समाचारं

OpenAI पृष्ठतः अस्ति यतोहि पर्याप्ताः कर्मचारीः नास्ति? गूगलस्य पूर्व मुख्यकार्यकारी क्षमायाचनां करोति, नेटिजनाः वदन्ति यत् प्रबन्धनं सर्वाधिकं समस्या अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एरिक् श्मिट्, पूर्व मुख्यकार्यकारी तथा च गूगल, विजुअल् चाइना डाटा मैपस्य कार्यकारी अध्यक्षः
गूगलस्य पूर्व मुख्यकार्यकारी अधिकारी स्वस्य पुरातननियोक्तुः "पर्याप्तं उत्तमः नास्ति" इति आलोचनां कृत्वा पूर्वं कृतं वचनं निवृत्तवान् ।
अद्यैव गूगलस्य पूर्वसीईओ तथा कार्यकारी अध्यक्षः एरिक् श्मिट् इत्यनेन स्टैन्फोर्डविश्वविद्यालये भाषणे उक्तं यत् गूगलस्य दूरस्थकार्यालयस्य नीतीनां कारणात् एआइ (कृत्रिमबुद्धिः) प्रतियोगितायां ओपनएआइ इत्यादिभिः स्टार्टअपैः सह हारिष्यति working hard enough: "गूगलस्य मतं यत् कार्य-जीवनस्य सन्तुलनं, कार्यात् शीघ्रं अवतरणं त्यक्त्वा गृहात् कार्यं कर्तुं च विजयात् अधिकं महत्त्वपूर्णम् अस्ति। परन्तु स्टार्टअप-संस्थाः सफलाः भवन्ति यतोहि जनाः परिश्रमं कुर्वन्ति तथा च, विडियो-प्रकाशनस्य एकदिनानन्तरं श्मिट् स्वस्य कृते क्षमायाचनां कृतवान् टिप्पणीं करोति।
श्मिट् इत्यनेन स्वभाषणे बहुवारं बोधितं यत् कर्मचारिणः कार्यालये कार्यं कर्तुं अनुमतिं दत्तुं सफलतायाः प्रमुखं कारकम् अस्ति यत् "यदि भवान् व्यवसायं आरभते अन्यैः स्टार्टअपैः सह स्पर्धां कर्तुम् इच्छति तर्हि भवान् कर्मचारिणः गृहात् कार्यं कर्तुं न ददति, केवलं कम्पनीयाः एकं एव आगमिष्यति" इति day a week.
तस्मिन् एव काले श्मिट् इत्यनेन केनचित् विडम्बनेन उक्तं यत् एआइ-स्टार्टअप-संस्थाः प्रथमं अन्येषां परिपक्वकार्यस्य "प्रतिलिपिं" कर्तुं शक्नुवन्ति, ततः उत्पादस्य लोकप्रियतायाः अनन्तरं "अव्यवस्थां स्वच्छं कर्तुं बहूनां वकिलानां नियुक्तिं कर्तुं शक्नुवन्ति" इति
सूचना दर्शयति यत् श्मिट् २००१ तः २०११ पर्यन्तं गूगलस्य मुख्यकार्यकारीरूपेण कार्यं कृतवान्, २०१९ पर्यन्तं निदेशकमण्डले च कार्यं कृतवान् । सम्प्रति श्मिट्, यस्य शुद्धसम्पत्तिः ३१.४ अरब अमेरिकीडॉलर् अस्ति, सः अद्यापि गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य भागधारकः अस्ति, यस्य समीपे प्रायः १४७ मिलियन अल्फाबेट् भागाः सन्ति, यस्य मूल्यं प्रायः २४ अब्ज अमेरिकी डॉलरः अस्ति
श्मिट् इत्यस्य अतिशयेन मन्दं वचनं बहुधा आलोचितं इति न संशयः । गूगल-संस्थायां कार्यं कृतवन्तः बहवः नेटिजनाः गूगलस्य प्रबन्धनं कम्पनीयाः बृहत्तमा समस्या इति वक्तुं अग्रे आगतवन्तः । श्मिट् शीघ्रमेव सार्वजनिकरूपेण क्षमायाचनां कृतवान्, तत्सम्बद्धं भिडियो च स्टैन्फोर्डविश्वविद्यालयेन निजीरूपेण निर्धारितम् । "मया गूगलस्य तस्य घण्टानां च दुर्निरूपणं कृतम्, तस्य विषये च अहं खेदं अनुभवामि" इति श्मिट् क्षमायाचने अवदत् ।
अस्य प्रतिक्रियारूपेण अल्फाबेट् वर्कर्स् यूनियनेन प्रतिक्रिया दत्ता यत् वेतनवृद्धिः नास्ति तथा च परियोजनासु प्रबन्धनस्य निष्पादनस्य अभावः एतादृशाः कारकाः सन्ति ये प्रतिदिनं गूगल-कर्मचारिणः मन्दं कुर्वन्ति” इति
ज्ञातव्यं यत् अनेके सुप्रसिद्धाः अमेरिकन-उद्यमिनाः वस्तुतः श्मिट्-सदृशाः विचाराः धारयन्ति । यथा, टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः, जेपी मॉर्गनचेस्-सङ्घस्य मुख्यकार्यकारी जेमी डिमोन् च दूरस्थकार्यनीतीनां विषये सार्वजनिकरूपेण शिकायतवन्तौ । एकदा डिमोनः स्वस्य वार्षिकभागधारकपत्रे लिखितवान् यत् कम्पनीप्रबन्धकाः पटलस्य पुरतः उपविश्य स्वदलानां नेतृत्वं कर्तुं न शक्नुवन्ति ।
अन्यदृष्ट्या श्मिट् इत्यस्य वचनं गूगलस्य भागधारकत्वेन तस्य निष्कपटता अपि भवितुम् अर्हति । २०२२ तमस्य वर्षस्य अन्ते OpenAI इत्यनेन ChatGPT इत्यस्य आरम्भात् आरभ्य गूगलः AI दौडस्य "catch-up" भूमिकां निर्वहति, अस्मिन् वर्षे पूर्वं विमोचितस्य कम्पनीयाः विशालस्य मॉडलस्य Gemini इत्यस्य अपि आलोचना अभवत् यत् उत्पन्नेषु चित्रेषु बहूनां त्रुटयः सन्ति .
