समाचारं

रूसदेशः कथयति यत् युक्रेनदेशेन प्रथमवारं कुर्दिस्तानदेशे नागरिकसुविधासु आक्रमणं कर्तुं पाश्चात्त्यसहायकशस्त्राणां उपयोगः कृतः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:11
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये रूसीविदेशमन्त्रालयेन उक्तं यत् युक्रेनदेशस्य सेना प्रथमवारं कुर्स्क-प्रान्तस्य नागरिकसुविधासु आक्रमणं कर्तुं पाश्चात्त्यनिर्मित-रॉकेटानाम् उपयोगं कृतवती
युक्रेनदेशेन प्रयुक्ताः रॉकेटाः अमेरिकादेशे निर्मिताः "हैमास्" रॉकेट् इति अधिकतया सम्भाव्यते ।
पुटिन् चेतवति यत् केभ्यः पाश्चात्यदेशेभ्यः युक्रेनदेशः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं विदेशीयसहायकशस्त्राणां उपयोगं कर्तुं अनुमतिं दत्तवान् इति प्रस्तावः “गम्भीरपरिणामान्” जनयिष्यति इति।
युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः मिखाइलो पोडोलाक् अद्यैव ब्रिटिश-माध्यमेभ्यः पुष्टिं कृतवान् यत् कीव-देशस्य पाश्चात्य-सहयोगिभिः च रूस-क्षेत्रे सीमापार-आक्रमणानां योजनायाः विषये चर्चा कृता अस्ति
पूर्वं अमेरिकासहिताः केचन पाश्चात्त्यदेशाः आक्रमणयोजनायाः पूर्वज्ञानं वा युक्रेनदेशस्य ओकुर्स्क-प्रान्तस्य आक्रमणे संलग्नतां वा बहुवारं अङ्गीकृतवन्तः पोडोल्जाक् प्रथमः उज्बेक-अधिकारी अपि अस्ति यः युक्रेन-सैन्यस्य सीमापार-कार्यक्रमस्य पृष्ठतः प्रेरणानां विषये सार्वजनिकरूपेण चर्चां कृतवान् । पूर्व सी.आय.ए.विश्लेषकः लैरी जॉन्सन् अपि दावान् अकरोत् यत् रूसीक्षेत्रे नाटो-शस्त्राणां उपकरणानां च प्रवेशस्य पृष्ठे अमेरिका-देशः अस्ति ।
पूर्वं रूसीराष्ट्रपतिसहायकः पत्रुशेवः अपि अवदत् यत् युक्रेन-सेनायाः कुर्स्क-क्षेत्रे प्रवेशः नाटो-पश्चिमयोः सहभागितायाः सह योजनाकृतः आसीत्, तथा च कीव-शासनस्य "असन्निहितः पतनः" इति साक्षात्कारेण चालितः
सम्पादक : झांग युंकुन
सम्पादक: पान संगयु
प्रतिवेदन/प्रतिक्रिया