्य मार्गदर्शनं वर्धयितुं अपेक्षया न्यूनीकर्तुं अधिकं सम्भावनाः सन्ति।अतः वित्तीयप्रतिवेदनविमोचनकालात् पूर्वं सः लक्ष्यं तथा नूतनं "बफेट् अवधारणा स्टॉक्" उल्टा ब्यूटी इत्यादीनां बहवः विक्रेतृणां कृते द्वितीयत्रिमासिकस्य वर्षस्य उत्तरार्धस्य च लाभस्य पूर्वानुमानं न्यूनीकृतवान्

बेकरस्य दृष्ट्या वाल-मार्टस्य सफलता अधिकतया स्वस्य अद्वितीयलाभात् आगच्छति - कम्पनीयाः छूटं प्रति ध्यानं दत्तं, तस्य ई-वाणिज्यव्यापारस्य निष्पादनं च कम्पनीं मार्केट्-भागं जब्धयितुं अधिक-आय-युक्तान् उपभोक्तृन् आकर्षयितुं च सहायकं भवति

उपभोक्तृविपण्ये नित्यं मुखवायुः भवति चेत्, फेडरल् रिजर्वस्य अध्यक्षः पावेल् आगामिसप्ताहस्य अन्ते जैक्सनहोल् वार्षिकसभायां भाषणं करिष्यति, तथा च बहिः जगत् सामान्यतया व्याजदरकटनस्य विषये स्वस्य दृष्टिकोणं अद्यतनीकर्तुं तस्य प्रतीक्षां करोति।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)