2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
2024.08.17
अस्मिन् लेखे शब्दानां संख्या : १६१३, पठनसमयः प्रायः ३ निमेषाः
आमुख: मानकानां उन्नयनानन्तरं यदि भवान् नूतनं कारं व्यापारं कृत्वा क्रीणाति तर्हि २०,००० युआन् पर्यन्तं अनुदानं प्राप्तुं शक्नोति।
अगस्तमासस्य १६ दिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः पुरातनकारानाम् नूतनानां कारानाम् व्यापारेण सम्बद्धे कार्ये अधिकं सुधारं कर्तुं सूचनां जारीकृतवन्तः। स्क्रैपिंग-नवीकरणयोः अनुदान-मानकं वर्धयितुं प्रस्तावितं अस्ति । येषां कृते "कारव्यापार-सहायता-सहायता-कार्यन्वयन-नियमानां निर्गमनस्य सूचना" (व्यापार-उपभोग-पत्रं [2024] सं. 75, अतः परं "सहायता-कार्यन्वयन-नियमाः" इति उच्यते) मन्त्रालय-सहितस्य 7 विभागेभ्यः वाणिज्य तथा वित्तमन्त्रालयः, व्यक्तिगत उपभोक्तृभ्यः २४ मार्चतः (अधः समानः) तः ३१ दिसम्बर २०२४ पर्यन्तं, राष्ट्रियतृतीय उत्सर्जनमानकैः सह ईंधनयात्रीवाहनानि स्क्रैप् करणीयम् अस्ति तथा च ३० अप्रैल, २०१८ इत्यस्मात् पूर्वं पञ्जीकृतानि वा नवीन ऊर्जायात्रीवाहनानि, तथा च purchase them into the industrial सूचनाप्रौद्योगिकीमन्त्रालयस्य "वाहनक्रयणकरात् न्यूनीकृतानां वा मुक्तानाम् नवीन ऊर्जावाहनमाडलानाम् सूचीपत्रे" सूचीकृतानां 2.0 लीटरविस्थापनस्य वा ईंधनयात्रीवाहनानां वा कृते अनुदानमानकाः भविष्यन्ति यथा समायोजितम् : १.
ये उपर्युक्तयोः प्रकारयोः पुरातनकारयोः स्क्रैप् कृत्वा नूतनानि ऊर्जायात्रीकाराः क्रियन्ते तेषां कृते २०,००० युआन् अनुदानं प्राप्नुयुः ये राष्ट्रियतृतीय उत्सर्जनमानकैः अधः च ईंधनयात्रीकाराः स्क्रैप् कुर्वन्ति तथा च २.० लीटरपर्यन्तं विस्थापनयुक्तानि ईंधनयात्रीकाराः क्रियन्ते १५,००० युआन् अनुदानं प्राप्स्यति।
24 अप्रैल, 2024 तः 10 जनवरी, 2025 पर्यन्तं (सम्पूर्णसहायतानिर्गमनस्य आवेदनपत्राणि सहितम्) प्रस्तुतानि पात्रसहायता-आवेदनानि अस्मिन् सूचनायां निर्दिष्टमानकानां अनुसारं अनुदानं प्राप्नुयुः। तेषु पूर्वमानकानुसारं वितरितानां अनुदान-अनुरोधानाम् कृते विभिन्नाः स्थानीयताः अस्मिन् सूचनायां निर्दिष्ट-मानकानुसारं भेदं करिष्यन्ति।
मानकस्य उन्नयनानन्तरं अधिकतमं २०,००० युआन् अनुदानं प्राप्तुं शक्यते
नवीनतमस्य "सूचना" इत्यस्य अनुसारं कारव्यापारस्य नूतनपरिक्रमे अनुदानमानकं वर्धयिष्यति तथा च कारव्यापारस्य प्रचारार्थं प्रयत्नाः वर्धयिष्यन्ति मानकस्य उन्नयनानन्तरं ये जनाः व्यापारस्य माध्यमेन नूतनानि काराः क्रियन्ते ते अनुदानं प्राप्तुं शक्नुवन्ति २०,००० युआन् पर्यन्तं भवति ।
कार-व्यापार-नीतेन स्क्रैपिंग-नवीकरणयोः अनुदान-मानकं वर्धितम् अस्ति, यत् पूर्वं नूतन-ऊर्जा-यात्रीकार-क्रयणार्थं १०,००० युआन्, ७,००० युआन्-इत्यस्य च अनुदान-मानकं वर्धितम् अस्ति ईंधनयात्रीकारस्य क्रयणं क्रमशः २००० युआन् यावत् दशसहस्रं युआन् तथा १५,००० युआन् इत्येतौ द्वौ अपि दुगुणौ वा अधिकं वा अभवत् । अपि च, नूतनानि अनुदानमानकानि पूर्ववृत्तरूपेण कार्यान्वितुं शक्यन्ते। अन्येषु शब्देषु, ये उपभोक्तारः एप्रिल-मासस्य २४ दिनाङ्कात् अनुदान-अनुरोधं प्रदत्तवन्तः, ते समायोजित-अनुदान-मानकानां अनुसरणं कर्तुं शक्नुवन्ति । उपभोक्तृणां कृते येषां उपभोक्तृणां पूर्वमेव अनुदानं प्राप्तम् अस्ति, तेषां कृते विभिन्नाः स्थानीयताः अस्याः नीतेः मानकानुसारं अनुदानस्य अन्तरं पूरयिष्यन्ति।
अनुदानस्य व्याप्तेः विस्तारं कृत्वा केन्द्रीयनिधिसमर्थनस्य अनुपातं वर्धयन्तु
तदतिरिक्तं, एतेन नीतेः कारव्यापारस्य अनुदानस्य व्याप्तिः अधिकं विस्तारिता, राज्येन कारव्यापारस्य कृते केन्द्रीयवित्तीयसमर्थनस्य अनुपातः अपि वर्धितः
अस्मिन् नीतौ अनुदानस्य व्याप्तेः अन्तः व्यक्तिगतग्राहिभिः यात्रीकारानाम् प्रतिस्थापनं नवीकरणं च अन्तर्भवति । राज्यं प्रत्यक्षतया स्थानीयसरकारेभ्यः अतिदीर्घकालीनविशेषकोषबन्धनिधिं व्यवस्थापयति यत् स्थानीयसर्वकारेभ्यः वाहनस्य स्क्रैपिंगं प्रतिस्थापननवीनीकरणं च स्वतन्त्रतया कार्यान्वितुं समर्थनं करोति, स्थानीयसरकारेभ्यः अधिका स्वायत्ततां ददाति तथा च उपभोक्तृभ्यः प्रत्यक्षतया वास्तविकधनलाभान् अधिकशीघ्रतया सुलभतया च प्रदातुं सहायतां करोति।
कति काराः स्क्रैपेज नवीकरणस्य योग्याः सन्ति?
