समाचारं

"New Observation on Made in China" इति ग्रन्थः फॉक्सकोन् इत्यस्य निर्गमनस्य प्रवेशस्य च तर्कसंगतं दृष्टिपातं करोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय औद्योगिकहस्तांतरणं मूलतः प्रत्येकस्य देशस्य तुलनात्मकलाभेषु गतिशीलपरिवर्तनस्य परिणामेण विपण्यपरिचयः अस्ति । यदा चीनदेशस्य केचन बहुराष्ट्रीयकम्पनयः स्वस्य औद्योगिकशृङ्खलानां भागं विदेशेषु स्थानान्तरयन्ति तदा अस्माभिः दृढतया विश्वासः करणीयः यत् चीनीयनिर्माणस्य अद्यापि अपूरणीयाः लाभाः सन्ति यदा चीनदेशे निवेशस्य विस्तारं निरन्तरं कुर्वन्ति . मेड् इन चाइना इत्यनेन अपि स्वस्य मूलप्रतिस्पर्धासु सुधारः करणीयः, मूल्यशृङ्खलायां च उपरि गन्तव्यम् ।
अधुना "फॉक्सकॉन् इत्यस्य 'बैक्'" इति विषये वार्ता ध्यानं आकर्षितवती अस्ति । प्रथमं फॉक्सकॉन् इत्यस्य मूलकम्पनी होन है टेक्नोलॉजी ग्रुप् इत्यनेन घोषितं यत् फॉक्सकॉन् झेङ्गझौ इत्यत्र नूतनव्यापारमुख्यालयभवनस्य निर्माणार्थं प्रायः १ अरब युआन् निवेशं करिष्यति। तदनन्तरं तत्क्षणमेव अन्तर्राष्ट्रीयदत्तांशनिगमेन प्रकाशितदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे एप्पल्-मोबाइलफोन-शिपमेण्ट् चीनीयस्मार्टफोन-विपण्ये शीर्ष-पञ्चभ्यः बहिः पतितः केचन विश्लेषकाः मन्यन्ते यत् चीनदेशे एप्पल्-मोबाइलफोनविक्रयस्य न्यूनतायाः एकं मुख्यकारणं भारते संयोजितानां मोबाईलफोनानां गुणवत्तायोग्यतायाः दरः केवलं प्रायः ५०% एव अस्ति
वस्तुतः औद्योगिकशृङ्खलायाः प्रवेशः निर्गमनं च सामान्यम् । अन्तर्राष्ट्रीय औद्योगिकहस्तांतरणं मूलतः प्रत्येकस्य देशस्य तुलनात्मकलाभेषु गतिशीलपरिवर्तनस्य परिणामेण विपण्यपरिचयः अस्ति । वैश्विकश्रमविभागस्य औद्योगिकहस्तांतरणस्य च पूर्वपरिक्रमात् न्याय्यं चेत् समायोजनस्य चालकशक्तिः कार्यक्षमता अस्ति अर्थात् यत्र यत्र व्ययः न्यूनः भवति तथा च कार्यक्षमता अधिका भवति तत्र उद्योगानां स्थानान्तरणं भविष्यति। आर्थिकवैश्वीकरणस्य सन्दर्भे पूंजी उत्पादनव्ययस्य न्यूनीकरणाय, विपण्यभागस्य विस्ताराय च वैश्विकनिर्माणक्षमतानां विन्यासं सक्रियरूपेण समायोजयिष्यति अतः चीनदेशेन वर्षेषु विदेशीयनिवेशस्य बृहत् परिमाणं सफलतया आकृष्टं कृत्वा बृहत्प्रमाणेन वैश्विकनिर्माणस्थानांतरणं कृतम्, तस्मात् "विश्वकारखाना" अभवत् वा, अथवा चीनदेशे वर्तमानकाले विद्यमानाः केचन बहुराष्ट्रीयकम्पनयः स्वस्य औद्योगिकशृङ्खलानां भागं विदेशेषु स्थानान्तरितवन्तः वा , and some Chinese companies have deployed overseas औद्योगिकशृङ्खला विविधविन्यासस्य प्रचारार्थं उद्यमानाम् एकः उचितः व्यवहारः अस्ति, अपि च एषा सामान्यघटना अपि अस्ति या उद्योगस्य नियमानाम् अनुरूपा अस्ति
औद्योगिकस्थानांतरणस्य पृष्ठतः कारणानां विश्लेषणं महत्त्वपूर्णम् अस्ति । सम्प्रति भूराजनीतिककारकाणां अन्येषां च कारकानाम् अतिरिक्तं मम देशस्य औद्योगिकशृङ्खलायाः स्थानान्तरणस्य कुञ्जी अस्ति यत् यथा यथा चीनस्य आर्थिकविकासस्तरः सुधरति तथा तथा दक्षिणपूर्व एशियायाः अन्येषु स्थानेषु चीनदेशस्य च तुलने श्रमः, भूमिः, अन्ये च व्ययः क्रमेण वर्धन्ते श्रम-प्रधान-उद्योगेषु तुलनात्मकं लाभं त्यक्तवान् अस्ति लाभैः केषाञ्चन मध्य-निम्न-अन्त-निर्माण-क्षेत्राणां स्थानान्तरणं जातम् । परन्तु अस्माभिः निम्नस्तरीय-उद्योगानाम् स्थानान्तरणस्य विषये बहु चिन्ता न कर्तव्या एतत् न केवलं चीनस्य निर्माण-उद्योगस्य संरचनात्मक-समायोजनस्य उच्च-गुणवत्ता-विकासस्य च प्रवृत्तिं प्रतिबिम्बयति, अपितु औद्योगिक-शृङ्खलायाः उन्नयनं अपि बाध्यते |. एतत् तथ्यतः अपि द्रष्टुं शक्यते यत् अन्तिमेषु वर्षेषु अधिकाधिकं विदेशीयनिवेशः चीनस्य उन्नतनिर्माण, उच्चप्रौद्योगिकी, ऊर्जासंरक्षणं पर्यावरणसंरक्षणं च अन्येषु क्षेत्रेषु सक्रियरूपेण निवेशं कृतवान् अस्ति।
