समाचारं

भावी विज्ञान पुरस्कार ! अनहुई-प्रान्तस्य एकः व्यक्तिः विजयं प्राप्तवान्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१६ अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य भविष्यविज्ञानपुरस्कारस्य विजेतानां सूची घोषिता, अनहुई नॉर्मल् विश्वविद्यालयस्य अध्यक्षः शिक्षाविदः ली याडोङ्गः, चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः, चीनी अकादमीयाः डालियान् रासायनिकभौतिकशास्त्रसंस्थायाः शोधकर्ता च of Sciences, संयुक्तरूपेण "Material Science Award" इति पुरस्कारं प्राप्तवान् । भविष्यस्य विज्ञानपुरस्कारस्य विज्ञानसमित्या दत्ता पुरस्कारसमीक्षायां उक्तं यत् "एकपरमाणुउत्प्रेरकस्य" विकासे अनुप्रयोगे च अग्रणीयोगदानस्य स्वीकारार्थं "सामग्रीविज्ञानपुरस्कारः" ली याडोङ्ग-झाङ्गताओ-योः कृते प्रदत्तः

शोधपरिणामेषु ज्ञायते यत् आधुनिकसमाजस्य सर्वेषु पक्षेषु रसायन-उद्योगस्य महत्त्वपूर्णः प्रभावः अस्ति, अद्यतन-रासायनिक-उद्योगस्य मूलप्रौद्योगिकी च उत्प्रेरकम् अस्ति कुशल उत्प्रेरकानाम् विकासः तदनुरूपाः व्यवहार्यसंश्लेषणविधयः च रसायनशास्त्रे रासायनिकइञ्जिनीयरिङ्गे च महत्त्वपूर्णेषु शोधलक्ष्येषु अन्यतमः अस्ति ठोस-चरणस्य धातु-उत्प्रेरकाः, प्रायः नैनोकण-उत्प्रेरकाः, औद्योगिक-उत्पादने व्यापकरूपेण उपयुज्यन्ते ।

धातुपरमाणुनां इष्टतमप्रयोगेन सह विषमधातुउत्प्रेरकानाम् विकासाय तथा एकरूपउत्प्रेरकस्थलानां प्रतिमानानाञ्च विकासाय १९६० तमे दशके आरभ्य वाहकस्य पृष्ठभागे धातुः विकीर्णं कृत्वा एकस्य धातुपरमाणुस्य उपयोगं कुर्वन्तः उत्प्रेरकाः विषये बहु अनुसन्धानं विकासं च कृतम् अस्ति यथा विषम उत्प्रेरककेन्द्रं साहित्येषु निवेदितम्, परन्तु एतत् क्षेत्रं न विकसितम् । कारणं यत् सरलस्य, व्यवहार्यस्य, व्यापकरूपेण प्रयोज्यस्य एकपरमाणुविषम-उत्प्रेरक-निर्माणस्य वैज्ञानिक-लक्षण-विधिनाम् अभावः अस्य क्षेत्रस्य विकासं प्रतिबन्धयन् प्रमुखः कारकः अस्ति

ली याडोङ्गः तस्य सहकारिभिः च व्यवस्थितरूपेण एकपरमाणु-उत्प्रेरकानां कृते संश्लेषणपद्धतिः विकसिता या परिकल्पनीयः, नियन्त्रणीयः, सार्वत्रिकः च अस्ति । एताः पद्धतयः परिभाषितरूपविज्ञानं जटिलतावातावरणं च सह एकपरमाणु-उत्प्रेरकान् प्रदास्यन्ति । एतेषां पद्धतीनां कारणात् केन्द्रीयधातुनां उच्चभारयुक्तानां एकपरमाणु-उत्प्रेरकानाम् बृहत्-परिमाणेन संश्लेषणं सम्भवं जातम्, एकरूपसूक्ष्मसंरचना च, औद्योगिक-उत्पादने एतादृशानां उत्प्रेरकानाम् अनुप्रयोगस्य आधारः स्थापितः एतेषां पद्धतीनां व्यापकरूपेण उपयोगः विविधकार्ययुक्तानां उत्प्रेरकानाम् संश्लेषणे भवति, अतः रासायनिक-उद्योगस्य, सामग्री-ऊर्जा-पर्यावरण-क्षेत्रेषु एकपरमाणु-उत्प्रेरकस्य विकासः प्रवर्धितः भवति, येन तस्य व्यापकः प्रभावः भवति

ली याडोङ्ग-झाङ्ग-ताओ-योः अग्रणीकार्यं विषमधातुउत्प्रेरकानाम् सक्रियस्थलानां अवगमनस्य द्वारं उद्घाटितवान्, तथा च परमाणुसटीकतया ठोस-चरण-उत्प्रेरकानाम् नियन्त्रणस्य प्रभावी मार्गः अपि प्रदत्तः तेषां नेतृत्वे एकपरमाणु-उत्प्रेरकविषये संशोधनं विषम-उत्प्रेरकस्य अग्रणी अभवत् । तेषां शोधपरिणामेन विनाइलक्लोराइड्, एसिटिक अम्ल, प्रोपानोल् इत्यादीनां बल्क-रसायनानां हरितं, पर्यावरण-अनुकूलं, ऊर्जा-कुशलं च औद्योगिकं उत्पादनं प्रवर्धितम्, अतः मानवसमाजस्य स्थायिविकासे योगदानं दातुं एकपरमाणु-उत्प्रेरकस्य क्षमता प्रदर्शिता अस्ति

हेफेई टोंग ग्राहक-हेबाओ सर्व-मीडिया रिपोर्टर झुआंग वेन्कियन चित्राणि अनहुई सामान्य विश्वविद्यालयतः