फुमियो किशिडा राजीनामा दत्तवान्, किं शिन्जिरो कोइजुमी वास्तवमेव अग्रिमः अस्ति?
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शिन्जिरो कोइजुमी इत्यस्य वास्तविकं लाभः तस्य पारिवारिकपृष्ठभूमिः एव भवेत् ।
पाठ |
जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन कालमेव (अगस्तस्य १४ दिनाङ्के) अचानकं घोषितं यत् सः सितम्बरमासे जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति। अस्य अर्थः निःसंदेहं यत् यदा जापानस्य वर्तमानः सत्ताधारी दलः लिबरल् डेमोक्रेटिक पार्टी नूतनं राष्ट्रपतिं निर्वाचति तदा फुमियो किशिदा प्रधानमन्त्रिपदं त्यक्त्वा राजीनामा करिष्यति, लिबरल् डेमोक्रेटिकपार्टी इत्यस्य नूतनः अध्यक्षः जापानस्य अग्रिमः प्रधानमन्त्री भविष्यति।
अगस्तमासस्य १४ दिनाङ्के प्रातःकाले फुमियो किशिडा जापानदेशस्य प्रधानमन्त्रिनिवासस्थाने घोषितवान् यत् सः सेप्टेम्बरमासे जापानस्य लिबरल् डेमोक्रेटिकपार्टी इत्यस्य राष्ट्रपतिनिर्वाचने न निर्वाचयिष्यामि इति
वस्तुतः फुमियो किशिडा इत्यस्य अद्यतनवक्तव्येभ्यः, मीडिया-समाचारेभ्यः च सः तत्कालं निर्णयं न कृतवान् इति द्रष्टुं न कठिनं, परन्तु किञ्चित्कालं यावत् बेलुनानि त्यक्त्वा अन्ततः सः अवगच्छत् यत् सः सम्भवतः स्वस्य अवसरं त्यक्तवान् स्यात्, अतः सः अकरोत् सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं न धावति इति घोषयितुं अर्थात् सः राजीनामा दातुं प्रवृत्तः अस्ति।
1
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये प्रायः ९ वादनपर्यन्तं तथाकथिताः "प्रासंगिकाः जनाः" अद्यापि प्रकटयन्ति स्म यत् फुमियो किशिदा "मूलतः पदार्थं न धावितुं निश्चयं कृतवान्" इति, यस्य अर्थः अस्ति यत् सः स्ववचनेषु न अटति स्म तस्मिन् एव काले जापानस्य प्रधानमन्त्रिणः आधिकारिकनिवासस्थानेन घोषितं यत् फुमियो किशिडा प्रातः ११:३० वादने पत्रकारसम्मेलनं करिष्यति।
फुमियो किशिदा समये एव पत्रकारसम्मेलने दर्शितवान्। ततः, सः कथनम् अकरोत्-
"लिबरल डेमोक्रेटिक पार्टी इत्यस्मिन् परिवर्तनं प्रतिबिम्बयितुं सरलतमं अवगम्यमानं च प्रथमं सोपानं मम स्वस्य निवृत्तिः अस्ति। अहं दलस्य अध्यक्षनिर्वाचने भागं न गृह्णामि।
२०२१ तमस्य वर्षस्य अक्टोबर्-मासे सत्तां प्राप्तस्य किशिदा फुमियो कदा पदं त्यक्ष्यति इति कठिनः प्रश्नः अन्ततः, अन्ततः, अन्ततः सार्वजनिकः अभवत् यत् सः स्वयमेव "सरलतमं सुलभतमं च अवगन्तुं" इति उत्तरं कथयति
किशिदा फुमियो किमर्थं राजीनामा दत्तवान् ?
