समाचारं

स्मार्टकारक्रयणकाले युवानां कृते सर्वोच्चप्राथमिकता “सुरक्षा” अस्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सुरक्षा सर्वाधिकं विलासिता अस्ति।" नवीन ऊर्जावाहनेषु बुद्धिमान् स्पर्धायाः सन्दर्भे बहवः कारकम्पनयः “मूल्येन” “सुरक्षा”, “आरामं”, “सेवा” च प्रति स्वस्य प्रचारस्य ध्यानं स्थानान्तरितवन्तः वाहनानां चयनं कुर्वन्तः उपभोक्तृणां कृते सुरक्षाप्रदर्शनं महत्त्वपूर्णं विचारं जातम् .


शीतलवर्णेषु परिवर्तनीयम्।

"अस्माकं ग्राहकानाम् आधारे २५-४० वर्षाणि यावत् आयुषः कारक्रेतारः ७०% अधिकं भागं धारयन्ति, तेषु बहवः बुद्धिमत्तां क्रयणस्य महत्त्वपूर्णं कारणं मन्यन्ते, वु योङ्ग्वेई, डालियान् झीजी ऑटोमोबाइलस्य प्रबन्धकः, पत्रकारैः उक्तवान् यत् उपभोक्तारः यदा नूतनां ऊर्जां क्रयणं कुर्वन्ति वाहनानि, सर्वेषां लिडार्, इन्टरनेट् आफ् थिंग्स इत्यादिषु बुद्धिमान् विन्यासेषु अतीव रुचिः अस्ति, परन्तु तेषां ध्यानं दत्तं प्राथमिकं कारकं "सुरक्षा" इति सः परिचयं कृतवान् यत् बहवः युवानः अन्धरूपेण न्यूनमूल्यानां अनुसरणं न कुर्वन्ति, परन्तु तस्य बुद्धिमान् विन्यासस्य सुरक्षाप्रदर्शनस्य व्यावहारिकतायाः च पुनः पुनः पुष्टिं करिष्यन्ति अस्य ब्राण्डस्य सर्वाधिकं लोकप्रियं मॉडलं प्रायः २५०,००० युआन् मूल्यस्य मॉडलम् अस्ति

एनआईओ प्रदर्शनक्षेत्रस्य प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् शुद्धविद्युत्वाहनस्य ब्राण्ड् इति नाम्ना एनआईओ इत्यस्य उत्पादस्य मूल्यं मुख्यतया ३,००,००० युआन् इत्यस्मात् अधिकं भवति। अस्य कारक्रयणसमूहः सेवायाः, सुरक्षाप्रदर्शनस्य इत्यादीनां महत्त्वं ददाति । ग्राहकानाम् कृते स्वकारस्य उपयोगं सुलभं कर्तुं एनआईओ इत्यनेन डालियान् क्षेत्रे १४ बैटरी स्वैप स्टेशनाः स्थापिताः सन्ति । सः अवदत् यत् विपण्यां नूतनानां ऊर्जावाहनानां वर्धमानेन मान्यतायाः कारणात् अस्मिन् वर्षे द्वितीयत्रिमासे डालियान्-क्षेत्रे एनआइओ-संस्थायाः विक्रयः प्रथमत्रिमासे तुलने दुगुणः अभवत्


सुरक्षा महत्त्वपूर्णः प्रचारबिन्दुः अभवत् ।

होङ्गमेङ्ग झिक्सिङ्ग् प्रदर्शनक्षेत्रे स्थलस्थकर्मचारिभिः पत्रकारैः उक्तं यत् ब्राण्डस्य नूतना एम ७ अल्ट्रा श्रृङ्खला डालियान् क्षेत्रे सर्वाधिकं विक्रयितमाडलम् अस्ति, यस्य मूल्यं २८९,८०० युआन् तः ३२९,८०० युआन् पर्यन्तं भवति अनेकाः कारक्रेतारः बहवः बालकाः वृद्धाः च सन्ति इति परिवाराः सन्ति, वाहनस्य केबिनस्य विशालता, सुरक्षाप्रदर्शनं च सर्वाधिकं महत्त्वपूर्णं, अथवा प्रथमः विकल्पः अपि कर्मचारी अवदत् यत् बहवः कारक्रेतारः स्पष्टतया कारस्य चयनं कुर्वन्तः पूर्वमेव बहु गृहकार्यं कुर्वन्ति, अधिकव्यावसायिकप्रश्नान् पृष्टवन्तः, टकरावविरोधी कार्याणि, सुरक्षारक्षणम् इत्यादिषु विशेषं ध्यानं ददति।

प्रायद्वीप प्रातः समाचार, 39 डिग्री वीडियो रिपोर्टर सु लिन