सर्वेषां चिन्ता अधिका भवति यत् तेषां पुरातनकारानाम् आदानप्रदानं नूतनानां कारानाम् कृते कर्तुं शक्यते वा इति। अवगम्यते यत् केचन प्रान्ताः नगराणि च स्थानीयमानकानुसारं कारप्रतिस्थापनं नवीकरणं च प्रवर्धयन्ति, यदा तु कारस्य स्क्रैपिंगं नवीकरणं च एकीकृतराष्ट्रीयकार्यन्वयननियमाः सन्ति। अस्मिन् वर्षे एप्रिलमासे वाणिज्यमन्त्रालयसहिताः सप्तविभागाः "वाहनव्यापार-सहायतायाः कार्यान्वयननियमाः" जारीकृतवन्तः, येषु अनुदानस्य व्याप्तिः अन्यविशिष्टसामग्री च स्पष्टीकृता
नियमानाम् अनुसारं ये वाहनाः व्यापार-स्थितीनां पूर्तिं कुर्वन्ति, ते राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः सह ईंधन-आधारित-यात्रीवाहनानि निर्दिशन्ति तथा च ३० अप्रैल-२०१८ (तत् दिवसं सहितम्) पूर्वं पञ्जीकृतानि वा नवीन-ऊर्जा-यात्रीवाहनानि निर्दिशन्ति तेषु राष्ट्रियतृतीय उत्सर्जनमानकैः अधः च ईंधनयुक्ताः यात्रीकाराः ३० जून २०११ तः पूर्वं पञ्जीकृताः पेट्रोलयात्रीकाराः, ३० जून २०१३ तः पूर्वं पञ्जीकृताः डीजलयात्रीकाराः, अन्ये ईंधनप्रकारस्य यात्रीकाराः च निर्दिशन्ति विस्तृतेषु नियमेषु एतदपि उक्तं यत् अस्मिन् वर्षे एप्रिल-मासस्य २४ दिनाङ्कात् ३१ दिसम्बर्-दिनाङ्कपर्यन्तं व्यक्तिगत-उपभोक्तारः तावत्पर्यन्तं राज्यस्य अनुदानं प्राप्तुं शक्नुवन्ति, यावत् ते उपर्युक्तयोः प्रकारयोः पुरातन-कारयोः परित्यागं कृत्वा नियमानाम् अन्तः नूतन-ऊर्जा-यात्रीकाराः अथवा ईंधन-यात्रीकाराः क्रियन्ते |.
“पुराण-नव” प्रभावः वाहन-उपभोगस्य वृद्धिं चालयति इति दृश्यते
अस्मिन् वर्षे मार्चमासात् आरभ्य देशे कारव्यापार-क्रियाकलापः आरब्धः, क्रमेण च नीतिः कार्यान्विता, प्रभावी च अभवत्, एतावता कति जनाः कारव्यापाराय आवेदनं कृतवन्तः? वाहनस्य उपभोगस्य वृद्धिं प्रेरयितुं कियत् प्रभावी अस्ति ?
वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के १०:०० वादनपर्यन्तं वाहनस्य स्क्रैपेजनवीनीकरणसहायतायां ६,००,००० तः अधिकाः आवेदनाः प्राप्ताः, एकस्मिन् दिने १०,००० तः अधिकाः नूतनाः आवेदनाः अपि योजिताः अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३५०९ मिलियनं वाहनानां पुनःप्रयोगः अभवत्, यत् वर्षे वर्षे ३७.४% वृद्धिः अभवत् । वाहन-स्क्रैपेज-नवीकरण-अनुदान-नीतेः कार्यान्वयनानन्तरं वाहन-स्क्रैपेज्-इत्यस्य परिमाणं तीव्रगत्या वर्धितम् । तेषु जुलैमासे राष्ट्रव्यापिरूपेण ७३१,००० वाहनानां पुनःप्रयोगः अभवत्, यत् वर्षे वर्षे ९३.७% वृद्धिः अभवत् ।
यद्यपि कारव्यापारनीतेः प्रभावः क्रमेण उद्भूतः तथापि तया कारविक्रयस्य वृद्धिः अपि वर्धिता । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं मम देशस्य वाहनस्य उत्पादनं विक्रयणं च क्रमशः १६.१७९ मिलियन यूनिट्, १६.३१ मिलियन यूनिट् च अभवत्, यत् वर्षे वर्षे क्रमशः ३.४%, ४.४% च वृद्धिः अभवत् तेषु नूतन ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ५.९१४ मिलियनं ५.९३४ मिलियनं च अभवत्, यत् वर्षे वर्षे क्रमशः २८.८%, ३१.१% च वृद्धिः अभवत् .
WeChat सम्पादक|.सप्त त्रीणि