समाचारं

जापानी-माध्यमाः किशिदा-राजत्यागस्य "वास्तविककारणं" प्रकाशयन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "असाही शिम्बुन्" इत्यनेन १५ अगस्तदिनाङ्के "किशिदा लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन निर्वाचनं त्यक्तवान् तथा च बेईमानः शासनः अस्थायित्वम्" इति शीर्षकेण सम्पादकीयं प्रकाशितम्।


प्रधानमन्त्रिणः फुमियो किशिडा इत्यस्य १४ दिनाङ्के वक्तव्यं अप्रत्याशितम् आसीत्, परन्तु आश्चर्यं न आसीत् । एवं चिन्तयन्तः बहवः जनाः सन्ति ।


यः शासनः जनानां विश्वासं नष्टं करोति परन्तु तस्य पुनः प्राप्त्यर्थं ठोसयोजनानि न कल्पयति सः अनिवार्यतया स्वस्य पाशस्य अन्तं प्राप्स्यति


किशिदा १४ दिनाङ्के पत्रकारसम्मेलनं कृत्वा अवदत् यत् "वयं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य परिवर्तनं प्राप्तुं इच्छां दर्शयिष्यामः, तत् च मम निवृत्त्या आरभ्यते तथापि वास्तविकं कारणं भवितुम् अर्हति यत् सः दलस्य अन्तः स्वरेण हारितवान् यत् किशिदा निर्वाचने विजयं प्राप्तुं न शक्नोति" and must not Don’t give up your candidatecy.


अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन सितम्बरमासे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति घोषितम् । (दृश्य चीन) २.


सः जनानां सह विश्वासं भङ्ग्य राष्ट्रपतिनिर्वाचनं त्यक्तवान् पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य अपि तथैव आसीत् । तस्मिन् समये योशिहिदे सुगा इत्यस्य मुख्यतया नूतनमुकुटमहामारीयाः दुर्बलनिवारणस्य नियन्त्रणस्य च कारणेन प्रश्नः कृतः आसीत् ततः परं मन्त्रिमण्डलस्य समर्थनस्य दरः न्यूनीकृतः, तथा च लिबरल् डेमोक्रेटिक पार्टी क्रमशः स्थानीयनिर्वाचनेषु हारितवान्, अन्ततः निराशाजनकरूपेण पतितः परिस्थितिः। अन्तरं तु एतत् यत् योशिहिदे सुगा एकवर्षे एव एतां परिवर्तनमालाम् अनुभवति स्म, किशिदा तु वर्षत्रयं यावत् समयं गतवती ।


यदा किशिदा लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं प्रत्याशी आसीत् तदा सः अवदत् यत् - "राजनीतेः आधारत्वेन जनानां विश्वासः गम्भीरपतनस्य सामनां कुर्वन् अस्ति, अस्माकं देशस्य लोकतन्त्रं च संकटग्रस्तम् अस्ति" इति पार्टी" इति निर्वाचनं जित्वा ।


वर्षत्रयानन्तरं राजनीतिषु जनानां विश्वासः पुनः संकटग्रस्तः अस्ति, लिबरल् डेमोक्रेटिक पार्टी पुनर्जन्मार्थं निराशः अस्ति। किशिदा नेतृत्वे लिबरल् डेमोक्रेटिक पार्टी केवलं गम्भीररोगं दर्शयितुं शक्नोति।


किशिदा स्वस्य त्यागपत्रेण "विरामं" कृतवान् ।यद्यपि सः आशास्ति यत् लिबरल् डेमोक्रेटिक पार्टी नूतनराष्ट्रपतिना नेतृत्वे "वास्तविकस्वप्नदलम्" निर्माय "जनैः सह प्रतिध्वनितराजनीतिं" प्राप्स्यति तथापि एतत् विरामस्य उपायः न भविष्यति इति गारण्टी नास्ति


किशिदा इत्यस्य लोकप्रियसमर्थनस्य कारणं यत् वस्तुतः अभवत् तत् निःसंदेहं "कृष्णसुवर्णस्य" घटनायाः तस्य दुर्व्यवहारः आसीत् । सः पत्रकारसम्मेलने अवदत् यत् "जनस्य कृते प्रमुखनिर्णयाः करणं" वस्तुतः स्तब्धं भवति।