अधुना एव गूगलस्य अन्वेषणव्यापारः अमेरिकीविश्वासविरोधीकायदानानां उल्लङ्घनं कृतवान् इति न्यायालयस्य निर्णयस्य छायायां एप्पल् इत्यस्मात् पूर्वं पिक्सेल ९ इति मोबाईलफोनस्य श्रृङ्खलां विमोचितवान्, यत्र स्क्रीनशॉट् अन्वेषणं, जेमिनी चैट्बोट् इत्यादीनि नूतनानि एआइ कार्याणि एकीकृत्य एण्ड्रॉयड् उपयोक्तारः स्वस्य दूरभाषे मिथुनं उद्घाट्य अन्यस्मिन् एप् मध्ये आच्छादयित्वा प्रश्नानाम् उत्तरं दातुं वा सामग्रीं जनयितुं वा शक्नुवन्ति। श्रृङ्खलायाः आधारमाडलरूपेण ६.३ इञ्च् पिक्सेल ९ इत्यस्य मूल्यं ७९९ डॉलरतः आरभ्यते ।
१५ अगस्तदिनाङ्के स्थानीयसमये गूगलस्य (Nasdaq: GOOG) इत्यस्य शेयर्स् ०.७% वर्धमानाः प्रतिशेयरं १६३.१७ अमेरिकीडॉलर् इति यावत् समाप्ताः, यस्य कुलविपण्यमूल्यं १.९९ खरब अमेरिकीडॉलर् अभवत् । वायुदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरम्भात् गूगलस्य शेयरमूल्यं १५.९१% वर्धितम् अस्ति ।
तदतिरिक्तं श्मिट् इत्यनेन अस्मिन् भाषणे एनवीडिया विषये केचन निवेशसुझावः अपि साझाः कृताः यत् सः शेयरबजारे स्पष्टप्रवृत्तिं दृष्टवान् अर्थात् बृहत्प्रौद्योगिकीकम्पनयः एनविडियायां बृहत्तरं बृहत्तरं च निवेशं कर्तुं योजनां कुर्वन्ति: "अहं अहम् अस्मि" इति बृहत्कम्पनीभिः सह वार्तालापं कुर्वन् ते मां वदन्ति यत् तेषां कृते २० अरब डॉलर, ५० अरब डॉलर, १०० अरब डॉलरस्य आवश्यकता अस्ति -- अतीव, अतीव तात्कालिकरूपेण," इति ओपनएआइ-सीईओ सैम आल्टमैन् श्मिट् अजोडत्।अल्टमैनस्य "निकटमित्रः" इति।
श्मिट् इत्यनेन उक्तं यत् यद्यपि एआइ क्षेत्रे एन्विडिया एकमात्रं विजेता न भविष्यति तथापि अन्ये बहवः विकल्पाः नास्ति। सः मन्यते यत् एनवीडिया चिप्स्, डाटा सेण्टर् च अधिकं धनं निवेशयितुं शक्नुवन्ति बृहत् कम्पनयः स्वलघुप्रतियोगिभ्यः प्रौद्योगिक्याः दृष्ट्या अग्रे भविष्यन्ति: "मात्रं त्रीणि अत्याधुनिकमाडलाः सन्ति, तेषां अन्यस्य च सर्वस्य च मध्ये अन्तरं विस्तृतं विस्तृतं भवति इव दृश्यते ." इदं बृहत्तरं भवति। षड्मासात् पूर्वं मम विश्वासः आसीत् यत् अन्तरं समाप्तं भवति, अतः अहं लघुकम्पनीषु बहु धनं निवेशितवान्। अधुना, अहं तावत् निश्चितः नास्मि।"
द पेपर रिपोर्टर हु हन्यान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया