समाचारं

तथ्यस्य सम्मुखे अमेरिकायाः ​​“वैश्विककथायाः” पतनम् |

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः एकं वैश्विकं आख्यानं निर्मातुं कार्यं कुर्वन् अस्ति यत् निरङ्कुशतायाः, आक्रामकतायाः, विधिराज्यस्य क्षरणस्य च बलानां विरुद्धं लोकतन्त्रं, शान्तिं, अन्तर्राष्ट्रीयकानूनं च प्रवर्तयितुं अन्तरपीढीसङ्घर्षे स्वं अग्रणीरूपेण निक्षिपति।

काल्पनिककथाः तथ्यसदृशाः किमपि न भवन्ति। यथा अमेरिकादेशः कूटनीतिकप्रयत्नानाम् दमनार्थं, द्वन्द्वानां शोषणार्थं च स्वस्य आर्थिक-आधिपत्य-हितस्य उन्नयनार्थं प्रयतते तथा अमेरिकन-कथायां मुख्य-खलनायकेषु अन्यतमः चीनदेशः कूटनीतिं प्रवर्धयति

चीनदेशे नकारात्मकः ऐतिहासिकः सामानः नास्ति

अमेरिका युक्रेनदेशे कूटनीतिककार्याणि अवरुद्ध्य गाजापट्टिकायां कूटनीतिकप्रयत्नान् अग्रे सारयितुं नकारयति, सऊदी अरब-इरान्-योः महाशक्तयोः टकरावस्थां स्थापयितुं च बृहत्तरे मध्यपूर्वे सुरक्षाव्यवस्थायाः उपयोगं कुर्वन् अस्ति एतेषु त्रयेषु स्थानेषु चीनदेशः मध्यस्थताकूटनीतिं कुर्वन् अस्ति।

गाजादेशे हमास-सङ्घः, पश्चिमतटे फतह-सङ्घः च २००६ तमे वर्षात् विभक्ताः सन्ति । अस्य विभागस्य लाभः प्यालेस्टिनी-देशस्य वा शान्तिवार्तायाः वा न अभवत्, तस्य चिकित्सायाः पूर्वप्रयासाः अपि असफलाः अभवन् । परन्तु जुलै-मासस्य २३ दिनाङ्के चीनदेशः हमास-फतह-योः मध्ये राष्ट्रिय-एकता-सर्वकारस्य निर्माणार्थं सम्झौतेः दलालीम् अकरोत् । इजरायल्-देशेन सह युद्धस्य समाप्तेः अनन्तरं गाजा-देशस्य संयुक्तरूपेण शासनं कर्तुं उभयपक्षः सहमतः ।

यथा वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उक्तं यत्, सम्झौता फलं प्राप्नोति वा न वा इति न कृत्वा, चीनस्य उपलब्धिः "बीजिंगस्य कृते स्पष्टं कूटनीतिकं विजयं" अस्ति यत् "चीनस्य वैश्विकमध्यस्थत्वेन स्थितिं सुदृढं करोति" इति अद्यतनपर्यन्तं अमेरिकादेशस्य अनन्यक्षेत्रं यत् क्षेत्रे आसीत् तस्मिन् प्रदेशे चीनस्य वर्धमानस्य प्रभावस्य कूटनीतिकशक्तेः च निरन्तरता अस्ति ।

मध्यपूर्वस्य धारणासु वर्धमानेन परिवर्तनेन एषः सुधारः चालितः अस्ति । सैन्फ्रांसिस्को विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः मध्यपूर्वस्य विशेषज्ञः च स्टीफन् ज़ुनिस् इत्यनेन अमेरिका-देशस्य पश्चिम-यूरोपीय-देशानां चीन-देशस्य च भेदानाम् उपरि बलं दत्तम् “अमेरिका-देशस्य पश्चिम-यूरोपीय-देशानां च उपनिवेश-इतिहासस्य, इजरायल-देशस्य समर्थनस्य, अरब-तानाशाही-राज्यस्य समर्थनस्य, सैन्य-हस्तक्षेपस्य च कारणेन मध्यपूर्वे अल्पविश्वसनीयता वर्तते” यदा तु चीनदेशस्य “एतादृशः सामानः नास्ति” इति चीनदेशः स्वस्य आर्थिककूटनीतिककार्यक्रमस्य उन्नयनार्थं एतस्य शोषणं कर्तुं समर्थः अभवत् इति ज़ुनिसः अवदत्।