समाचारं

रक्षामन्त्रालयः - अमेरिकादेशः वर्चस्वं निर्वाहयितुम्, परमाणुशस्त्रैः विश्वं भयभीतं कर्तुं च प्रयतते

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च कर्णेलझाङ्गजियाओगाङ्गः अद्यतनसैन्यसम्बद्धविषयेषु वार्ताम् अवाप्तवान्

संवाददाता : अद्यैव अमेरिका-जापानयोः विदेश-रक्षामन्त्रिणां "२+२"-समागमेन जापानदेशे अमेरिकीसैन्यमुख्यालयस्य पुनर्गठनस्य घोषणा कृता, चीनस्य परमाणुशस्त्रागारस्य निरन्तरं द्रुतविस्तारस्य विषये च चिन्ता प्रकटिता। अमेरिकी रक्षासचिवः ऑस्टिनः प्रथमे अमेरिकी-जापान-मन्त्रि-समागमे "विस्तारित-निवारणम्" इति विषये उक्तवान् यत् "विस्तारित-निवारणम्" अमेरिकी-जापान-गठबन्धनस्य मूलम् अस्ति अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

झाङ्ग क्षियाओगाङ्गः - अद्यतनकाले अमेरिका-जापानदेशयोः सैन्यसाझेदारी-तीव्रीकरणस्य, शिबिराणां मध्ये टकरावस्य, टकरावस्य च निर्माणस्य, क्षेत्रीय-शान्ति-स्थिरतायाः च क्षतिं कर्तुं तथाकथितस्य "चीन-सैन्य-धमकी" इत्यस्य कृते आह्वानं कृतम् अस्ति अस्य विरुद्धम् ।

यथा वयं सर्वे जानीमः, अमेरिकादेशः विश्वस्य बृहत्तमः परमाणुसंकटः अस्ति । अमेरिकादेशे विश्वस्य बृहत्तमः परमाणुशस्त्रागारः अस्ति, सः प्रथमप्रयोगस्य परमाणुशस्त्रनीतिं च अनुसृत्य अन्तिमेषु वर्षेषु परमाणुशस्त्राणां लघुकरणस्य व्यावहारिकप्रयोगस्य च प्रचारार्थं बहु निवेशं कृतवान् अस्ति मित्रराष्ट्राणि भागिनानि च, परमाणुजोखिमानां प्रसारणार्थं च सर्वेषां साधनानां उपयोगं करोति। ज्ञातव्यं यत् जापानदेशः एकमात्रः देशः यः परमाणुप्रहारं प्राप्नोत्, सः ऐतिहासिकपाठात् न शिक्षते, अपितु अमेरिकादेशस्य तथाकथितस्य "परमाणुनिवारणस्य" अनुसरणं पूरयति एतेन केवलं क्षेत्रीयतनावः उत्तेजितः भविष्यति तथा च परमाणुप्रसारस्य परमाणुसङ्घर्षस्य च जोखिमं वर्धयति।

चीनदेशः आत्मरक्षायाः परमाणुरणनीत्याः दृढतया पालनम् करोति, परमाणुशस्त्राणां प्रथमप्रयोगः न करणीयः इति नीतिं सर्वदा अनुसरति, कस्यचित् देशेन सह शस्त्रदौडं न करोति, राष्ट्रियसुरक्षायाः कृते आवश्यके न्यूनतमस्तरस्य परमाणुसैनिकाः च स्थापयति . यः कोऽपि देशः चीनविरुद्धं परमाणुशस्त्राणां उपयोगं न करोति वा तर्जनं न करोति सः चीनस्य परमाणुशस्त्रैः तर्जितः न भविष्यति। वयं संयुक्तराज्यसंस्थां जापानं च शीतयुद्धमानसिकतां परित्यज्य, परमाणुयुद्धं जितुम् वा युद्धं वा कर्तुं न शक्यते इति यथार्थतया अवगन्तुं, राष्ट्रियसामूहिकसुरक्षानीतिषु परमाणुशस्त्राणां भूमिकां यथार्थतया न्यूनीकर्तुं, अपितु वैश्विकरणनीतिकस्थिरतां प्रवर्धयितुं व्यावहारिककार्याणां उपयोगं कर्तुं च सल्लाहं दद्मः विपरीतापेक्षया ।