सम्भवतः अबे-योशिहिदे सुगा-योः दृढशासनशैलीं परिवर्तयितुं किशिदा सर्वदा "उत्तमश्रवणस्य" "शिष्टतायाः सहिष्णुतायाः च राजनीतिस्य" च प्रबलतया वकालतम् अकरोत् परन्तु गतवर्षस्य पूर्वं ग्रीष्मर्तौ किशिडा-सर्वकारेण पूर्वप्रधानमन्त्री अबे इत्यस्य "राज्यस्य अन्त्येष्टिः" कर्तुं निर्णयः कृतः यः गोलिकाभिः मारितः अभवत् । जनमतस्य पक्षे विपक्षे च ध्रुवीकृता किशिदा काङ्ग्रेसेन सह संवादं विना "मनमानेन" कार्यं कृतवान् ।


ततः परं किशिदा-सर्वकारेण सार्वजनिकचर्चा विना देशस्य मौलिकताभिः सम्बद्धाः महत्त्वपूर्णाः नीतयः क्रमशः परिवर्तिताः ।


सः त्रयाणां सुरक्षादस्तावेजानां संशोधने अग्रणीः अभवत्, "शत्रु-आधारेषु आक्रमणस्य क्षमता अस्ति" इत्यादीनां सामग्रीं योजितवान्, रक्षा-सम्बद्धानां बजटानां "द्विगुणीकरणं" च यत् "अनन्यतया रक्षणम्" इति सिद्धान्तस्य उल्लङ्घनं करोति सः फुकुशिमा-दैची-दुर्घटनायाः पाठानाम् अवहेलनां कृत्वा परमाणु-विद्युत्-संस्थानानां अधिकतमं उपयोगं कर्तुं प्रवृत्तः । यद्यपि किशिदा स्वपरिसरस्य समक्षं डींगं मारयति स्म यत् सः किमपि कृतवान् यत् अबे प्रशासनम् अपि कर्तुं न शक्नोति तथापि तस्य आरम्भादेव व्यापकसहमतिं प्राप्तुं परिश्रमं कर्तुं तस्य अभिप्रायः नासीत् इति अवश्यं वक्तव्यम्


अबे-हत्याकारणात् बहु ध्यानं आकर्षितवान् "एकीकरणचर्चः" लिबरल-डेमोक्रेटिक-दलस्य च दीर्घकालीनः सम्बन्धः शासनस्य विषये जनानां अविश्वासं अपि गभीरं कृतवान्


सत्यं स्पष्टीकृत्य केवलं घटनायाः अनन्तरं वस्तूनि कटयित्वा समस्यायाः समाधानस्य मार्गः "कृष्णसुवर्ण" समस्यायाः निवारणस्य मार्गः इव एव अस्ति


किशिदा गतवर्षात् अस्मिन् वर्षे यावत् प्रतिनिधिसभायाः विघटनस्य अवसरं अन्विष्यमाणः अस्ति। यद्यपि केचन जनाः राष्ट्रपतिनिर्वाचनात् पूर्वं प्रतिनिधिसभानिर्वाचने विजयद्वारा पुनः निर्वाचनं प्राप्तुम् इच्छति इति सूचितवन्तः तथापि अन्ततः सः जनानां विश्वासं न प्राप्य कार्यालयं त्यक्तवान्


किशिदा इत्यनेन दौडतः निवृत्तिः घोषिता, अतः सेप्टेम्बरमासे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं वस्तुतः नूतनस्य प्रधानमन्त्रिणः निर्वाचनम् एव। परन्तु सर्वप्रथमं स्पष्टं भवितुमर्हति यत् केवलं अलोकप्रियस्य प्रधानमन्त्रिणः स्थाने "पक्षस्य मुखाकृतिः" इति स्थापनेन कार्यं न भविष्यति।


अस्माभिः न विस्मर्तव्यं यत् जनस्य अविश्वासः न केवलं किशिदा इत्यस्य प्रति व्यक्तिगतरूपेण, अपितु सम्पूर्णस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य विरुद्धं अपि अस्ति । समस्यायाः कुञ्जी "मुखावस्था" परिवर्तनं न भवति, अपितु सारं परिवर्तयितुं भवति ।

स्रोतः : सन्दर्भ समाचारः/झांग तियानिंग्

प्रतिवेदन/प्रतिक्रिया