समाचारं

Reporter’s Notes—अमेरिकादेशे “सेमाग्लुटाइड् ज्वरस्य” पृष्ठतः “प्रतिलिपि औषधानां” अराजकता

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, अगस्त १७ दिनाङ्कः रिपोर्टर्’स् नोट्स्|अमेरिकादेशे “सेमाग्लुटाइड् ज्वरस्य” पृष्ठतः “नकल-औषधानां” अराजकता
सिन्हुआ न्यूज एजेन्सी रिपोर्टर ज़िया लिन्
रक्तशर्करा न्यूनीकर्तुं वजनं न्यूनीकर्तुं च सेमाग्लुटाइड् इति औषधं अधुना अमेरिकादेशे अतीव लोकप्रियम् अस्ति । परन्तु यथा यथा अमेरिकादेशे लोकप्रियं जातम् तथा तथा तत्सम्बद्धानां "नकल-औषधानां" प्रसारः, अस्य औषधस्य अवैधविक्रयः इत्यादीनि अराजकता अपि उद्भूताः, येन अमेरिकी-खाद्य-औषध-प्रशासनस्य शिरोवेदना अभवत्
सेमाग्लुटाइड् ग्लूकागन-सदृशः पेप्टाइड्-१ (GLP-1) रिसेप्टर् एगोनिस्ट् अस्ति यः इन्सुलिन-स्रावं प्रवर्धयितुं, ग्लूकागन-स्रावं निरुद्धं कर्तुं, जठरस्य रिक्ततायां विलम्बं कर्तुं, तृप्तिम् वर्धयितुं च शक्नोति, हाइपोथैलेमिक-भोजनकेन्द्रं भूखं न्यूनीकरोति तथा च रक्तशर्करां न्यूनीकर्तुं वजनं न्यूनीकर्तुं च प्रभावं प्राप्नोति .
प्रारम्भे मधुमेहरोगस्य चिकित्सायाम् अस्य औषधस्य उपयोगः कृतः, परन्तु पश्चात् नियन्त्रणीयपार्श्वप्रभावैः सह वजनं महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते इति ज्ञातम् । अमेरिकादेशस्य केचन प्रसिद्धाः व्यक्तिः सार्वजनिकरूपेण अस्य औषधस्य समर्थनं कृतवन्तः, सामाजिकमाध्यमाः, अनेकाः जालपुटाः च तत्सम्बद्धविज्ञापनैः प्लाविताः सन्ति अमेरिकीमाध्यमानां समाचारानुसारं २०३० तमे वर्षे सेमाग्लुटाइड्-सदृशानां औषधानां विपण्य-आकारः १०० अरब-अमेरिकीय-डॉलर्-अधिकः भविष्यति इति अपेक्षा अस्ति ।
अमेरिकादेशे सेमाग्लुटाइड् तुल्यकालिकरूपेण महत् अस्ति, मासिकचिकित्सायाः मूल्यं प्रायः १,००० डॉलरं भवति तथापि माङ्गलिका अद्यापि आपूर्तितः अधिका अस्ति । विशालविपण्यमागधाना उत्तेजिताः अमेरिकीविपण्ये सेमाग्लुटाइड् इत्यस्य समानप्रभावशीलतायाः दावान् कुर्वन्तः विविधाः "सज्जाः औषधाः" उद्भूताः एतानि औषधानि प्रायः कच्चामालरूपेण सेमाग्लुटाइड् इत्यस्य उपयोगं कुर्वन्ति, अन्यैः पदार्थैः सह मिलित्वा भवन्ति मूल्यं वास्तविकसेमाग्लुटाइड् इत्यस्य मूल्यात् बहु न्यूनं भवति, मासिकं चिकित्साव्ययः ३०० अमेरिकी डॉलरतः ६०० अमेरिकी डॉलरपर्यन्तं भवति
अमेरिकी खाद्य-औषध-प्रशासनस्य आधिकारिकजालस्थलस्य अनुसारं "तयारीकृतानि औषधानि" औषधालयानाम् अन्यसंस्थानां च व्यावसायिकैः कतिपयानां रोगिणां कृते अनुकूलिताः औषधाः सन्ति येषां प्रासंगिक-औषध-कच्चामालस्य उपयोगेन प्रासंगिक-प्रमाणपत्राणि अनुज्ञापत्राणि च प्राप्तानि सन्ति, ते यावत्कालं यावत् वैधानिकाः सन्ति प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्तु।
परन्तु एतेषां औषधानां समीक्षा अमेरिकी खाद्य-औषध-प्रशासनेन न कृता, तेषां सुरक्षायाः प्रभावशीलतायाः च गारण्टी न दातुं शक्यते । अमेरिकी खाद्य-औषध-प्रशासनेन बहुवारं सार्वजनिकरूपेण चेतावनी दत्ता यत् कच्चामालरूपेण सेमाग्लुटाइड्-इत्यनेन निर्मितानाम् विभिन्नानां "सज्जित-औषधानां" संदिग्ध-अवयवः अथवा अशुद्ध-मात्रा भवति, येन रोगिणां स्वास्थ्याय हानिः भवितुम् अर्हति drugs" "उपचारार्थं च चिकित्सालये स्थापितः।
अन्येषु अध्ययनेषु ज्ञातं यत् अमेरिकादेशे ऑनलाइन-चैनेल्-माध्यमेन सेमाग्लुटाइड्-इत्यस्य अथवा तत्सम्बद्धानां "सज्जित-औषधानां" अवैध-विक्रयः अपि गम्भीरः अस्ति अस्मिन् मासे "जर्नल् आफ् द अमेरिकन् मेडिकल एसोसिएशन·ओपन नेटवर्क्" इति पत्रिकायां प्रकाशितेन अध्ययनेन ज्ञातं यत् सेमाग्लुटाइड् विक्रयणस्य ४२% ऑनलाइन औषधालयाः अवैधरूपेण कार्यं कुर्वन्ति स्म तदतिरिक्तं सेमाग्लुटाइड् क्रयणार्थं औपचारिकविधानस्य आवश्यकता भवति तथापि अमेरिकीविपण्ये अनेके प्रकरणाः सन्ति यत्र विक्रेतारः औपचारिकविधानं विना सेमाग्लुटाइड् विक्रयन्ति ।
अमेरिकीबाजारे सम्बन्धितस्य अराजकतायाः प्रतिक्रियारूपेण सेमाग्लुटाइड्-सम्बद्धानि औषधानि उत्पादयति नोवो नॉर्डिस्क् इत्यनेन अपि तदनुरूपाः उपायाः कृताः, यत्र नियमित-उत्पादानाम् आपूर्तिं त्वरयितुं, कानूनी-माध्यमेन अवैध-जेनेरिक-औषध-निर्मातृणां उपरि दमनं च अस्ति अमेरिकीमाध्यमानां समाचारानुसारम् अधुना यावत् कम्पनी विपण्यव्यवस्थां निर्वाहयितुम् प्रयत्नरूपेण सम्पूर्णे अमेरिकादेशे ३० अधिकानि सम्बन्धितमुकदमानि दाखिलवती, परन्तु तस्य प्रभावः अज्ञातः अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया