"अम्बी"-तूफानेन प्रभाविताः जापानस्य राजधानीक्षेत्रे अनेकेषु स्थानेषु बहवः जनाः घातिताः
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानस्य मौसमविज्ञानसंस्थायाः १७ अगस्तदिनाङ्के उक्तं यत् १७ दिनाङ्के स्थानीयसमये प्रातः ६ वादनपर्यन्तं अस्मिन् वर्षे ७ क्रमाङ्कस्य तूफानः "अबी" जापानदेशस्य चिबाप्रान्तस्य चोशीनगरस्य २३० किलोमीटर् पूर्वदिशि २० किलोमीटर् वेगेन ईशानदिशि गच्छन् आसीत् प्रतिघण्टां पूर्वदिशि गच्छन् । जापानप्रसारणसङ्घस्य टीवी इत्यस्य अनुसारं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य टोक्यो, कानागावाप्रान्तः, चिबाप्रान्तः इत्यादिषु स्थानेषु चोटस्य सूचनाः प्राप्ताः। टोक्योनगरस्य अनेकेषु वार्डेषु विद्युत्स्तम्भान् वृक्षान् च प्रबलवायुभिः पातयित्वा मार्गाः अवरुद्धाः । तदतिरिक्तं फुकुशिमा-प्रान्तस्य केषुचित् क्षेत्रेषु अपि अत्यधिकवृष्टिः अभवत्, यत्र भूस्खलनस्य आपदायाः चेतावनी जारीकृता अस्ति ।
पूर्वसूचनानि : १.
"अम्बी" इति आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अनेकस्थानेषु प्रचण्डवृष्टिः भविष्यति
मुख्यस्थानकस्य संवाददाता १६ तमे स्थानीयसमये सायंकाले ज्ञातवान् यत् जापानस्य मौसमविज्ञानसंस्थायाः अनुसारम् अस्मिन् वर्षे ७ क्रमाङ्कस्य "अबी" इति आन्ध्रप्रदेशस्य तूफानः जापानदेशस्य चिबा-प्रान्तात् १३० किलोमीटर् पूर्वदिशि समुद्रे स्थितः आसीत्, सः उत्तर-ईशानदिशि गच्छति स्म प्रतिघण्टां २० किलोमीटर् वेगेन दिग्गतिः । १७ तमे स्थानीयसमये प्रातःकाले जापानदेशस्य ईशानप्रदेशस्य समीपं गमिष्यति, ततः क्रमेण पूर्वदिशि जापानदेशात् दूरं च गमिष्यति इति अपेक्षा अस्ति
आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य १७ दिनाङ्के कान्टो-देशस्य पूर्वोत्तरजापानस्य च केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः, वज्रपातः च भविष्यति इति अपेक्षा अस्ति
स्रोत सीसीटीवी न्यूज
सम्पादक यांग यू
द्वितीय परीक्षण यांग ताओ
पाङ्ग बो इत्यस्य तृतीयः परीक्षणः