2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
The Paper global fact-checking platform इत्यत्र प्रवेशार्थं क्लिक् कुर्वन्तु
त्वरित अवलोकन
- अन्तर्जालद्वारा प्रकाशितं चित्रं तत् दृश्यं दर्शयति यत्र नेतन्याहुः जुलै २४ दिनाङ्के अमेरिकी-काङ्ग्रेस-समित्याः समक्षं भाषणं कृतवान् ।तस्य भाषणस्य मुख्यं उद्देश्यं गाजा-देशे इजरायलस्य सैन्य-कार्यक्रमेषु अमेरिकी-समर्थनं निरन्तरं प्राप्तुं आसीत्, यत् पूर्वं हिरोशिमा-नगरे अमेरिकी-आक्रमणस्य विपरीतम् आसीत् द्वितीयविश्वयुद्धकाले जापानदेशः नागासाकी-नगरे परमाणुबम्बस्य पातनेन सह तस्य किमपि सम्बन्धः नास्ति ।
- २०१३ तमस्य वर्षस्य अगस्तमासे इजरायलसर्वकारस्य पूर्ववरिष्ठः अधिकारी स्वस्य व्यक्तिगतसामाजिकलेखे जापानीपरमाणुविस्फोटः प्रतिशोधः इति टिप्पणीं कृतवान् । एतेन वचनेन तत्क्षणमेव जापानदेशे विरोधाः आरब्धाः, तस्य अधिकारी निलम्बितः च ।
- अगस्तमासस्य ९ दिनाङ्के जापानदेशस्य नागासाकीनगरे परमाणुबमविस्फोटस्य ७९ वर्षस्य स्मरणार्थं समारोहः आयोजितः । परन्तु प्यालेस्टाइन-इजरायलयोः वर्तमानस्थितिं दृष्ट्वा नागासाकी-नगरेण इजरायल्-देशं भागं ग्रहीतुं न आमन्त्रितम्, जापानदेशे अन्येषां जी-७-देशानां राजदूताः अपि अस्मिन् कार्यक्रमे न उपस्थिताः
घटना पृष्ठभूमि
अधुना एव सामाजिकमञ्चेषु एकः वार्ता प्रसारिता यत् इजरायल्-देशेन उक्तं यत् परमाणु-बम्ब-प्रहारः जापान-देशस्य आक्रामकतायाः प्रतिशोधः अस्ति, (जापानी-जनाः) पीडितानां भूमिकां न कर्तव्याः इति चीनदेशस्य दक्षिणकोरियादेशस्य च जनाः एव स्मर्तव्याः। प्रासंगिकं वक्तव्यं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य भाषणं दत्तस्य चित्रम् अस्ति।