समाचारं

रूसी रक्षामन्त्रालयः - यदि युक्रेनदेशः कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणं करोति तर्हि कठोरप्रतिक्रियाम् अदास्यति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी रक्षामन्त्रालयः (दत्तांशमानचित्रम्) २.

रूसस्य रक्षामन्त्रालयेन १७ तमे दिनाङ्के घोषणा कृता यत् युक्रेनदेशः कुर्स्क-परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं सज्जः इति बहुभ्यः स्वतन्त्रमार्गेभ्यः प्राप्तानां सूचनानां गम्भीरतापूर्वकं मूल्याङ्कनं कृतवान् इति।

रूसस्य रक्षामन्त्रालयेन तस्मिन् विषये बोधः कृतःयदि युक्रेनदेशः एतां योजनां कार्यान्वयति तर्हि रूसदेशः तत्क्षणमेव कठोरप्रतिक्रियापरिहारं करिष्यति. रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् एव दिने अवदत् यत् युक्रेनदेशेन कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणस्य सज्जता आरब्धा इति वार्ता अस्ति।

रोसाटोम् अध्यक्षः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन ग्रोस्सी इत्यनेन सह १७ दिनाङ्के कुर्स्क् परमाणुविद्युत्संस्थानस्य, जापोरिजियापरमाणुविद्युत्संस्थानस्य च परितः स्थितेः विषये चर्चां कर्तुं दूरभाषं कृतवान्. लिखाचेवः बलं दत्तवान्,परमाणुविद्युत्संस्थानद्वयस्य परितः स्थितिः निरन्तरं क्षीणा भवति. लिखाचेवः ग्रोस्सी इत्यस्मै कुर्स्क् परमाणुविद्युत्संस्थानस्य दर्शनार्थम् अपि आमन्त्रितवान् । (मुख्यालयस्य संवाददाता वाङ्ग बिन्)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया