2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् हैनान् विमानसेवायाः विमानयाने अवतरित्वा एकः यात्री काकपिट्-मध्ये प्रविष्टवान् इति । अगस्तमासस्य १६ दिनाङ्के एकः संवाददाता अस्य विषये हैनन् विमानसेवाग्राहकसेवायाम् परामर्शं कृतवान्, अन्यपक्षः च यात्रिकाणां काकपिट्-मध्ये प्रवेशं न भवति इति अवदत् । नागरिकविमानन-उद्योगे जनाः अवदन् यत् यदि एषः विषयः सत्यः अस्ति तर्हि तत्र संलग्नाः चालकदलस्य सदस्याः दण्डस्य सामनां कर्तुं शक्नुवन्ति, गम्भीरेषु प्रकरणेषु ते तदनुरूपं आपराधिकदायित्वं अपि वहितुं शक्नुवन्ति
नेटिजनाः काकपिट्-मध्ये प्रवेशस्य छायाचित्रं स्थापितवन्तः (वीडियो स्क्रीनशॉट्)
एकेन नेटिजनेन प्रकाशितस्य एकस्य भिडियोस्य अनुसारं एकः यात्री चालकदलेन पूरितं विमानस्य वृत्तं स्थापितवान् तथा च विमानस्य काकपिट् मध्ये प्रवेशस्य फोटो अपि स्थापितवान्। भिडियायां अपि दृश्यते,अत्र सम्बद्धं विमानं 13 अगस्तदिनाङ्के ग्वाङ्गझौतः चोङ्गकिङ्ग्-नगरं प्रति एच्एनए-विमानं HU7341 इति शङ्का अस्ति, हस्ताक्षरितः कप्तानः रेन् मौमौ अस्ति ।
अगस्तमासस्य १६ दिनाङ्के एकः संवाददाता हैनन् एयरलाइन्स् ग्राहकसेवा नम्बरं कृत्वा कर्मचारिणः अवदन् यत्,यात्रिकाणां विमानस्य काकपिट्-मध्ये प्रवेशात् पूर्वं, अवरोहणकाले वा, ततः परं वा ते संवाददातृभिः निवेदितायाः अस्याः स्थितिः विषये प्रतिक्रियां अभिलेखयिष्यन्ति, अनुवर्तन-अनुसन्धानस्य सत्यापनस्य च अनन्तरं कर्मचारिणः प्रतिक्रियां दास्यन्ति
हैनान् विमानसेवायाः कर्मचारिणः पत्रकारैः अवदन् यत् मूल्याङ्कनार्थं प्रासंगिकविभागकर्मचारिभ्यः एतस्य विषयस्य सूचना भविष्यति, परन्तु कम्पनीयाः स्पष्टाः नियमाः सन्ति येषु यात्रिकाः काकपिट्-मध्ये प्रवेशं न कुर्वन्ति।