पत्रकारसम्मेलने सः निश्चिन्तः भूत्वा संक्षिप्तं उत्तरं दत्तवान् । सः अवदत् यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राजनैतिकधनसङ्ग्रहभोजस्य किकबैक्-घटनायाः उत्तरदायित्वं कस्यचित् अवश्यं भवितव्यम् इति। "लिबरल डेमोक्रेटिक पार्टी इत्यस्य शीर्षनेता इति नाम्ना मया उत्तरदायित्वं ग्रहीतव्यम्, तस्य विषये मम कोऽपि संकोचः नास्ति।" अपि चिरकालं यावत् संकोचम् अकरोत्। केवलं एतत् यत् मन्त्रिमण्डलस्य समर्थनस्य दरः प्रायः २०% तः न्यूनः अभवत् । यदि लिबरल डेमोक्रेटिक पार्टी अद्यापि सत्तायां भवितुं इच्छति तर्हि सर्वोत्तमः उपायः अस्ति यत् जनान् परिवर्तयितव्यम् अस्मात् मन्त्रिमण्डलस्य समर्थनदरेण सुधारस्य आशा वर्तते इति भासते!
योशिहिदे सुगा: सूचना
हैमामा वक्तुम् इच्छति यत् फुमियो किशिदा अन्यः उपविष्टः प्रधानमन्त्री अभवत् यस्य पूर्ववर्ती योशिहिदे सुगा इत्यस्य पश्चात् दलस्य अध्यक्षपदस्य धावनं त्यक्तव्यम् अस्ति। एतेन अन्यस्य द्वीपदेशस्य स्मरणं भवति - यूनाइटेड् किङ्ग्डम् इति । विगतकेषु वर्षेषु ब्रिटिश-कन्जर्वटिव-पक्षः अपि प्रधानमन्त्रीपदं निर्वाहयितुम् एकस्य पश्चात् अन्यस्य दलनेतृणां परिवर्तनं कृतवान् । मे-मासात् आरभ्य जॉन्सन्-पर्यन्तं, ट्रस्-सुनक्-पर्यन्तं अन्ततः कन्जर्वटिव-दलस्य सत्ताधारी-दलस्य स्थितिः नष्टा अस्ति ।
किं लिबरल् डेमोक्रेट्-दलस्य सदस्याः ब्रिटिश-कन्जर्वटिव-पक्षस्य अग्रणीः अनुसरणं करिष्यन्ति ?
2
२०२१ तमस्य वर्षस्य अक्टोबर्-मासे किशिदा फुमियो कदा सत्तां प्राप्तवान्, तदा "अतिरिक्तमान्यता" सहितं जापानी-प्रतिनिधिसदनस्य निर्वाचने, जापानस्य लिबरल्-डेमोक्रेटिक-दलेन "नित्यतया स्थिरं बहुमतं" सुनिश्चितं कृतम् यत् काङ्ग्रेस-सञ्चालने वर्चस्वं स्थापयितुं शक्नोति २०२२ तमस्य वर्षस्य जुलै-मासस्य निर्वाचने लिबरल्-डेमोक्रेटिक-पक्षस्य अपरं महत् विजयं प्राप्तम् ।
अस्मिन् वर्षे एप्रिलमासे अपि जापानदेशस्य केचन भाष्यकाराः अद्यापि वकालतम् कुर्वन्ति स्म यत् किशिदा फुमिओ इत्यस्य कार्यकाले स्वर्गीयस्य पूर्वप्रधानमन्त्री हाशिमोटो र्युतारो इत्यस्य कार्यकालस्य संख्या अधिका अभवत्, येन सः द्वितीयविश्वयुद्धस्य अनन्तरं अष्टमः दीर्घकालं यावत् जापानीप्रधानमन्त्री अस्ति . परन्तु कतिपयेभ्यः मासेभ्यः अनन्तरं स्थितिः भृशं परिवर्तत ।
शिन्जिरो कोइजुमी इत्यस्य छायाचित्रम् : सूचना
