2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन १७ अगस्त दिनाङ्के स्थानीयसमये सामाजिकमाध्यमेषु उक्तं यत् भविष्ये मनुष्याः स्वस्मृतयः चेतनाश्च मेघे अपलोड् कृत्वा मानवरूपेषु रोबोट्-मध्ये डाउनलोड् कर्तुं शक्नुवन्ति इति।
मस्कः एतत् वक्तव्यं टेस्ला-प्रशंसकस्य प्रश्नस्य उत्तरे दत्तवान् यत् आयुः विस्तारयितुं ऑप्टिमस्-इत्यस्मिन् मस्तिष्कस्य क्लोनीकरणं सम्भवं वा इति, "अन्ततः,भवान् स्वस्य अधिकांशस्मृतयः मानसिकस्थितिः च 'मेघे' अपलोड् कृत्वा मानवरूपे रोबोट् मध्ये डाउनलोड् कर्तुं शक्नोति। स्पष्टतया भवन्तः इदानीं यथा सन्ति तथा एव न भविष्यन्ति。”
टेस्ला इत्यनेन प्रथमवारं २०२१ तमे वर्षे ऑप्टिमस् इत्यस्य प्रारम्भः कृतः, यस्य प्रारम्भिकं लक्ष्यं खतरनाकानि, पुनरावर्तनीयानि वा क्लिष्टानि कार्याणि सम्पादयितुं आसीत् । परन्तु मस्कः पश्चात् अवदत् यत् ऑप्टिमस् इत्यस्य उपयोगः सहचररूपेण अपि कर्तुं शक्यते, बालकानां पालनं कर्तुं वा कारखाने कार्यं कर्तुं वा शक्यते। अस्मिन् मासे प्रारम्भे मस्कः अपि अवदत् यत् यदि रोबोट् ओलम्पिकशूटिंग् स्पर्धासु भागं गृह्णन्ति तर्हि ते सिद्धाः भविष्यन्ति इति।
मस्कस्य ऑप्टिमसस्य महत्त्वाकांक्षा ततः दूरं गच्छति । अस्मिन् वर्षे जूनमासे भागधारकसभायां सः अवदत् यत् भविष्ये ग्रहे सर्वेषां कृते न्यूनातिन्यूनम् एकः रोबोट् भवितुं शक्नोति, येन सूचितं यत् विश्वे रोबोट्-सङ्ख्या १० अरबं वा अधिकं वा भवितुम् अर्हति, तेषु टेस्ला-संस्थायाः पर्याप्तं भागं गृह्णीयात् इति सः मन्यते यत् ऑप्टिमसस्य विपण्यस्य आकारः २५ खरब अमेरिकीडॉलर् (IT House Note: वर्तमानकाले प्रायः १७९.१८ खरब युआन्) यावत् भविष्यति, यत् विद्युत्वाहनानां ५ तः ७ खरब अमेरिकीडॉलर् यावत् दूरम् अधिकम् अस्ति
मस्कः गतमासे अवदत् यत् टेस्ला आगामिवर्षे आन्तरिककारखानानां कृते व्यावहारिकमानवरूपी रोबोट् इत्यस्य न्यूनमात्रायां उत्पादनं आरभ्य बाह्यग्राहकमागधां पूरयितुं २०२६ तमे वर्षे उत्पादनस्य विस्तारं कर्तुं योजनां करोति। सम्प्रति टेस्ला-कारखाने ऑप्टिमस्-रोबोट्-द्वयं प्रचलति, यत् उत्पादनपङ्क्तौ अन्ते बैटरी-नियन्त्रणस्य उत्तरदायी भवति । मस्कः अपेक्षते यत् एकदा सामूहिकं उत्पादनं प्राप्तं जातं चेत् ऑप्टिमसस्य मूल्यं १०,००० डॉलरतः २०,००० डॉलरपर्यन्तं भविष्यति, यत् टेस्ला इत्यस्य सस्तीतमस्य मॉडल् ३ सेडान् इत्यस्य अपेक्षया न्यूनम् अस्ति ।