हमासः - गाजादेशे युद्धविरामस्य मध्यस्थस्य संक्रमणकालीनप्रस्तावः पूर्वप्रतिबद्धताभिः सह असङ्गतः अस्ति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
१७ अगस्तदिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) प्रवक्ता जिहाद-ताहा इत्यनेन उक्तं यत् गाजा-युद्धविराम-वार्तालापस्य नूतन-चरणस्य विषये हमास-सङ्घस्य ज्ञातं यत् मध्यस्थेन प्रस्तावितः संक्रमणकालीन-प्रस्तावः संस्थायाः ७ गाजा-युद्धविराम-सम्झौतेन सह असङ्गतः अस्ति मासस्य आरम्भे योजनायाः असङ्गतम् अस्ति।
ताहा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उपरि आरोपं कृतवान् यत् सः सम्झौतां न कर्तुम् इच्छति तथा च केवलं वार्तायां विलम्बं कर्तुं वार्तायां उपयोगं करोति, मिथ्या सकारात्मकं वातावरणं सृजति, गाजापट्टे सैन्यकार्यक्रमं दीर्घकालं यावत् निरन्तरं करोति।
अन्यः वरिष्ठः हमास-अधिकारी अवदत् यत् इजरायल्-देशेन सम्झौतेः अवरोधस्य अभिप्रायेन वार्तायां नूतनाः शर्ताः योजिताः, अमेरिका-देशात् नवीनतमः संक्रमणकालीन-प्रस्तावः इजरायल-देशेन प्रस्तावितानां एतासां शर्तानाम् प्रतिक्रियां दत्तवान् पूर्वं सम्मतं युद्धविरामसम्झौतां कार्यान्वितुं इजरायलदेशे दबावं स्थापयितुं मध्यस्थैः आह्वानं कृतवान् अधिकारी। सः एतदपि बोधितवान् यत् कस्मिन् अपि सम्झौते व्यापकः युद्धविरामः, गाजातः इजरायलसैनिकानाम् पूर्णनिवृत्तिः, गाजापट्ट्यां आपत्कालीनराहतसामग्रीप्रदानं, निरुद्धानां कर्मचारिणां आदानप्रदानम् इत्यादयः अवश्यमेव सन्ति
गाजादेशे १५, १६ दिनाङ्के दोहानगरे युद्धविरामवार्तालापस्य नूतनः दौरः भविष्यति। कतार, अमेरिका, मिस्र च १६ तमे दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् अमेरिकादेशेन इजिप्ट्-कतारयोः समर्थनेन संक्रमणकालीनयुद्धविरामसम्झौते प्रस्तावः कृतः यस्य उद्देश्यं पक्षयोः मध्ये अवशिष्टानां मतभेदानाम् निवारणं कृत्वा तस्य द्रुतगत्या कार्यान्वयनम् सक्षमं कर्तुं वर्तते युद्धविराम सम्झौता। (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)