समाचारं

मस्तिष्क-प्रेरित-कम्प्यूटिङ्ग्-क्षेत्रे चीनीय-वैज्ञानिकाः महत्त्वपूर्णां प्रगतिम् अकरोत्!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक

◎ विज्ञान एवं प्रौद्योगिकी दैनिक संवाददाता लु चेंगकुआन

अगस्तमासस्य १६ दिनाङ्के "प्रकृतिगणनाविज्ञानम्" मस्तिष्कप्रेरितगणनाक्षेत्रे महत्त्वपूर्णा प्रगतिः ऑनलाइन प्रकाशितवती । मस्तिष्कस्य न्यूरॉन्सस्य जटिलगतिशीललक्षणानाम् आकर्षणं कृत्वा चीनीयविज्ञानस्य स्वचालनसंस्थानस्य शोधकर्तृणां ली गुओकी, जू बो च, सिंघुआ विश्वविद्यालयस्य पेकिङ्गविश्वविद्यालयस्य च शोधकर्तृणां दलं,मस्तिष्कसदृशी नूतना न्यूरॉन् मॉडल् निर्माणपद्धतिः प्रस्ताविता अस्ति ।

शोधदलेन सूक्ष्मवास्तुकलानां परिकल्पनाद्वारा कम्प्यूटिंग-एककानां अन्तःजटिलतायां सुधारः कृतः, तस्मात् "अन्तर्जातजटिलतायाः आधारेण" मस्तिष्कसदृशं न्यूरॉन्-प्रतिरूपं परिकल्पितम् प्रयोगात्मकपरिणामाः जटिलकार्यस्य निबन्धने अन्तःजातजटिलताप्रतिरूपस्य प्रभावशीलतां विश्वसनीयतां च सत्यापयन्ति ।

अतः अपि महत्त्वपूर्णं यत्, प्रतिरूपं गणनासंसाधनानाम् अधिककुशलतया उपयोगं करोति, तथैव स्मृतेः, गणनासमयस्य च उपयोगं महत्त्वपूर्णतया न्यूनीकरोति, येन समग्रगणनादक्षतायां सुधारः भवति

इदं शोधपरिणामं पारम्परिकप्रतिमानानाम् बाह्यविस्तारेण उत्पन्नस्य कम्प्यूटिंगसंसाधनस्य उपभोगस्य वर्धनस्य समस्यायां सुधारं करोति, तथा च कृत्रिमबुद्धेः विकासाय तंत्रिकाविज्ञानस्य प्रभावीप्रयोगाय नूतनं प्रकरणं प्रदाति