सम्प्रति जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्मिन् बहु नायकाः सन्ति, अनेके जनाः महतीं पदं लोभयन्ति इति भाति। तेषु केचन जनाः वकालतम् कुर्वन्ति यत् ४३ वर्षीयः पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी फुमियो किशिडा इत्यस्य उत्तराधिकारी भवितुम् अर्हति इति। कारणं यत् एषा "८० तमस्य दशकस्य उत्तरार्धस्य पीढी" संयुक्तराज्ये अध्ययनं कृतवती, कोलम्बियाविश्वविद्यालयात् राजनीतिशास्त्रे स्नातकोत्तरपदवीं प्राप्तवती, अमेरिकादेशस्य सामरिक-अन्तर्राष्ट्रीय-अध्ययन-संस्थाने अपि कार्यं कृतवती, अमेरिका-देशेन सह च निकटसम्बन्धः अस्ति राज्यानि। तस्मिन् एव काले अवश्यं वयं अपि अवलोकितवन्तः यत् सः जापानस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः अस्ति।
परन्तु हाइ-मामा इत्यस्य दृष्ट्या शिन्जिरो कोइजुमी इत्यस्याः निवृत्तेः घोषणायाः पूर्वं कश्चन दावान् अकरोत् यत् सः धावितुं इच्छति, यत् तस्य कृते लाभप्रदं नासीत्!
भवन्तः जानन्ति, जापानदेशस्य राजनैतिकवृत्तेषु बहवः जनाः सन्ति येषां अमेरिकादेशेन सह सामञ्जस्यपूर्णः सम्बन्धः अस्ति, अमेरिकादेशस्य वचनं शृण्वन्ति च। यथा, किशिदा फुमिओ इत्यस्य सत्तां प्राप्तुं पूर्वं एकदा "चीनसमर्थकः" इति लेबलं कृतम् आसीत्, परन्तु वस्तुतः तस्य प्रधानमन्त्रीत्वानन्तरं अमेरिकादेशेन सह तस्य निकटसम्बन्धः स्पष्टः अभवत्
शिन्जिरो कोइजुमी इत्यस्य कृते तस्य "८० दशकोत्तरम्" इति लेबलं जापानीराजनीत्यां लाभं न आनयितुं शक्नोति । "८० तमस्य दशकस्य अनन्तरं पीढी" यूरोपीयराजनैतिकक्षेत्रे अनेकेषु देशेषु राष्ट्रियनेतारः अभवन् स्यात्, परन्तु जापानदेशे ते अद्यापि लोकप्रियाः न अभवन् ।
जुनिचिरो कोइजुमी स्वजीवनकाले
शिन्जिरो कोइजुमी इत्यस्य वास्तविकं लाभः तस्य पारिवारिकपृष्ठभूमिः एव भवेत् । जुनिचिरो कोइजुमी इत्यस्य पुत्रत्वेन एतावता अल्पवयसि एव सः पर्यावरणमन्त्री अभवत् । परन्तु एतादृशी कुलपृष्ठभूमिः द्विधा अवश्यं द्रष्टव्या। यथा, शिन्जो अबे इत्यस्य हत्यायाः किञ्चित्कालानन्तरं तस्य भ्राता नोबुओ किशी इत्यनेन जापानीयानां रक्षामन्त्रीकार्यालयं त्यक्तव्यम् आसीत् । यदि शिन्जिरो कोइजुमी इत्यस्य केषाञ्चन वृद्धानां वरिष्ठानां च राजनेतृणां सह पर्याप्तः सम्बन्धः नास्ति तर्हि अन्ये तस्य समर्थनं न कर्तुं शक्नुवन्ति।
3
ज्ञातव्यं यत् फुमियो किशिडा इत्यस्य अग्रिम-एलडीपी-अध्यक्षस्य कृते निर्वाचनं कर्तुं अभिप्रायः नासीत् ततः परं अन्ये यथा पूर्व-एलडीपी-महासचिवः शिगेरु इशिबा, डिजिटलमन्त्री तारो कोनो, वर्तमानः एलडीपी-महासचिवः तोशिमित्सु मोटेगी इत्यादयः सर्वे निर्वाचनार्थं स्वस्य अभिप्रायं प्रकटितवन्तः .तथापि विशेषतया धावितव्यम् वा इति द्रष्टव्यम् अस्ति ।
जुलैमासे शिगेरु इशिबा इत्यस्य मतदानस्य अनुमोदनस्य दरः शिन्जिरो कोइजुमी इत्यस्मात् महत्त्वपूर्णतया अग्रे आसीत्——
एकः २८.४% अपरः १२.७%!
तस्मिन् एव काले पूर्व आर्थिकसुरक्षामन्त्री कोबायशी ताकायुकी वर्तमान आर्थिकसुरक्षामन्त्री ताकाइची सनाए इत्येतयोः अपि उल्लेखः अभवत् ।
हैमामा इत्यनेन अपि अवलोकितं यत् अगस्तमासस्य द्वितीये दिने एव प्रधानमन्त्री फुमियो किशिडा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य मुख्यालये एकघण्टायाः अधिकं यावत् दलस्य उपाध्यक्षेण तारो आसो इत्यनेन सह गुप्तं वार्तालापः कृतः किं तस्मिन् समये तौ पुरुषौ "उत्तराधिकारी" इति विषये पूर्वमेव चर्चां कृतवन्तौ आस्ताम्?
केचन माध्यमाः प्रकाशितवन्तः यत् तारो आसो ६ दिनाङ्के सायं लिबरल डेमोक्रेटिक पार्टी सामान्यकार्याणां अध्यक्षेन यु मोरियामा इत्यनेन सह मिलित्वा सितम्बरमासे दलस्य अध्यक्षनिर्वाचनस्य स्थितिविषये विचारविनिमयं कृतवान्। कथ्यते यत् आसो इत्यनेन विगतत्रिषु वर्षेषु किशिडा-सर्वकारस्य उपलब्धीनां पुष्टिः कृता, रक्षाक्षमतां सुदृढां कर्तुं सुरक्षा-रणनीति-दस्तावेजानां त्रयाणां पुनरीक्षणस्य विषये सकारात्मकरूपेण टिप्पणी कृता मोरियामा यू अपि एतत् सहमतः अस्ति।
तारो असो चित्रम् : सूचना
तत्कालीनाः मीडिया-समाचाराः विशेषतया जापान-देशस्य केषाञ्चन आन्तरिक-विदेश-नीतीनां विषये चर्चां कुर्वन्ति स्म इति भासते, परन्तु वस्तुतः एतत् एव न भवेत् परन्तु एकदा जापानीमाध्यमेन द्वयोः पुरुषयोः गुप्तवार्ता अतिशयोक्तिः कृता तदा तस्य अन्यः प्रभावः भविष्यति अर्थात् जापानीजनाः मन्यन्ते यत् लिबरल् डेमोक्रेटिकपार्टी इत्यस्य "कृष्णसुवर्ण"राजनीत्याः अनन्तरं "कृष्णपेटी"-कार्यक्रमाः भविष्यन्ति , जनाः च अधिकं न सहमताः भविष्यन्ति। जनमतसर्वक्षणेन अपि तत् दर्शितम्
आर्धाधिकाः प्रतिवादिनो आशां कुर्वन्ति यत् अग्रिमे संसदीयनिर्वाचने "शासकदलः विपक्षदलः च समानरूपेण शक्तिशालिनः भविष्यन्ति" इति
किं जापानदेशः यूके इव अन्यं राजनैतिकदलं सत्तां प्राप्नुयात् ? तथापि यूके-देशस्य वर्तमानस्थितिं दृष्ट्वा जापानी-समाजस्य प्रासंगिकाः जनाः चिन्तिताः भवितुम् अर्हन्ति!