2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं १७ अगस्तदिनाङ्के अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये अमेरिकी रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः ओहायो-देशस्य अमेरिकी-सीनेटरः च जेम्स् वैन्सः मिल्वौकी, विस्कॉन्सिनतः ओहायो-राज्यस्य सिन्सिनाटी-नगरं प्रति उड्डयनं कुर्वन् आपत्कालस्य सामनां कृतवान्, ततः सः क्रैश-अवरोहणं कृतवान्
कथ्यते यत्, .तस्मिन् दिने वैन्स् बोइङ्ग् ७३७ विमानेन गच्छति स्म ।
अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये वैन्स् इत्यनेन सीबीएस-संस्थायाः निमन्त्रणं स्वीकृतम् ।१ अक्टोबर् दिनाङ्के उपराष्ट्रपतिविमर्शे भागं ग्रहीतुं सहमताः。
कथ्यते यत् वैन्सः तस्मिन् दिने सामाजिकमाध्यममञ्चे "X" (पूर्वं ट्विट्टर्) इत्यत्र अवदत् यत्,सः १८ सेप्टेम्बर् दिनाङ्के CNN इत्यस्य वादविवादस्य आमन्त्रणं अपि स्वीकृतवान्, तथा च द्वयोः वादविवादयोः वाल्ज् इत्यनेन सह मिलितुं प्रतीक्षते।
२०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के स्थानीयसमये अमेरिकी-राष्ट्रपतिः ट्रम्पः विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रिय-सम्मेलने घोषितवान् यत् ओहायो-अमेरिका-देशस्य सिनेटरः वैन्सः २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने स्वस्य उपराष्ट्रपतिपदस्य उम्मीदवाररूपेण भागं गृह्णीयात् इति (चित्रस्य स्रोतः : Visual China)
१७ जुलै दिनाङ्के स्थानीयसमये अमेरिकीगणतन्त्रपक्षस्य राष्ट्रियसम्मेलनेवैन्स् इत्यनेन नामाङ्कनं स्वीकृत्य आधिकारिकतया रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः अभवत्, पूर्वराष्ट्रपति ट्रम्पस्य रनिंग मेट्।
जेम्स् डेविड् वैन्स् इत्यस्य जन्म १९८४ तमे वर्षे अगस्तमासस्य २ दिनाङ्के ओहायो-राज्यस्य मिडिलटाउन-नगरे अभवत् । अस्मिन् वर्षे जुलै-मासस्य १५ दिनाङ्के रिपब्लिकन-राष्ट्रिय-सम्मेलनस्य प्रथमदिने सः उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कितः ।