चीनदेशे निर्मितं केवलं व्ययलाभेषु एव सीमितं नास्ति । चीनस्य अति-बृहत्-बजारः, अत्यन्तं सम्पूर्णः औद्योगिक-व्यवस्था च निर्माण-व्ययस्य महत्त्वपूर्णतया पतला-करणं कर्तुं शक्नोति । तस्मिन् एव काले औद्योगिकशृङ्खलासमूहाः, रसदआपूर्तिशृङ्खला, उत्पादनप्रौद्योगिकी, औद्योगिककर्मचारिणः औद्योगिकसमर्थकवातावरणं च मेड इन चाइना इत्यस्य कृते नवीनलाभाः सृजन्ति, यथा उच्चनिर्माणदक्षतायाः न्यूनउत्पादनव्ययस्य च द्वयलाभाः पूर्वसंशोधनसंस्थाभिः विश्लेषितं यत् एप्पल् चीनदेशात् स्वस्य उत्पादनक्षमतायाः १०% स्थानान्तरणं कर्तुम् इच्छति चेदपि तस्य कारणं अस्ति यत् चीनदेशे सम्पूर्णा औद्योगिकशृङ्खलापारिस्थितिकीविज्ञानं, उच्चतरं उत्पादनदक्षता, अधिकाः व्यावसायिकाः श्रमिकाः च सन्ति कुशलस्य सहकारिणीयाश्च स्थानीयसमर्थकआपूर्तिशृङ्खलायाः कारणात् अपि अनेके औद्योगिकसमूहाः उत्पादनदक्षतां सुधारयितुम् उत्पादनव्ययस्य न्यूनीकरणाय चरमपर्यन्तं गतवन्तः ते विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च ते उद्योगाः अभवन् येषां स्थानान्तरणं कर्तुं न शक्यते।
फॉक्सकोन् इत्यस्य “गमनम्” “पुनरागमनम्” वा तर्कसंगतरूपेण व्यवहारः करणीयः । यदा चीनदेशे केचन बहुराष्ट्रीयकम्पनयः स्व औद्योगिकशृङ्खलानां भागं स्थानान्तरयन्ति तदा अस्माकं अतिशयोक्तिः न भवति, "तथा पुनः पलायनं भविष्यति" इति चिन्तयितुं अस्माभिः दृढतया विश्वासः करणीयः यत् चीनीयनिर्माणस्य अद्यापि अपूरणीयाः लाभाः सन्ति। वर्तमान समये, स्केल, दक्षता, अखण्डता, विपण्यक्षमता, श्रमसंसाधनानाम् अन्यलाभानां च विद्यमानलाभानां अतिरिक्तं, मेड इन चाइना इत्यस्य उद्देश्यं नूतना उत्पादकता विकसितुं वर्तते, निरन्तरं नवीनसफलतां, परिवर्तनं, उन्नयनं च अन्विष्य उच्चस्तरीयं प्रति गच्छति , बुद्धिमान् हरित-उद्योगाः , न केवलं मूल-प्रतिस्पर्धां वर्धयति, अपितु वैश्विक-औद्योगिक-शृङ्खलायाः अनुकूलनं अपि प्रवर्धयति ।
प्रत्युत यदा केचन बहुराष्ट्रीयकम्पनयः चीनदेशे निवेशस्य विस्तारं कुर्वन्ति तदा वयं आत्मतुष्टाः भवितुम् न शक्नुमः। सत्यमेव यत् एतत् चीनस्य निर्माणस्य लाभस्य मान्यतां, पुष्टिं च प्रतिनिधियति, चीनस्य निर्माणे अपि निश्चितः सकारात्मकः प्रभावः भविष्यति, परन्तु तस्य दोषाः, दुर्बलताः, जोखिमकारकाः च दृष्ट्वा दृष्टिपातं कर्तुं न शक्नोति। वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां अस्मिन् पुनर्गठने पहलं कर्तुं चीनीय-निर्माण-संस्थायाः मूल-प्रतिस्पर्धा-क्षमतायां सुधारः करणीयः, मूल्यशृङ्खलायां च उपरि गन्तव्यम् |. अस्य कृते अस्माकं कृते उद्यमानाम् उपरि करं भारं च प्रभावीरूपेण न्यूनीकर्तुं, व्यावसायिकवातावरणस्य अनुकूलनं निरन्तरं कर्तुं, उन्नतनिर्माणस्य सक्रियरूपेण विकासं कर्तुं, श्रृङ्खलानां सुदृढीकरणे, सुदृढीकरणे च ध्यानं दातुं, वैश्विक-औद्योगिक-शृङ्खलायां वक्तुं च आवश्यकता वर्तते |. तस्मिन् एव काले वयं देशे उद्योगानां क्रमबद्धं स्थानान्तरणं त्वरयिष्यामः, पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च करिष्यामः, नियन्त्रणक्षमतां सुदृढं कर्तुं प्रतिस्पर्धां च वर्धयितुं चीनस्य निर्माणस्य प्रवर्धनं कर्तुं च केन्द्रीक्रियिष्यामः |. (लेखकः हुआङ्ग ज़िन् स्रोतः आर्थिक दैनिकः)
प्रतिवेदन/प्रतिक्रिया