2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रीयप्रसूति-शिशु-संजालस्य निर्माणं वित्तीयनिधिना कृतम् आसीत् तथा च राष्ट्रियस्वास्थ्य-आयोगस्य जनसंख्या-सांस्कृतिक-विकास-केन्द्रेण प्रायोजितम् अस्तिसेवासु गर्भधारणस्य सज्जता, गर्भधारणं, प्रसवोत्तरं, बालसंरक्षणं, प्रारम्भिकबाल्यशिक्षा, प्रशिक्षणं, बालसंरक्षणं,प्रचारः, प्रदर्शनं, नीतयः विनियमाः इत्यादयः।
किं भवन्तः अपि गर्भधारणस्य सज्जतायां चिन्ता, भ्रान्तिः च अनुभवन्ति? अहं बहुधा शृणोमि यत् जनाः स्वयमेव पृच्छन्ति यत् "अहं वैद्येन निर्धारितं औषधं सेवमानः आसम्, परन्तु अद्यापि गर्भधारणस्य लक्षणं नास्ति?" किमपि भ्रष्टं भवति इति भयम् । एषा गर्भधारणस्य प्रबलः इच्छा जीवनं अस्वस्थतायाः, भ्रमस्य च पूर्णं करोति ।
वैज्ञानिकसंशोधनेन एकं महत्त्वपूर्णं तथ्यं ज्ञातं यत् बांझरोगिषु प्रायः २५.३%-३२% चिन्ताप्रवृत्तिः दृश्यते, ११%-२५% अवसादप्रवृत्तिः च भवति एताः भावनात्मकसमस्याः मानसिकस्वास्थ्यस्य गम्भीररूपेण खतरान् जनयन्ति गर्भधारणस्य सज्जता न केवलं शारीरिकं आव्हानं, अपितु मनोवैज्ञानिकपरीक्षा अपि इति अस्मान् स्मारयति ।
एतेभ्यः नकारात्मकभावेभ्यः मुक्तिं कर्तुं समयः अस्ति प्रिये । गर्भधारणस्य सज्जतां कुर्वतां स्त्रीपुरुषाणां कृते उत्तमभावनास्थितिः निर्वाहः महत्त्वपूर्णा अस्ति । अस्माकं अण्डाशयस्य निर्वहनं मासिकधर्मचक्रं च हाइपोथैलेमिक-पिट्यूटरी-अण्डकोषस्य गोनाडल-नियामक-अक्षेण नियन्त्रितं भवति । अस्मिन् प्रणाल्यां हाइपोथैलेमसः "आज्ञा" इत्यस्य भूमिकां निर्वहति, स्त्रियाः मासिकधर्मचक्रस्य नियमनार्थं संकेतान् प्रेषयति । परन्तु यदा मनोदशायां परिवर्तनं भवति, यथा व्यथितत्वं, चिड़चिडापनं, आक्रोशस्य हानिः, अवसादः वा तदा हाइपोथैलेमसस्य कार्यं निरुद्धं भवति, येन सामान्यशारीरिकाज्ञाः प्रभाविताः भवन्ति दीर्घकालं यावत् सहजतया कूपिकविकृतिः, अवरुद्धपरिपक्वता, अण्डाशयस्य प्रभावः अपि भवितुम् अर्हति ।
यदि एतेषु कापि स्थितिः अस्ति तर्हि भवता तस्मिन् अवश्यमेव ध्यानं दातव्यम्